Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 83

Rig Veda Book 9. Hymn 83

Rig Veda Book 9 Hymn 83

पवित्रं ते विततं बरह्मणस पते परभुर्गात्राणि पर्येषिविश्वतः

अतप्ततनूर्न तदामो अश्नुते शर्तास इद वहन्तस्तत समाशत

तपोष पवित्रं विततं दिवस पदे शोचन्तो अस्य तन्तवो वयस्थिरन

अवन्त्यस्य पवीतारमाशवो दिवस पर्ष्ठमधितिष्ठन्ति चेतसा

अरूरुचदुषसः पर्श्निरग्रिय उक्षा बिभर्ति भुवनानि वाजयुः

मायाविनो ममिरे अस्य मायया नर्चक्षसः पितरो गर्भमा दधुः

गन्धर्व इत्था पदमस्य रक्षति पाति देवानां जनिमान्यद्भुतः

गर्भ्णाति रिपुं निधया निधापतिः सुक्र्त्तमा मधुनो भक्षमाशत

हविर्हविष्मो महि सद्म दैव्यं नभो वसानः परि यास्यध्वरम

राजा पवित्ररथो वाजमारुहः सहस्रभ्र्ष्टिर्जयसि शरवो बर्हत


pavitraṃ te vitataṃ brahmaṇas pate prabhurghātrāṇi paryeṣiviśvataḥ

ataptatanūrna tadāmo aśnute śṛtāsa id vahantastat samāśata

tapoṣ pavitraṃ vitataṃ divas pade śocanto asya tantavo vyasthiran

avantyasya pavītāramāśavo divas pṛṣṭhamadhitiṣṭhanti cetasā

arūrucaduṣasaḥ pṛśniraghriya ukṣā bibharti bhuvanāni vājayuḥ

māyāvino mamire asya māyayā nṛcakṣasaḥ pitaro gharbhamā dadhu


ghandharva itthā padamasya rakṣati pāti devānāṃ janimānyadbhutaḥ

ghṛbhṇāti ripuṃ nidhayā nidhāpatiḥ sukṛttamā madhuno bhakṣamāśata

havirhaviṣmo mahi sadma daivyaṃ nabho vasānaḥ pari yāsyadhvaram

rājā pavitraratho vājamāruhaḥ sahasrabhṛṣṭirjayasi śravo bṛhat
chapter summary of the ramayana| chapter summary of the ramayana
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 83