Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 46

Rig Veda Book 7. Hymn 46

Rig Veda Book 7 Hymn 46

इमा रुद्राय सथिरधन्वने गिरः कषिप्रेषवे देवाय सवधाव्ने

अषाळ्हाय सहमानाय वेधसे तिग्मायुधाय भरता शर्णोतु नः

स हि कषयेण कषम्यस्य जन्मनः साम्राज्येन दिव्यस्य चेतति

अवन्नवन्तीरुप नो दुरश्चरानमीवो रुद्र जासु नो भव

या ते दिद्युदवस्र्ष्टा दिवस परि कष्मया चरति परि साव्र्णक्तु नः

सहस्रं ते सवपिवात भेषजा मा नस्तोकेषुतनयेषु रीरिषह

मा नो वधी रुद्र मा परा दा मा ते भूम परसितौ हीळितस्य

आ नो भज बर्हिषि जीवशंसे यूयं पात...


imā rudrāya sthiradhanvane ghiraḥ kṣipreṣave devāya svadhāvne

aṣāḷhāya sahamānāya vedhase tighmāyudhāya bharatā śṛotu na


sa hi kṣayeṇa kṣamyasya janmanaḥ sāmrājyena divyasya cetati

avannavantīrupa no duraścarānamīvo rudra jāsu no bhava

yā te didyudavasṛṣṭā divas pari kṣmayā carati pari sāvṛṇaktu naḥ

sahasraṃ te svapivāta bheṣajā mā nastokeṣutanayeṣu rīriṣah

mā no vadhī rudra mā parā dā mā te bhūma prasitau hīḷitasya

ā no bhaja barhiṣi jīvaśaṃse yūyaṃ pāta...
devi bhagavatam in telugu| devi bhagavatam in telugu
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 46