Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 168

Book 1. Chapter 168

The Mahabharata In Sanskrit


Book 1

Chapter 168

1

[वस]

मा भैः पुत्रि न भेतव्यं रक्षसस ते कथं चन

नैतद रक्षॊभयं यस्मात पश्यसि तवम उपस्थितम

2

राजा कल्माषपादॊ ऽयं वीर्यवान परथितॊ भुवि

स एषॊ ऽसमिन वनॊद्देशे निवसत्य अतिभीषणः

3

[ग]

तम आपतन्तं संप्रेक्ष्य वसिष्ठॊ भगवान ऋषिः

वारयाम आस तेजस्वी हुंकरेणैव भारत

4

मन्त्रपूतेन च पुनः स तम अभ्युक्ष्य वारिणा

मॊक्षयाम आस वै घॊराद राक्षसाद राजसत्तमम

5

स हि दवादश वर्षाणि वसिष्ठस्यैव तेजसा

गरस्त आसीद गृहेणेव पर्वकाले दिवाकरः

6

रक्षसा विप्रमुक्तॊ ऽथ स नृपस तद वनं महत

तेजसा रञ्जयाम आस संध्याभ्रम इव भास्करः

7

परतिलभ्य ततः संज्ञाम अभिवाद्य कृताञ्जलिः

उवाच नृपतिः काले वसिष्ठम ऋषिसत्तमम

8

सौदामॊ ऽहं महाभाग याज्यस ते दविजसत्तम

अस्मिन काले यद इष्टं ते बरूहि किं करवाणि ते

9

[वस]

वृत्तम एतद यथाकालं गच्छ राज्यं परशाधि तत

बराह्मणांश च मनुष्येन्द्र मावमंस्थाः कदा चन

10

[राजा]

नावमंस्याम्य अहं बरह्मन कदा चिद बराह्मणर्षभान

तवन निदेशे सथितः शश्वत पुजयिष्याम्य अहं दविजान

11

इक्ष्वाकूणां तु येनाहम अनृणः सयां दविजॊत्तम

तत तवत्तः पराप्तुम इच्छामि वरं वेदविदां वर

12

अपत्यायेप्सितां मह्यं महिषीं गन्तुम अर्हसि

शीलरूपगुणॊपेताम इक्ष्वाकुकुलवृद्धये

13

[ग]

ददानीत्य एव तं तत्र राजानं परत्युवाच ह

वसिष्ठः परमेष्वासं सत्यसंधॊ दविजॊत्तमः

14

ततः परतिययौ काले वसिष्ठः सहितॊ ऽनघ

खयातं पुरवरं लॊकेष्व अयॊध्यां मनुजेश्वरः

15

तं परजाः परतिमॊदन्त्यः सर्वाः परत्युद्ययुस तदा

विपाप्मानं महात्मानं दिवौकस इवेश्वरम

16

अचिरात स मनुष्येन्द्रॊ नगरीं पुण्यकर्मणाम

विवेश सहितस तेन वसिष्ठेन महात्मना

17

ददृशुस तं ततॊ राजन्न अयॊध्यावासिनॊ जनाः

पुष्येण सहितं काले दिवाकरम इवॊदितम

18

स हि तां पूरयाम आस लक्ष्म्या लक्ष्मीवतां वरः

अयॊध्यां वयॊम शीतांशुः शरत्काल इवॊदितः

19

संसिक्त मृष्टपन्थानं पताकॊच्छ्रय भूषितम

मनः परह्लादयाम आसा तस्य तत पुरम उत्तमम

20

तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन

अशॊभत तदा तेन शक्रेणेवामरावती

21

ततः परविष्टे राजेन्द्रे तस्मिन राजनि तां पुरीम

तस्य राज्ञ आज्ञया देवी वसिष्ठम उपचक्रमे

22

ऋताव अथ महर्षिः स संबभूव तया सह

देव्या दिव्येन विधिना वसिष्ठः शरेष्ठ भाग ऋषिः

23

अथ तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः

राज्ञाभिवादितस तेन जगाम पुनर आश्रमम

24

दीर्घकालधृतं गर्भं सुषाव न तु तं यदा

साथ देव्य अश्मना कुक्षिं निर्बिभेद तदा सवकम

25

दवादशे ऽथ ततॊ वर्षे स जज्ञे मनुजर्षभ

अश्मकॊ नाम राजर्षिः पॊतनं यॊ नयवेशयत

1

[vas]

