Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 45

Rig Veda Book 7. Hymn 45

Rig Veda Book 7 Hymn 45

आ देवो यातु सविता सुरत्नो.अन्तरिक्षप्रा वहमानो अश्वैः

हस्ते दधानो नर्या पुरूणि निवेशयञ्च परसुवञ्च भूम

उदस्य बाहू शिथिरा बर्हन्ता हिरण्यया दिवो अन्ताननष्टाम

नूनं सो अस्य महिमा पनिष्ट सूरश्चिदस्मा अनु दादपस्याम

स घा नो देवः सविता सहावा साविषद वसुपतिर्वसूनि

विश्रयमाणो अमतिमुरूचीं मर्तभोजनमध रासते नः

इमा गिरः सवितारं सुजिह्वं पूर्णगभस्तिमीळते सुपाणिम

चित्रं वयो बर्हदस्मे दधातु यूयं पात...

ā
devo yātu savitā suratno.antarikṣaprā vahamāno aśvaiḥ

haste dadhāno naryā purūṇi niveśayañca prasuvañca bhūma

udasya bāhū śithirā bṛhantā hiraṇyayā divo antānanaṣṭām

nūnaṃ so asya mahimā paniṣṭa sūraścidasmā anu dādapasyām

sa ghā no devaḥ savitā sahāvā sāviṣad vasupatirvasūni

viśrayamāṇo amatimurūcīṃ martabhojanamadha rāsate na


imā ghiraḥ savitāraṃ sujihvaṃ pūrṇaghabhastimīḷate supāṇim

citraṃ vayo bṛhadasme dadhātu yūyaṃ pāta...
kingdon ppp chapter 1| kingdon ppp chapter 1
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 45