Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 94

Rig Veda Book 8. Hymn 94

Rig Veda Book 8 Hymn 94

गौर्धयति मरुतां शरवस्युर्माता मघोनाम

युक्ता वह्नी रथानाम

यस्या देवा उपस्थे वरता विश्वे धारयन्ति

सूर्यामासाद्र्शे कम

तत सु नो विश्वे अर्य आ सदा गर्णन्ति कारवः

मरुतः सोमपीतये

अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः

उत सवराजो अश्विना

पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः

तरिषधस्थस्य जावतः

उतो नवस्य जोषमानिन्द्रः सुतस्य गोमतः

परातर्होतेव मत्सति

कदत्विषन्त सूरयस्तिर आप इव सरिधः

अर्षन्ति पूतदक्षसः

कद वो अद्य महानां देवानामवो वर्णे

तमना च दस्मवर्चसाम

आ ये विश्वा पार्थिवानि पप्रथन रोचना दिवः

मरुतःसोमपीतये

तयान नु पूतदक्षसो दिवो वो मरुतो हुवे

अस्य सोमस्य पीतये

तयान नु ये वि रोदसी तस्तभुर्मरुतो हुवे

अस्य सोमस्य पीतये

तयं नु मारुतं गणं गिरिष्ठां वर्षणं हुवे

अस्यसोमस्य पीतये


ghaurdhayati marutāṃ śravasyurmātā maghonām

yuktā vahnī rathānām

yasyā devā upasthe vratā viśve dhārayanti

sūryāmāsādṛśe kam

tat su no viśve arya ā sadā ghṛṇanti kāravaḥ

marutaḥ somapītaye

asti somo ayaṃ sutaḥ pibantyasya marutaḥ

uta svarājo aśvinā

pibanti mitro aryamā tanā pūtasya varuṇaḥ

triṣadhasthasya jāvata


uto nvasya joṣamānindraḥ sutasya ghomataḥ

prātarhoteva matsati

kadatviṣanta sūrayastira āpa iva sridhaḥ

arṣanti pūtadakṣasa


kad vo adya mahānāṃ devānāmavo vṛṇe

tmanā ca dasmavarcasām

ā
ye viśvā pārthivāni paprathan rocanā divaḥ

marutaḥsomapītaye

tyān nu pūtadakṣaso divo vo maruto huve

asya somasya pītaye

tyān nu ye vi rodasī tastabhurmaruto huve

asya somasya pītaye

tyaṃ nu mārutaṃ ghaṇaṃ ghiriṣṭhāṃ vṛṣaṇaṃ huve

asyasomasya pītaye
polyglot bible| polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 94