mā bhaiḥ putri na bhetavyaṃ rakṣasas te kathaṃ cana

naitad rakṣobhayaṃ yasmāt paśyasi tvam upasthitam

2

rājā kalmāṣapādo 'yaṃ vīryavān prathito bhuvi

sa eṣo 'smin vanoddeśe nivasaty atibhīṣaṇa

3

[g]

tam āpatantaṃ saṃprekṣya vasiṣṭho bhagavān ṛṣiḥ

vārayām āsa tejasvī huṃkareṇaiva bhārata

4

mantrapūtena ca punaḥ sa tam abhyukṣya vāriṇā

mokṣayām āsa vai ghorād rākṣasād rājasattamam

5

sa hi dvādaśa varṣāṇi vasiṣṭhasyaiva tejasā

grasta āsīd gṛheṇeva parvakāle divākara

6

rakṣasā vipramukto 'tha sa nṛpas tad vanaṃ mahat

tejasā rañjayām āsa saṃdhyābhram iva bhāskara

7

pratilabhya tataḥ saṃjñām abhivādya kṛtāñjaliḥ

uvāca nṛpatiḥ kāle vasiṣṭham ṛṣisattamam

8

saudāmo 'haṃ mahābhāga yājyas te dvijasattama

asmin kāle yad iṣṭaṃ te brūhi kiṃ karavāṇi te

9

[vas]

vṛttam etad yathākālaṃ gaccha rājyaṃ praśādhi tat

brāhmaṇāṃś ca manuṣyendra māvamaṃsthāḥ kadā cana

10

[rājā]

nāvamaṃsyāmy ahaṃ brahman kadā cid brāhmaṇarṣabhān

tvan nideśe sthitaḥ śaśvat pujayiṣyāmy ahaṃ dvijān

11

ikṣvākūṇāṃ tu yenāham anṛṇaḥ syāṃ dvijottama

tat tvattaḥ prāptum icchāmi varaṃ vedavidāṃ vara

12

apatyāyepsitāṃ mahyaṃ mahiṣīṃ gantum arhasi

śīlarūpaguṇopetām ikṣvākukulavṛddhaye

13

[g]

dadānīty eva taṃ tatra rājānaṃ pratyuvāca ha

vasiṣṭhaḥ parameṣvāsaṃ satyasaṃdho dvijottama

14

tataḥ pratiyayau kāle vasiṣṭhaḥ sahito 'nagha

khyātaṃ puravaraṃ lokeṣv ayodhyāṃ manujeśvara

15

taṃ prajāḥ pratimodantyaḥ sarvāḥ pratyudyayus tadā

vipāpmānaṃ mahātmānaṃ divaukasa iveśvaram

16

acirāt sa manuṣyendro nagarīṃ puṇyakarmaṇām

viveśa sahitas tena vasiṣṭhena mahātmanā

17

dadṛśus taṃ tato rājann ayodhyāvāsino janāḥ

puṣyeṇa sahitaṃ kāle divākaram ivoditam

18

sa hi tāṃ pūrayām āsa lakṣmyā lakṣmīvatāṃ varaḥ

ayodhyāṃ vyoma śītāṃśuḥ śaratkāla ivodita

19

saṃsikta mṛṣṭapanthānaṃ patākocchraya bhūṣitam

manaḥ prahlādayām āsā tasya tat puram uttamam

20

tuṣṭapuṣṭajanākīrṇā sā purī kurunandana

aśobhata tadā tena śakreṇevāmarāvatī

21

tataḥ praviṣṭe rājendre tasmin rājani tāṃ purīm

tasya rājña ājñayā devī vasiṣṭham upacakrame

22

tāv atha maharṣiḥ sa saṃbabhūva tayā saha

devyā divyena vidhinā vasiṣṭhaḥ śreṣṭha bhāg ṛṣi

23

atha tasyāṃ samutpanne garbhe sa munisattamaḥ

rājñābhivāditas tena jagāma punar āśramam

24

dīrghakāladhṛtaṃ garbhaṃ suṣāva na tu taṃ yadā

sātha devy aśmanā kukṣiṃ nirbibheda tadā svakam

25

dvādaśe 'tha tato varṣe sa jajñe manujarṣabha

aśmako nāma rājarṣiḥ potanaṃ yo nyaveśayat
eskimo folk music| eskimo folk music
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 168