Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 242

Book 12. Chapter 242

The Mahabharata In Sanskrit


Book 12

Chapter 242

1

[षुक्र]

यस्माद धर्मात परॊ धर्मॊ विद्यते नेह कश चन

यॊ विशिष्टश च धर्मेभ्यस तं भवान परब्रवीतु मे

2

[वयास]

धर्मं ते संप्रवक्ष्यामि पुराणम ऋषिसंस्तुतम

विशिष्टं सर्वधर्मेभ्यस तम इहैकमनाः शृणु

3

इन्द्रियाणि परमाथीनि बुद्ध्या संयम्य यत्नतः

सर्वतॊ निष्पतिष्णूनि पिता बालान इवात्मजान

4

मनसश चेन्द्रियाणां च हय ऐकाग्र्यं परमं तपः

तज जयायः सर्वधर्मेभ्यः स धर्मः पर उच्यते

5

तानि सर्वाणि संधाय मनः सस्थानि मेधया

आत्मतृप्त इवासीत बहु चिन्त्यम अचिन्तयन

6

गॊचरेभ्यॊ निवृत्तानि यदा सथास्यन्ति वेश्मनि

तदा तवम आत्मनात्मानं परं दरक्ष्यसि शाश्वतम

7

सर्वात्मानं महात्मानं विधूमम इव पावकम

तं पश्यन्ति महात्मानॊ बराह्मणा ये मनीषिणः

8

यथा पुष्प फलॊपेतॊ बहुशाखॊ महाद्रुमः

आत्मनॊ नाभिजानीते कव मे पुष्पं कव मे फलम

9

एवम आत्मा न जानीते कव गमिष्ये कुतॊ नव अहम

अन्यॊ हय अत्रान्तर आत्मास्ति यः सर्वम अनुपश्यति

10

जञानदीपेन दीप्तेन पश्यत्य आत्मानम आत्मना

दृष्ट्वा तवम आत्मनात्मानं निरात्मा भव सर्ववित

11

विमुक्तः सर्वपापेभ्यॊ मुक्तत्वच इवॊरगः

परां बुद्धिम अवाप्येह विपाप्मा विगतज्वरः

12

सर्वतः सरॊतसं घॊरां नदीं लॊकप्रवाहिनीम

पञ्चेन्द्रिय गराहवतीं मनःसंकल्परॊधसम

13

लॊभमॊहतृणछन्नां कामक्रॊधसरीसृपाम

सत्यतीर्थानृत कषॊभां करॊधपङ्कां सरिद वराम

14

अव्यक्तप्रभवां शीघ्रां दुस्तराम अकृतात्मभिः

परतरस्व नदीं बुद्ध्या कामग्राहसमाकुलाम

15

संसारसागर गमां यॊनिपाताल दुस्तराम

आत्मजन्मॊद्भवां तात जिह्वावर्तां दुरासदाम

16

यां तरन्ति कृतप्रज्ञा धृतिमन्तॊ मनीषिणः

तां तीर्णः सर्वतॊ मुक्तॊ विपूतात्मात्मविच छुचिः

17

उत्तमां बुद्धिम आस्थाय बरह्मभूयं गमिष्यसि

संतीर्णः सर्वसंक्लेशान परसन्नात्मा विकल्मसः

18

भूमिष्ठानीव भूतानि पर्वतस्थॊ निशामय

अक्रुध्यन्न अप्रहृष्यंश च ननृशंस मतिस तथा

ततॊ दरक्ष्यसि भूतानां सर्वेषां परभवाप्ययौ

19

एवं वै सर्वधर्मेभ्यॊ विशिष्टं मेनिरे बुधाः

धर्मं धर्मभृतां शरेष्ठ मुनयस तत्त्वदर्शिनः

20

आत्मनॊ ऽवययिनॊ जञात्वा इदं पुत्रानुशासनम

परयताय परवक्तव्यं हितायानुगताय च

21

आत्मज्ञानम इदं गुह्यं सर्वगुह्यतमं महत

अब्रुवं यद अहं तात आत्मसाक्षिकम अञ्जसा

22

नैव सत्री न पुमान एतन नैव चेदं नपुंसकम

अदुःखम असुखं बरह्मभूतभव्य भवात्मकम

23

नैतज जञात्वा पुमान सत्री वा पुनर्भवम अवाप्नुयात

अभव परतिपत्त्यर्थम एतद वर्त्म विधीयते

24

अथा मतानि सर्वाणि न चैतानि यथा यथा

कथितानि मया पुत्र भवन्ति न भवन्ति च

25

तत परीतियुक्तेन गुणान्वितेन; पुत्रेण सत पुत्रगुणान्वितेन

पृष्टॊ हीदं परीतिमता हितार्थं; बरूयात सुतस्येह यद उक्तम एतत

1

[
ukra]

