Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 147

Book 12. Chapter 147

The Mahabharata In Sanskrit


Book 12

Chapter 147

1

[भ]

एवम उक्तः परत्युवाच तं मुनिं जनमेजयः

गर्ह्यं भवान गर्हयति निन्द्यं निन्दति मा भवान

2

धिक कार्यं मा धिक कुरुते तस्मात तवाहं परसादये

सर्वं हीदं सवकृतं मे जवलाम्य अग्नाव इवाहितः

3

सवकर्माण्य अभिसंधाय नाभिनन्दति मे मनः

पराप्तं नूनं मया घॊरं भयं वैवस्वताद अपि

4

तत तु शल्यम अनिर्हृत्य कथं शक्ष्यामि जीवितुम

सर्वमन्यून विनीय तवम अभि मा वद शौनक

5

महानसं बराह्मणानां भविष्याम्य अर्थवान पुनः

अस्तु शेषं कुलस्यास्य मा पराभूद इदं कुलम

6

न हि नॊ बरह्म शप्तानां शेषॊ भवितुम अर्हति

शरुतीर अलभमानानां संविदं वेद निश्चयात

7

निर्विद्यमानः सुभृशं भूयॊ वक्ष्यामि सांप्रतम

भूयश चैवाभिनङ्क्षन्ति निर्धर्मा निर्जपा इव

8

अर्वाक च परतितिष्ठन्ति पुलिन्द शबरा इव

न हय अयज्ञा अमुं लॊकं पराप्नुवन्ति कथं चन

9

अविज्ञायैव मे परज्ञां बालस्येव सुपण्डितः

बरह्मन पितेव पुत्रेभ्यः परति मां वाञ्छ शौनकः

10

[ष]

किम आश्चर्यं यतः पराज्ञॊ बहु कुर्याद धि सांप्रतम

इति वै पण्डितॊ भूत्वा भूतानां नॊपतप्यति

11

परज्ञा परासादम आरुह्य अशॊच्यः शॊचते जनान

जगतीस्थान इवाद्रिस्थः परज्ञया परतिपश्यति

12

न चॊपलभते तत्र न च कार्याणि पश्यति

निर्विण्णात्मा परॊक्षॊ वा धिक्कृतः सर्वसाधुषु

13

विदित्वॊभयतॊ वीर्यं माहात्म्यं वेद आगमे

कुरुष्वेह महाशान्तिं बरह्मा शरणम अस्तु ते

14

तद वै पारत्रिकं चारु बराह्मणानाम अकुप्यताम

अथ चेत तप्यसे पापैर धर्मं चेद अनुपश्यसि

15

[ज]

अनुतप्ये च पापेन न चाधर्मं चराम्य अहम

बुभूषुं भजमानं च परतिवाञ्छामि शौनक

16

[ष]

छित्त्वा सतम्भं च मानं च परीतिम इच्छामि ते नृप

सर्वभूतहिते तिष्ठ धर्मं चैव परतिस्मर

17

न भयान न च कार्पण्यान न लॊभात तवाम उपाह्वये

तां मे देवा गिरं सत्यां शृण्वन्तु बराह्मणैः सह

18

सॊ ऽहं न केन चिच चार्थी तवां च धर्मम उपाह्वये

करॊशतां सर्वभूतानाम अहॊ धिग इति कुर्वताम

19

वक्ष्यन्ति माम अधर्मज्ञा वक्ष्यन्त्य असुहृदॊ जनाः

वाचस ताः सुहृदः शरुत्वा संज्वरिष्यन्ति मे भृशम

20

के चिद एव महाप्राज्ञाः परिज्ञास्यन्ति कार्यताम

जानीहि मे कृतं तात बराह्मणान परति भारत

21

यथा ते मत्कृते कषेमं लभेरंस तत तथा कुरु

परतिजानीहि चाद्रॊहं बराह्मणानां नराधिप

22

[ज]

