Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 98

Rig Veda Book 8. Hymn 98

Rig Veda Book 8 Hymn 98

इन्द्राय साम गायत विप्राय बर्हते बर्हत

धर्मक्र्ते विपश्चिते पनस्यवे

तवमिन्द्राभिभूरसि तवं सूर्यमरोचयः

विश्वकर्मा विश्वदेवो महानसि

विभ्राजञ जयोतिषा सवरगछो रोचनं दिवः

देवास्त इन्द्र सख्याय येमिरे

एन्द्र नो गधि परियः सत्राजिदगोह्यः

गिरिर्न विश्वतस्प्र्थुः पतिर्दिवः

अभि हि सत्य सोमपा उभे बभूथ रोदसी

इन्द्रासि सुन्वतो वर्धः पतिर्दिवः

तवं हि शश्वतीनामिन्द्र दर्ता पुरामसि

हन्ता दस्योर्मनोर्व्र्धः पतिर्दिवः

अधा हिन्द्र गिर्वण उप तवा कामान महः सस्र्ज्महे

उदेवयन्त उदभिः

वार्ण तवा यव्याभिर्वर्धन्ति शूर बरह्माणि

वाव्र्ध्वांसं चिदद्रिवो दिवे-दिवे

युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे

इन्द्रवाहा वचोयुजा

तवं न इन्द्रा भरनोजो नर्म्णं शतक्रतो विचर्षणे

आ वीरं पर्तनाषहम

तवं हि नः पिता वसो तवं माता शतक्रतो बभूविथ

अधा ते सुम्नमीमहे

तवां शुष्मिन पुरुहूत वाजयन्तमुप बरुवे शतक्रतो

स नोरास्व सुवीर्यम


indrāya sāma ghāyata viprāya bṛhate bṛhat

dharmakṛte vipaścite panasyave

tvamindrābhibhūrasi tvaṃ sūryamarocayaḥ

viśvakarmā viśvadevo mahānasi

vibhrājañ jyotiṣā svaraghacho rocanaṃ divaḥ

devāsta indra sakhyāya yemire

endra no ghadhi priyaḥ satrājidaghohyaḥ

ghirirna viśvataspṛthuḥ patirdiva


abhi hi satya somapā ubhe babhūtha rodasī

indrāsi sunvato vṛdhaḥ patirdiva


tvaṃ hi śaśvatīnāmindra dartā purāmasi

hantā dasyormanorvṛdhaḥ patirdiva


adhā hindra ghirvaṇa upa tvā kāmān mahaḥ sasṛjmahe

udevayanta udabhi


vārṇa tvā yavyābhirvardhanti śūra brahmāṇi

vāvṛdhvāṃsaṃ cidadrivo dive-dive

yuñjanti harī iṣirasya ghāthayorau ratha uruyughe

indravāhā vacoyujā

tvaṃ na indrā bharanojo nṛmṇaṃ śatakrato vicarṣaṇe

ā vīraṃ pṛtanāṣaham

tvaṃ hi naḥ pitā vaso tvaṃ mātā śatakrato babhūvitha

adhā te sumnamīmahe

tvāṃ śuṣmin puruhūta vājayantamupa bruve śatakrato

sa norāsva suvīryam
laxdaela saga| the laxdaela saga
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 98