Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 116

Book 1. Chapter 116

The Mahabharata In Sanskrit


Book 1

Chapter 116

1

[वै]

दर्शनीयांस ततः पुत्रान पाण्डुः पञ्च महावने

तान पश्यन पर्वते रेमे सवबाहुबलपालितान

2

सुपुष्पित वने काले कदा चिन मधुमाधवे

भूतसंमॊहने राजा सभार्यॊ वयचरद वनम

3

पलाशैस तिलकैश चूतैश चम्पकैः पारिभद्रकैः

अन्यैश च बहुभिश वृक्षैः फलपुष्पसमृद्धिभिः

4

जलस्थानैश च विविधैः पद्मिनीभिश च शॊभितम

पाण्डॊर वनं तु संप्रेक्ष्य परजज्ञे हृदि मन्मथः

5

परहृष्टमनसं तत्र विहरन्तं यथामरम

तं माद्र्य अनुजगामैका वसनं बिभ्रती शुभम

6

समीक्षमाणः स तु तां वयःस्थां तनु वाससम

तस्य कामः परववृधे गहने ऽगनिर इवॊत्थितः

7

रहस्य आत्मसमां दृष्ट्वा राजा राजीवलॊचनाम

न शशाक नियन्तुं तं कामं कामबलात कृतः

8

तत एनां बलाद राजा निजग्राह रहॊगताम

वार्यमाणस तया देव्या विस्फुरन्त्या यथाबलम

9

स तु कामपरीतात्मा तं शापं नान्वबुध्यत

माद्रीं मैथुन धर्मेण गच्छमानॊ बलाद इव

10

जीवितान्ताय कौरव्यॊ मन्मथस्य वशंगतः

शापजं भयम उत्सृज्य जगामैव बलात परियाम

11

तस्य कामात्मनॊ बुद्धिः साक्षात कालेन मॊहिता

संप्रमथ्येन्द्रिय गरामं परनष्टा सह चेतसा

12

स तया सह संगम्य भार्यया कुरुनन्दन

पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा

13

ततॊ माद्री समालिङ्ग्य राजानं गतचेतसम

मुमॊच दुःखजं शब्दं पुनः पुनर अतीव ह

14

सह पुत्रैस ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ

आजग्मुः सहितास तत्र यत्र राजा तथागतः

15

ततॊ माद्र्य अब्रवीद राजन्न आर्ता कुन्तीम इदं वचः

एकैव तवम इहागच्छ तिष्ठन्त्व अत्रैव दारकाः

16

तच छरुत्वा वचनं तस्यास तत्रैवावार्य दारकान

हताहम इति विक्रुश्य सहसॊपजगाम ह

17

दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले

कुन्ती शॊकपरीताङ्गी विललाप सुदुःखिता

18

रक्ष्यमाणॊ मया नित्यं वीरः सततम आत्मवान

कथं तवम अभ्यतिक्रान्तः शापं जानन वनौकसः

19

ननु नाम तवया माद्रि रक्षितव्यॊ जनाधिपः

सा कथं लॊभितवती विजने तवं नराधिपम

20

कथं दीनस्य सततं तवाम आसाद्य रहॊगताम

तं विचिन्तयतः शापं परहर्षः समजायत

21

धन्या तवम असि बाह्लीकि मत्तॊ भाग्यतरा तथा

दृष्टवत्य असि यद वक्त्रं परहृष्टस्य महीपतेः

22

[म]

विलॊभ्यमानेन मया वार्यमाणेन चासकृत

आत्मा न वारितॊ ऽनेन सत्यं दिष्टं चिकीर्षुणा

23

[क]

अहं जयेष्ठा धर्मपत्नी जयेष्ठं धर्मफलं मम

अवश्यं भाविनॊ भावान मा मां माद्रि निवर्तय

24

अन्वेष्यामीह भर्तारम अहं परेतवशं गतम

उत्तिष्ठ तवं विसृज्यैनम इमान रक्षस्व दारकान

25

[म]

अहम एवानुयास्यामि भर्तारम अपलायिनम

न हि तृप्तास्मि कामानां तज जयेष्ठा अनुमन्यताम

26

मां चाभिगम्य कषीणॊ ऽयं कामाद भरतसत्तमः

तम उच्छिन्द्याम अस्य कामं कथं नु यमसादने

27

न चाप्य अहं वर्तयन्ती निर्विशेषं सुतेषु ते

वृत्तिम आर्ये चरिष्यामि सपृशेद एनस तथा हि माम

28

तस्मान मे सुतयॊः कुन्ति वर्तितव्यं सवपुत्रवत

मां हि कामयमानॊ ऽयं राजा परेतवशं गतः

29

राज्ञः शरीरेण सह ममापीदं कलेवरम

दग्धव्यं सुप्रतिच्छन्नम एतद आर्ये परियं कुरु

30

दारकेष्व अप्रमत्ता च भवेथाश च हिता मम

अतॊ ऽनयन न परपश्यामि संदेष्टव्यं हि किं चन

31

[व]