नैव वाचा न मनसा न पुनर्जातु कर्मणा

दरॊग्धास्मि बराह्मणान विप्र चरणाव एव ते सपृशे

1

[bh]

evam uktaḥ pratyuvāca taṃ muniṃ janamejayaḥ

garhyaṃ bhavān garhayati nindyaṃ nindati mā bhavān

2

dhik kāryaṃ mā dhik kurute tasmāt tvāhaṃ prasādaye

sarvaṃ hīdaṃ svakṛtaṃ me jvalāmy agnāv ivāhita

3

svakarmāṇy abhisaṃdhāya nābhinandati me manaḥ

prāptaṃ nūnaṃ mayā ghoraṃ bhayaṃ vaivasvatād api

4

tat tu śalyam anirhṛtya kathaṃ śakṣyāmi jīvitum

sarvamanyūn vinīya tvam abhi mā vada śaunaka

5

mahānasaṃ brāhmaṇānāṃ bhaviṣyāmy arthavān punaḥ

astu śeṣaṃ kulasyāsya mā parābhūd idaṃ kulam

6

na hi no brahma śaptānāṃ śeṣo bhavitum arhati

śrutīr alabhamānānāṃ saṃvidaṃ veda niścayāt

7

nirvidyamānaḥ subhṛśaṃ bhūyo vakṣyāmi sāṃpratam

bhūyaś caivābhinaṅkṣanti nirdharmā nirjapā iva

8

arvāk ca pratitiṣṭhanti pulinda śabarā iva

na hy ayajñā amuṃ lokaṃ prāpnuvanti kathaṃ cana

9

avijñāyaiva me prajñāṃ bālasyeva supaṇḍitaḥ

brahman piteva putrebhyaḥ prati māṃ vāñcha śaunaka

10

[ṣ]

kim āścaryaṃ yataḥ prājño bahu kuryād dhi sāṃpratam

iti vai paṇḍito bhūtvā bhūtānāṃ nopatapyati

11

prajñā prāsādam āruhya aśocyaḥ śocate janān

jagatīsthān ivādristhaḥ prajñayā pratipaśyati

12

na copalabhate tatra na ca kāryāṇi paśyati

nirviṇṇātmā parokṣo vā dhikkṛtaḥ sarvasādhuṣu

13

viditvobhayato vīryaṃ māhātmyaṃ veda āgame

kuruṣveha mahāśāntiṃ brahmā śaraṇam astu te

14

tad vai pāratrikaṃ cāru brāhmaṇānām akupyatām

atha cet tapyase pāpair dharmaṃ ced anupaśyasi

15

[j]

anutapye ca pāpena na cādharmaṃ carāmy aham

bubhūṣuṃ bhajamānaṃ ca prativāñchāmi śaunaka

16

[ṣ]

chittvā stambhaṃ ca mānaṃ ca prītim icchāmi te nṛpa

sarvabhūtahite tiṣṭha dharmaṃ caiva pratismara

17

na bhayān na ca kārpaṇyān na lobhāt tvām upāhvaye

tāṃ me devā giraṃ satyāṃ śṛvantu brāhmaṇaiḥ saha

18

so 'haṃ na kena cic cārthī tvāṃ ca dharmam upāhvaye

krośatāṃ sarvabhūtānām aho dhig iti kurvatām

19

vakṣyanti mām adharmajñā vakṣyanty asuhṛdo janāḥ

vācas tāḥ suhṛdaḥ śrutvā saṃjvariṣyanti me bhṛśam

20

ke cid eva mahāprājñāḥ parijñāsyanti kāryatām

jānīhi me kṛtaṃ tāta brāhmaṇān prati bhārata

21

yathā te matkṛte kṣemaṃ labheraṃs tat tathā kuru

pratijānīhi cādrohaṃ brāhmaṇānāṃ narādhipa

22

[j]

naiva vācā na manasā na punarjātu karmaṇā

drogdhāsmi brāhmaṇān vipra caraṇāv eva te spṛśe
tacitus book| tacitus book
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 147