yasmād dharmāt paro dharmo vidyate neha kaś cana

yo viśiṣṭaś ca dharmebhyas taṃ bhavān prabravītu me

2

[vyāsa]

dharmaṃ te saṃpravakṣyāmi purāṇam ṛṣisaṃstutam

viśiṣṭaṃ sarvadharmebhyas tam ihaikamanāḥ śṛu

3

indriyāṇi pramāthīni buddhyā saṃyamya yatnataḥ

sarvato niṣpatiṣṇūni pitā bālān ivātmajān

4

manasaś cendriyāṇāṃ ca hy aikāgryaṃ paramaṃ tapaḥ

taj jyāyaḥ sarvadharmebhyaḥ sa dharmaḥ para ucyate

5

tāni sarvāṇi saṃdhāya manaḥ sasthāni medhayā

ātmatṛpta ivāsīta bahu cintyam acintayan

6

gocarebhyo nivṛttāni yadā sthāsyanti veśmani

tadā tvam ātmanātmānaṃ paraṃ drakṣyasi śāśvatam

7

sarvātmānaṃ mahātmānaṃ vidhūmam iva pāvakam

taṃ paśyanti mahātmāno brāhmaṇā ye manīṣiṇa

8

yathā puṣpa phalopeto bahuśākho mahādrumaḥ

ātmano nābhijānīte kva me puṣpaṃ kva me phalam

9

evam ātmā na jānīte kva gamiṣye kuto nv aham

anyo hy atrāntar ātmāsti yaḥ sarvam anupaśyati

10

jñānadīpena dīptena paśyaty ātmānam ātmanā

dṛṣṭvā tvam ātmanātmānaṃ nirātmā bhava sarvavit

11

vimuktaḥ sarvapāpebhyo muktatvaca ivoragaḥ

parāṃ buddhim avāpyeha vipāpmā vigatajvara

12

sarvataḥ srotasaṃ ghorāṃ nadīṃ lokapravāhinīm

pañcendriya grāhavatīṃ manaḥsaṃkalparodhasam

13

lobhamohatṛṇachannāṃ kāmakrodhasarīsṛpām

satyatīrthānṛta kṣobhāṃ krodhapaṅkāṃ sarid varām

14

avyaktaprabhavāṃ śīghrāṃ dustarām akṛtātmabhiḥ

pratarasva nadīṃ buddhyā kāmagrāhasamākulām

15

saṃsārasāgara gamāṃ yonipātāla dustarām

ātmajanmodbhavāṃ tāta jihvāvartāṃ durāsadām

16

yāṃ taranti kṛtaprajñā dhṛtimanto manīṣiṇaḥ

tāṃ tīrṇaḥ sarvato mukto vipūtātmātmavic chuci

17

uttamāṃ buddhim āsthāya brahmabhūyaṃ gamiṣyasi

saṃtīrṇaḥ sarvasaṃkleśān prasannātmā vikalmasa

18

bhūmiṣṭhānīva bhūtāni parvatastho niśāmaya

akrudhyann aprahṛṣyaṃś ca nanṛśaṃsa matis tathā

tato drakṣyasi bhūtānāṃ sarveṣāṃ prabhavāpyayau

19

evaṃ vai sarvadharmebhyo viśiṣṭaṃ menire budhāḥ

dharmaṃ dharmabhṛtāṃ śreṣṭha munayas tattvadarśina

20

tmano 'vyayino jñātvā idaṃ putrānuśāsanam

prayatāya pravaktavyaṃ hitāyānugatāya ca

21

tmajñānam idaṃ guhyaṃ sarvaguhyatamaṃ mahat

abruvaṃ yad ahaṃ tāta ātmasākṣikam añjasā

22

naiva strī na pumān etan naiva cedaṃ napuṃsakam

aduḥkham asukhaṃ brahmabhūtabhavya bhavātmakam

23

naitaj jñātvā pumān strī vā punarbhavam avāpnuyāt

abhava pratipattyartham etad vartma vidhīyate

24

athā matāni sarvāṇi na caitāni yathā yathā

kathitāni mayā putra bhavanti na bhavanti ca

25

tat prītiyuktena guṇānvitena; putreṇa sat putraguṇānvitena

pṛṣṭo hīdaṃ prītimatā hitārthaṃ; brūyāt sutasyeha yad uktam etat
malleus maleficarum pdf| malleus maleficarum how to question a witch
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 242