Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 169

Book 12. Chapter 169

The Mahabharata In Sanskrit


Book 12

Chapter 169

1

[य]

अतिक्रामति काले ऽसमिन सर्वभूतक्षयावहे

किं शरेयः परतिपद्येत तन मे बरूहि पितामह

2

[भीस्म]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

पितुः पुत्रेण संवादं तन निबॊध युधिष्ठिर

3

दविजातेः कस्य चित पार्थ सवाध्यायनिरतस्य वै

बभूव पुत्रॊ मेधावी मेधावी नाम नामतः

4

सॊ ऽबरवीत पितरं पुत्रः सवाध्यायकरणे रतम

मॊक्षधर्मार्थकुशलॊ लॊकतत्त्वविचक्षणः

5

धीरः किं सवित तात कुर्यात परजानन; कषिप्रं हय आयुर भरश्यते मानवानाम

पितस तद आचक्ष्व यथार्थयॊगं; ममानुपूर्व्या येन धर्मं चरेयम

6

[पिता]

वेदान अधीत्य बरह्मचर्येण पुत्र; पुत्रान इच्छेत पावनार्थं पितॄणाम

अग्नीन आधाय विधिवच चेष्टयज्ञॊ; वनं परविश्याथ मुनिर बुभूसेत

7

[पुत्र]

एवम अभ्याहते लॊके समन्तात परिवारिते

अमॊघासु पतन्तीषु किं धीर इव भाषसे

8

[पिता]

कथम अभ्याहतॊ लॊकः केन वा परिवारितः

अमॊघाः काः पतन्तीह किं नु भीसयसीव माम

9

[पुत्र]

