Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 304

Book 12. Chapter 304

The Mahabharata In Sanskrit


Book 12

Chapter 304

1

[या]

सांख्यज्ञानं मया परॊक्तं यॊगज्ञानं निबॊध मे

यथा शरुतं यथादृष्टं तत्त्वेन नृपसत्तम

2

नास्ति सांक्य समं जञानं नास्ति यॊगसमं बलम

ताव उभाव एकचर्यौ तु उभाव अनिधनौ समृतौ

3

पृथक पृथक तु पश्यन्ति ये ऽलपबुद्धिरता नराः

वयं तु राजन पश्याम एकम एव तु निश्चयात

4

यद एव यॊगाः पश्यन्ति तत सांख्यैर अपि दृश्यते

एकं सांक्यं च यॊगं च यः पश्यति स तत्त्ववित

5

रुद्र परधानान अपरान विद्धि यॊगान परंतप

तेनैव चाथ देहेन विचरन्ति दिशॊ दश

6

यावद धि परलयस तात सूक्ष्मेणास्त गुणेन वै

यॊगेन लॊकान विचरन सुखं संन्यस्य चानघ

7

वेदेषु चास्त गुणितं यॊगम आहुर मनीषिणः

सूक्ष्मम अस्तगुणं पराहुर नेतरं नृपसत्तम

8

दविगुणं यॊगकृत्यं तु यॊगानां पराहुर उत्तमम

सगुणं निर्गुणं चैव यथाशास्त्रनिदर्शनम

9

धारणा चैव मनसः पराणायामश च पार्थिव

पराणायामॊ हि सगुणॊ निर्गुणं धारणं मनः

10

यत्र दृश्येत मुञ्चन वै पराणान मैथिल सत्तम

वाताधिक्यं भवत्य एव तस्माद धि न समाचरेत

11

निशायाः परथमे यामे चॊदना दवादश समृताः

मध्ये सुप्त्वा परे यामे दवादशैव तु चॊदनाः

12

तद एवम उपशान्तेन दान्तेनैकान्त शीलना

आत्मारामेण बुद्धेन यॊक्तव्यॊ ऽऽतमा न संशयः

13

पञ्चानाम इन्द्रियाणां तु दॊषान आक्षिप्य पञ्चधा

शब्दं सपर्शं तथारूपं रसं गन्धं तथैव च

14

परतिभाम अपवर्गं च परतिसंहृत्य मैथिल

इन्द्रियग्रामम अखिलं मनस्य अभिनिवेश्य ह

15

मनस तथैवाहंकारे परतिष्ठाप्य नराधिप

अहंकारं तथा बुद्धौ बुद्धिं च परकृताव अपि

16

एवं हि परिसंख्याय ततॊ धयायेत केवलम

विरजस्क मलं नित्यम अनन्तं शुद्धम अव्रणम

17

तस्थुषं पुरुषं सत्त्वम अभेद्यम अजरामरम

शाश्वतं चाव्ययं चैव ईशानं बरह्म चाव्ययम

18

युक्तस्य तु महाराज लक्षणान्य उपधारयेत

लक्षणं तु परसादस्य यथा तृप्तः सुखं सवपेत

19

निवाते तु यथा दीपॊ जवलेत सनेहसमन्वितः

निश्चलॊर्ध्व शिखस तद्वद युक्तम आहुर मनीषिणः

20

पाषाण इव मेघॊत्थैर यथा बिन्दुभिर आहतः

नालं चालयितुं शक्यस तथायुक्तस्य लक्षणम

21

शङ्खदुन्दुभिनिर्घॊषैर विविधैर गीतवादितैः

करियमाणैर न कम्पेत युक्तस्यैतन निदर्शनम

22

तैलपात्रं यथा पूर्णं कराभ्यां गृह्य पूरुषः

सॊपानम आरुहेद भीतस तर्ज्यमानॊ ऽसि पानिभिः

23

संयतात्मा भयात तेषां न पात्राद बिन्दुम उत्सृजेत

तथैवॊत्तरमाणस्य एकाग्रमनसस तथा

24

सथिरत्वाद इन्द्रियाणां तु निश्चलत्वात तथैव च

एवं युक्तस्य तु मुनेर लक्षणान्य उपधारयेत

25

स युक्तः पश्यति बरह्म यत तत्परमम अव्ययम

महतस तमसॊ मध्ये सथितं जवलनसंनिभम

26

एतेन केवलं याति तयक्त्वा देहम असाक्षिकम

कालेन महता राजञ शरुतिर एषा सनातनी

27

एतद धि यॊगं यॊगानां किम अन्यद यॊगलक्षणम

विज्ञाय तद धि मन्यन्ते कृतकृत्या मनीषिणः

1

[yā]