इत्य उक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभम

मद्रराजात्मजा तूर्णम अन्वारॊहद यशस्विनी

1

[vai]

darśanīyāṃs tataḥ putrān pāṇḍuḥ pañca mahāvane

tān paśyan parvate reme svabāhubalapālitān

2

supuṣpita vane kāle kadā cin madhumādhave

bhūtasaṃmohane rājā sabhāryo vyacarad vanam

3

palāśais tilakaiś cūtaiś campakaiḥ pāribhadrakaiḥ

anyaiś ca bahubhiś vṛkṣaiḥ phalapuṣpasamṛddhibhi

4

jalasthānaiś ca vividhaiḥ padminībhiś ca śobhitam

pāṇḍor vanaṃ tu saṃprekṣya prajajñe hṛdi manmatha

5

prahṛṣṭamanasaṃ tatra viharantaṃ yathāmaram

taṃ mādry anujagāmaikā vasanaṃ bibhratī śubham

6

samīkṣamāṇaḥ sa tu tāṃ vayaḥsthāṃ tanu vāsasam

tasya kāmaḥ pravavṛdhe gahane 'gnir ivotthita

7

rahasy ātmasamāṃ dṛṣṭvā rājā rājīvalocanām

na śaśāka niyantuṃ taṃ kāmaṃ kāmabalāt kṛta

8

tata enāṃ balād rājā nijagrāha rahogatām

vāryamāṇas tayā devyā visphurantyā yathābalam

9

sa tu kāmaparītātmā taṃ śāpaṃ nānvabudhyata

mādrīṃ maithuna dharmeṇa gacchamāno balād iva

10

jīvitāntāya kauravyo manmathasya vaśaṃgata

ś
pajaṃ bhayam utsṛjya jagāmaiva balāt priyām

11

tasya kāmātmano buddhiḥ sākṣāt kālena mohitā

saṃpramathyendriya grāmaṃ pranaṣṭā saha cetasā

12

sa tayā saha saṃgamya bhāryayā kurunandana

pāṇḍuḥ paramadharmātmā yuyuje kāladharmaṇā

13

tato mādrī samāliṅgya rājānaṃ gatacetasam

mumoca duḥkhajaṃ śabdaṃ punaḥ punar atīva ha

14

saha putrais tataḥ kuntī mādrīputrau ca pāṇḍavau

ājagmuḥ sahitās tatra yatra rājā tathāgata

15

tato mādry abravīd rājann ārtā kuntīm idaṃ vacaḥ

ekaiva tvam ihāgaccha tiṣṭhantv atraiva dārakāḥ

16

tac chrutvā vacanaṃ tasyās tatraivāvārya dārakān

hatāham iti vikruśya sahasopajagāma ha

17

dṛṣṭvā pāṇḍuṃ ca mādrīṃ ca śayānau dharaṇītale

kuntī śokaparītāṅgī vilalāpa suduḥkhitā

18

rakṣyamāṇo mayā nityaṃ vīraḥ satatam ātmavān

kathaṃ tvam abhyatikrāntaḥ śāpaṃ jānan vanaukasa

19

nanu nāma tvayā mādri rakṣitavyo janādhipaḥ

sā kathaṃ lobhitavatī vijane tvaṃ narādhipam

20

kathaṃ dīnasya satataṃ tvām āsādya rahogatām

taṃ vicintayataḥ śāpaṃ praharṣaḥ samajāyata

21

dhanyā tvam asi bāhlīki matto bhāgyatarā tathā

dṛṣṭavaty asi yad vaktraṃ prahṛṣṭasya mahīpate

22

[m]

vilobhyamānena mayā vāryamāṇena cāsakṛt

ātmā na vārito 'nena satyaṃ diṣṭaṃ cikīrṣuṇā

23

[k]

ahaṃ jyeṣṭhā dharmapatnī jyeṣṭhaṃ dharmaphalaṃ mama

avaśyaṃ bhāvino bhāvān mā māṃ mādri nivartaya

24

anveṣyāmīha bhartāram ahaṃ pretavaśaṃ gatam

uttiṣṭha tvaṃ visṛjyainam imān rakṣasva dārakān

25

[m]

aham evānuyāsyāmi bhartāram apalāyinam

na hi tṛptāsmi kāmānāṃ taj jyeṣṭhā anumanyatām

26

māṃ cābhigamya kṣīṇo 'yaṃ kāmād bharatasattamaḥ

tam ucchindyām asya kāmaṃ kathaṃ nu yamasādane

27

na cāpy ahaṃ vartayantī nirviśeṣaṃ suteṣu te

vṛttim ārye cariṣyāmi spṛśed enas tathā hi mām

28

tasmān me sutayoḥ kunti vartitavyaṃ svaputravat

māṃ hi kāmayamāno 'yaṃ rājā pretavaśaṃ gata

29

rājñaḥ śarīreṇa saha mamāpīdaṃ kalevaram

dagdhavyaṃ supraticchannam etad ārye priyaṃ kuru

30

dārakeṣv apramattā ca bhavethāś ca hitā mama

ato 'nyan na prapaśyāmi saṃdeṣṭavyaṃ hi kiṃ cana

31

[v]

ity uktvā taṃ citāgnisthaṃ dharmapatnī nararṣabham

madrarājātmajā tūrṇam anvārohad yaśasvinī
list of confessor saint| oca lives of the saint
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 116