मृत्युनाभ्याहतॊ लॊकॊ जरया परिवारितः

अहॊरात्राः पतन्त्य एते ननु कस्मान न बुध्यसे

10

यदाहम एतज जानामि न मृत्युस तिष्ठतीति ह

सॊ ऽहं कथं परतीक्षिष्ये जालेनापिहितश चरन

11

रात्र्यां रात्र्यां वयतीतायाम आयुर अल्पतरं यदा

गाधॊदके मत्स्य इव सुखं विन्देत कस तदा

तद एव वन्ध्यं दिवसम इति विद्याद विचक्षणः

12

अनवाप्तेषु कामेषु मृत्युर अभ्येति मानवम

शस्पानीव विचिन्वन्तम अन्यत्र गतमानसम

वृकीवॊरणम आसाद्य मृत्युर आदाय गच्छति

13

अद्यैव कुरु यच छरेयॊ मा तवा कालॊ ऽतयगाद अयम

अकृतेष्व एव कार्येषु मृत्युर वै संप्रकर्षति

14

शवः कार्यम अद्य कुर्वीत पूर्वाह्ने चापराह्निकम

न हि परतीक्षते मृत्युः कृतं वास्य न वा कृतम

कॊ हि जानाति कस्याद्य मृत्युसेना निवेक्ष्यते

15

युवैव धर्मशीलः सयाद अनिमित्तं हि जीवितम

कृते धर्मे भवेत कीर्तिर इह परेत्य च वै सुखम

16

मॊहेन हि समाविष्टः पुत्रदारार्थम उद्यतः

कृत्वा कार्यम अकार्यं वा पुष्टिम एषां परयच्छति

17

तं पुत्रपशुसंमत्तं वयासक्तमनसं नरम

सुप्तं वयाघ्रं महौघॊ वा मृत्युर आदाय गच्छति

18

संचिन्वानकम एवैकं कामानाम अवितृप्तकम

वयाघ्रः पशुम इवादाय मृत्युर आदाय गच्छति

19

इदं कृतम इदं कार्यम इदम अन्यत कृताकृतम

एवम ईहा सुखासक्तं कृतान्तः कुरुते वशे

20

कृतानां फलम अप्राप्तं कर्मणां फलसङ्गिनम

कषेत्रापन गृहासक्तं मृत्युर आदाय गच्छति

21

मृत्युर जरा च वयाधिश च दुःखं चानेक कारणम

अनुषक्तं यदा देहे किं सवस्थ इव तिष्ठसि

22

जातम एवान्तकॊ ऽनताय जरा चान्वेति देहिनम

अनुषक्ता दवयेनैते भावाः सथावरजङ्गमाः

23

मृत्यॊर वा गृहम एवैतद या गरामे वसतॊ रतिः

देवामाम एष वै गॊष्ठॊ यद अरण्यम इति शरुतिः

24

निबन्धनी रज्जुर एषा या गरामे वसतॊ रतिः

छित्त्वैनां सुकृतॊ यान्ति नैनां छिन्दन्ति दुष्कृतः

25

न हिंसयति यः परानान मनॊवाक्कायहेतुभिः

जीवितार्थापनयनैः कर्मभिर न स बध्यते

26

न मृत्युसेनाम आयान्तीं जातु कश चित परबाधते

ऋते सत्यम असंत्याज्यं सत्ये हय अमृतम आश्रितम

27

तस्मात सत्यव्रताचारः सत्ययॊगपरायनः

सत्यारामः समॊ दान्तः सत्येनैवान्तकं जयेत

28

अमृतं चैव मृत्युश च दवयं देहे परतिष्ठितम

मृत्युम आपद्यते मॊहात सत्येनापद्यते ऽमृतम

29

सॊ ऽहं हय अहिंस्रः सत्यार्थी कामक्रॊधबहिष्कृतः

समदुःखसुखः कषेमी मृत्युं हास्याम्य अमर्त्यवत

30

शान्ति यज्ञरतॊ दान्तॊ बरह्म यज्ञे सथितॊ मुनिः

वाङ्मनः कर्म यज्ञश च भविष्याम्य उदगायने

31

पशुयज्ञैः कथं हिंस्रैर मादृशॊ यस्तुम अर्हति

अन्तवद्भिर उत पराज्ञः कषत्रयज्ञैः पिशाचवत

32

यस्य वाङ्मनसी सयातां सम्यक परनिहिते सदा

तपस तयागश च यॊगश च स वै सर्वम अवाप्नुयात

33

नास्ति विद्या समं चक्षुर नास्ति विद्या समं बलम

नास्ति रागसमं दुःखं नास्ति तयागसमं सुखम

34

आत्मन्य एवात्मना जात आत्मनिष्ठॊ ऽपरजॊ ऽपि वा

आत्मन्य एव भविष्यामि न मां तारयति परजा

35

नैतादृशं बराह्मणस्यास्ति वित्तं; यथैकता समता सत्यता च

शीले सथितिर दन्द निधानम आर्जवं; ततस ततश चॊपरमः करियाभ्यः

36

किं ते धनैर बान्धवैर वापि किं ते; किं ते दारैर बराह्मण यॊ मरिष्यसि

आत्मानम अन्विच्छ गुहां परविष्टं; पितामहस ते कव गतः पिता च

37

[भीस्म]

पुत्रस्यैतद वचः शरुत्वा तथाकार्षीत पिता नृप

तथा तवम अपि वर्तस्य सत्यधर्मपरायनः

1

[y]

atikrāmati kāle 'smin sarvabhūtakṣayāvahe

kiṃ śreyaḥ pratipadyeta tan me brūhi pitāmaha

2

[bhīsma]

atrāpy udāharantīmam itihāsaṃ purātanam

pituḥ putreṇa saṃvādaṃ tan nibodha yudhiṣṭhira

3

dvijāteḥ kasya cit pārtha svādhyāyaniratasya vai

babhūva putro medhāvī medhāvī nāma nāmata

4

so 'bravīt pitaraṃ putraḥ svādhyāyakaraṇe ratam

mokṣadharmārthakuśalo lokatattvavicakṣaṇa

5

dhīraḥ kiṃ svit tāta kuryāt prajānan; kṣipraṃ hy āyur bhraśyate mānavānām

pitas tad ācakṣva yathārthayogaṃ; mamānupūrvyā yena dharmaṃ careyam

6

[pitā]

vedān adhītya brahmacaryeṇa putra; putrān icchet pāvanārthaṃ pitṝṇām

agnīn ādhāya vidhivac ceṣṭayajño; vanaṃ praviśyātha munir bubhūset

7

[putra]

evam abhyāhate loke samantāt parivārite

amoghāsu patantīṣu kiṃ dhīra iva bhāṣase

8

[pitā]

katham abhyāhato lokaḥ kena vā parivāritaḥ

amoghāḥ kāḥ patantīha kiṃ nu bhīsayasīva mām

9

[putra]