sāṃkhyajñānaṃ mayā proktaṃ yogajñānaṃ nibodha me

yathā śrutaṃ yathādṛṣṭaṃ tattvena nṛpasattama

2

nāsti sāṃkya samaṃ jñānaṃ nāsti yogasamaṃ balam

tāv ubhāv ekacaryau tu ubhāv anidhanau smṛtau

3

pṛthak pṛthak tu paśyanti ye 'lpabuddhiratā narāḥ

vayaṃ tu rājan paśyāma ekam eva tu niścayāt

4

yad eva yogāḥ paśyanti tat sāṃkhyair api dṛśyate

ekaṃ sāṃkyaṃ ca yogaṃ ca yaḥ paśyati sa tattvavit

5

rudra pradhānān aparān viddhi yogān paraṃtapa

tenaiva cātha dehena vicaranti diśo daśa

6

yāvad dhi pralayas tāta sūkṣmeṇāsta guṇena vai

yogena lokān vicaran sukhaṃ saṃnyasya cānagha

7

vedeṣu cāsta guṇitaṃ yogam āhur manīṣiṇaḥ

sūkṣmam astaguṇaṃ prāhur netaraṃ nṛpasattama

8

dviguṇaṃ yogakṛtyaṃ tu yogānāṃ prāhur uttamam

saguṇaṃ nirguṇaṃ caiva yathāśāstranidarśanam

9

dhāraṇā caiva manasaḥ prāṇāyāmaś ca pārthiva

prāṇāyāmo hi saguṇo nirguṇaṃ dhāraṇaṃ mana

10

yatra dṛśyeta muñcan vai prāṇān maithila sattama

vātādhikyaṃ bhavaty eva tasmād dhi na samācaret

11

niśāyāḥ prathame yāme codanā dvādaśa smṛtāḥ

madhye suptvā pare yāme dvādaśaiva tu codanāḥ

12

tad evam upaśāntena dāntenaikānta śīlanā

ātmārāmeṇa buddhena yoktavyo 'tmā na saṃśaya

13

pañcānām indriyāṇāṃ tu doṣān ākṣipya pañcadhā

śabdaṃ sparśaṃ tathārūpaṃ rasaṃ gandhaṃ tathaiva ca

14

pratibhām apavargaṃ ca pratisaṃhṛtya maithila

indriyagrāmam akhilaṃ manasy abhiniveśya ha

15

manas tathaivāhaṃkāre pratiṣṭhāpya narādhipa

ahaṃkāraṃ tathā buddhau buddhiṃ ca prakṛtāv api

16

evaṃ hi parisaṃkhyāya tato dhyāyeta kevalam

virajaska malaṃ nityam anantaṃ śuddham avraṇam

17

tasthuṣaṃ puruṣaṃ sattvam abhedyam ajarāmaram

śā
vataṃ cāvyayaṃ caiva īśānaṃ brahma cāvyayam

18

yuktasya tu mahārāja lakṣaṇāny upadhārayet

lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet

19

nivāte tu yathā dīpo jvalet snehasamanvitaḥ

niścalordhva śikhas tadvad yuktam āhur manīṣiṇa

20

pāṣāṇa iva meghotthair yathā bindubhir āhataḥ

nālaṃ cālayituṃ śakyas tathāyuktasya lakṣaṇam

21

aṅkhadundubhinirghoṣair vividhair gītavāditaiḥ

kriyamāṇair na kampeta yuktasyaitan nidarśanam

22

tailapātraṃ yathā pūrṇaṃ karābhyāṃ gṛhya pūruṣaḥ

sopānam āruhed bhītas tarjyamāno 'si pānibhi

23

saṃyatātmā bhayāt teṣāṃ na pātrād bindum utsṛjet

tathaivottaramāṇasya ekāgramanasas tathā

24

sthiratvād indriyāṇāṃ tu niścalatvāt tathaiva ca

evaṃ yuktasya tu muner lakṣaṇāny upadhārayet

25

sa yuktaḥ paśyati brahma yat tatparamam avyayam

mahatas tamaso madhye sthitaṃ jvalanasaṃnibham

26

etena kevalaṃ yāti tyaktvā deham asākṣikam

kālena mahatā rājañ śrutir eṣā sanātanī

27

etad dhi yogaṃ yogānāṃ kim anyad yogalakṣaṇam

vijñāya tad dhi manyante kṛtakṛtyā manīṣiṇaḥ
goblin troll fairy| elves trolls fairy art
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 304