Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 45

Rig Veda Book 9. Hymn 45

Rig Veda Book 9 Hymn 45

स पवस्व मदाय कं नर्चक्षा देववीतये

इन्दविन्द्रायपीतये

स नो अर्षाभि दूत्यं तवमिन्द्राय तोशसे

देवान सखिभ्य आ वरम

उत तवामरुणं वयं गोभिरञ्ज्मो मदाय कम

वि नो राये दुरो वर्धि

अत्यू पवित्रमक्रमीद वाजी धुरं न यामनि

इन्दुर्देवेषु पत्यते

समी सखायो अस्वरन वने करीळन्तमत्यविम

इन्दुं नावा अनूषत

तया पवस्व धारया यया पीतो विचक्षसे

इन्दो सतोत्रे सुवीर्यम


sa pavasva madāya kaṃ nṛcakṣā devavītaye

indavindrāyapītaye

sa no arṣābhi dūtyaṃ tvamindrāya tośase

devān sakhibhya ā varam

uta tvāmaruṇaṃ vayaṃ ghobhirañjmo madāya kam

vi no rāye duro vṛdhi

atyū pavitramakramīd vājī dhuraṃ na yāmani

indurdeveṣu patyate

samī sakhāyo asvaran vane krīḷantamatyavim

induṃ nāvā anūṣata

tayā pavasva dhārayā yayā pīto vicakṣase

indo stotre suvīryam
wild talent| wild talent
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 45