mṛtyunābhyāhato loko jarayā parivāritaḥ

ahorātrāḥ patanty ete nanu kasmān na budhyase

10

yadāham etaj jānāmi na mṛtyus tiṣṭhatīti ha

so 'haṃ kathaṃ pratīkṣiṣye jālenāpihitaś caran

11

rātryāṃ rātryāṃ vyatītāyām āyur alpataraṃ yadā

gādhodake matsya iva sukhaṃ vindeta kas tadā

tad eva vandhyaṃ divasam iti vidyād vicakṣaṇa

12

anavāpteṣu kāmeṣu mṛtyur abhyeti mānavam

śaspānīva vicinvantam anyatra gatamānasam

vṛkīvoraṇam āsādya mṛtyur ādāya gacchati

13

adyaiva kuru yac chreyo mā tvā kālo 'tyagād ayam

akṛteṣv eva kāryeṣu mṛtyur vai saṃprakarṣati

14

vaḥ kāryam adya kurvīta pūrvāhne cāparāhnikam

na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vā kṛtam

ko hi jānāti kasyādya mṛtyusenā nivekṣyate

15

yuvaiva dharmaśīlaḥ syād animittaṃ hi jīvitam

kṛte dharme bhavet kīrtir iha pretya ca vai sukham

16

mohena hi samāviṣṭaḥ putradārārtham udyataḥ

kṛtvā kāryam akāryaṃ vā puṣṭim eṣāṃ prayacchati

17

taṃ putrapaśusaṃmattaṃ vyāsaktamanasaṃ naram

suptaṃ vyāghraṃ mahaugho vā mṛtyur ādāya gacchati

18

saṃcinvānakam evaikaṃ kāmānām avitṛptakam

vyāghraḥ paśum ivādāya mṛtyur ādāya gacchati

19

idaṃ kṛtam idaṃ kāryam idam anyat kṛtākṛtam

evam īhā sukhāsaktaṃ kṛtāntaḥ kurute vaśe

20

kṛtānāṃ phalam aprāptaṃ karmaṇāṃ phalasaṅginam

kṣetrāpana gṛhāsaktaṃ mṛtyur ādāya gacchati

21

mṛtyur jarā ca vyādhiś ca duḥkhaṃ cāneka kāraṇam

anuṣaktaṃ yadā dehe kiṃ svastha iva tiṣṭhasi

22

jātam evāntako 'ntāya jarā cānveti dehinam

anuṣaktā dvayenaite bhāvāḥ sthāvarajaṅgamāḥ

23

mṛtyor vā gṛham evaitad yā grāme vasato ratiḥ

devāmām eṣa vai goṣṭho yad araṇyam iti śruti

24

nibandhanī rajjur eṣā yā grāme vasato ratiḥ

chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛta

25

na hiṃsayati yaḥ prānān manovākkāyahetubhiḥ

jīvitārthāpanayanaiḥ karmabhir na sa badhyate

26

na mṛtyusenām āyāntīṃ jātu kaś cit prabādhate

ṛte satyam asaṃtyājyaṃ satye hy amṛtam āśritam

27

tasmāt satyavratācāraḥ satyayogaparāyanaḥ

satyārāmaḥ samo dāntaḥ satyenaivāntakaṃ jayet

28

amṛtaṃ caiva mṛtyuś ca dvayaṃ dehe pratiṣṭhitam

mṛtyum āpadyate mohāt satyenāpadyate 'mṛtam

29

so 'haṃ hy ahiṃsraḥ satyārthī kāmakrodhabahiṣkṛtaḥ

samaduḥkhasukhaḥ kṣemī mṛtyuṃ hāsyāmy amartyavat

30

ś
nti yajñarato dānto brahma yajñe sthito muniḥ

vāṅmanaḥ karma yajñaś ca bhaviṣyāmy udagāyane

31

paśuyajñaiḥ kathaṃ hiṃsrair mādṛśo yastum arhati

antavadbhir uta prājñaḥ kṣatrayajñaiḥ piśācavat

32

yasya vāṅmanasī syātāṃ samyak pranihite sadā

tapas tyāgaś ca yogaś ca sa vai sarvam avāpnuyāt

33

nāsti vidyā samaṃ cakṣur nāsti vidyā samaṃ balam

nāsti rāgasamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham

34

tmany evātmanā jāta ātmaniṣṭho 'prajo 'pi vā

ātmany eva bhaviṣyāmi na māṃ tārayati prajā

35

naitādṛśaṃ brāhmaṇasyāsti vittaṃ; yathaikatā samatā satyatā ca

śīle sthitir danda nidhānam ārjavaṃ; tatas tataś coparamaḥ kriyābhya

36

kiṃ te dhanair bāndhavair vāpi kiṃ te; kiṃ te dārair brāhmaṇa yo mariṣyasi

ātmānam anviccha guhāṃ praviṣṭaṃ; pitāmahas te kva gataḥ pitā ca

37

[bhīsma]

putrasyaitad vacaḥ śrutvā tathākārṣīt pitā nṛpa

tathā tvam api vartasya satyadharmaparāyanaḥ
top ten creation myth| creation myths of the wor
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 169