Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 305

Book 12. Chapter 305

The Mahabharata In Sanskrit


Book 12

Chapter 305

1

[या]

तथैवॊत्क्रममाणं तु शृणुष्वावहितॊ नृप

पद्भ्याम उत्क्रममाणस्य वैष्नवं सथानम उच्यते

2

जङ्घाभ्यां तु वसून देवान आप्नुयाद इति नः शरुतम

जानुभ्यां च महाभागान देवान साध्यान अवाप्नुयात

3

पायुनॊत्क्रममाणस तु मैत्रं सथानम अवाप्नुयात

पृथिवीं जघनेनाथ ऊरुभ्यां तु परजापतिम

4

पार्श्वाभ्यां मरुतॊ देवान नासाभ्याम इन्दुम एव च

बाहुभ्याम इन्द्रम इत्य आहुर उरसा रुद्रम एव च

5

गरीवायास तम ऋषिश्रेष्ठं नरम आप्नॊत्य अनुत्तमम

विश्वे देवान मुखेनाथ दिशः शरॊत्रेण चाप्नुयात

6

घराणेन गन्धवहनं नेत्राभ्यां सूर्यम एव च

भरूभ्यां चैवाश्विनौ देवौ ललातेन पितॄन अथ

7

बरह्माणम आप्नॊति विभुं मूर्ध्ना देवाग्रजं तथा

एतान्य उत्क्रमण सथानान्य उक्तानि मिथिलेश्वर

8

अरिष्टानि तु वक्ष्यामि विहितानि मनीसिभिः

संवत्सरवियॊगस्य संभवेयुः शरीरिणः

9

यॊ ऽरुन्धतीं न पश्येत दृष्टपूर्वां कदा चन

तथैव धरुवम इत्य आहुः पूर्णेन्दुं दीपम एव च

खण्डाभासं दक्षिणतस ते ऽपि संवत्सरायुषः

10

परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिव

आत्मछाया कृती भूतं ते ऽपि संवत्सरायुषः

11

अतिद्युतिर अतिप्रज्ञा अप्रज्ञा चाद्युतिस तथा

परकृतेर विक्रियापत्तिः सॊ मासान मृत्युलक्षणम

12

दैवतान्य अवजानाति बराह्मणैश च विरुध्यते

कृष्ण शयाव छवि छायः सॊ मासान मृत्युलक्षणम

13

शीर्णनाभि यथा चक्रं छिद्रं सॊमं परपश्यति

तथैव च सहस्रांशुं सप्तरात्रेण मृत्युभाज

14

शवगन्धम उपाघ्राति सुरभिं पराप्य यॊ नरः

देवतायतनस्थस तु सॊ रात्रेण स मृत्युभाज

15

कर्णनासावनमनं दन्तदृष्टिविरागिता

संज्ञा लॊपॊ निरूस्मत्वं सद्यॊ मृत्युनिदर्शनम

16

अकस्माच च सरवेद्यस्य वामम अक्षिनराधिप

मूर्धतश चॊत्पतेद धूमः सद्यॊ मृत्युनिदर्शनम

17

एतावन्ति तव अरिष्टानि विदित्वा मानवॊ ऽऽतमवान

निशि चाहनि चात्मानं यॊजयेत परमात्मनि

18

परतीक्षमाणस तत कालं यत कालं परति तद भवेत

अथास्य नेष्टं मरणं सथातुम इच्छेद इमां करियाम

19

सर्वगन्धान रसांश चैव धारयेत समाहितः

तथा हि मृत्युं जयति तत्परेणान्तर आत्मना

20

ससांख्य धारणं चैव विदित्वा मनुजर्षभ

जयेच च मृत्युं यॊगेन तत्परेणान्तर आत्मना

21

गच्छेत पराप्याक्षयं कृत्स्नम अजन्म शिवम अव्ययम

शाश्वतं सथानम अचलं दुष्प्रापम अकृतात्मभिः

1

[yā]

tathaivotkramamāṇaṃ tu śṛṇuṣvāvahito nṛpa

padbhyām utkramamāṇasya vaiṣnavaṃ sthānam ucyate

2

jaṅghābhyāṃ tu vasūn devān āpnuyād iti naḥ śrutam

jānubhyāṃ ca mahābhāgān devān sādhyān avāpnuyāt

3

pāyunotkramamāṇas tu maitraṃ sthānam avāpnuyāt

pṛthivīṃ jaghanenātha ūrubhyāṃ tu prajāpatim

4

pārśvābhyāṃ maruto devān nāsābhyām indum eva ca

bāhubhyām indram ity āhur urasā rudram eva ca

5

grīvāyās tam ṛṣiśreṣṭhaṃ naram āpnoty anuttamam

viśve devān mukhenātha diśaḥ śrotreṇa cāpnuyāt

6

ghrāṇena gandhavahanaṃ netrābhyāṃ sūryam eva ca

bhrūbhyāṃ caivāśvinau devau lalātena pitṝn atha

7

brahmāṇam āpnoti vibhuṃ mūrdhnā devāgrajaṃ tathā

etāny utkramaṇa sthānāny uktāni mithileśvara

8

ariṣṭāni tu vakṣyāmi vihitāni manīsibhiḥ

saṃvatsaraviyogasya saṃbhaveyuḥ śarīriṇa

9

yo 'rundhatīṃ na paśyeta dṛṣṭapūrvāṃ kadā cana

tathaiva dhruvam ity āhuḥ pūrṇenduṃ dīpam eva ca

khaṇḍābhāsaṃ dakṣiṇatas te 'pi saṃvatsarāyuṣa

10

paracakṣuṣi cātmānaṃ ye na paśyanti pārthiva

ātmachāyā kṛtī bhūtaṃ te 'pi saṃvatsarāyuṣa

11

atidyutir atiprajñā aprajñā cādyutis tathā

prakṛter vikriyāpattiḥ so māsān mṛtyulakṣaṇam

12

daivatāny avajānāti brāhmaṇaiś ca virudhyate

kṛṣṇa śyāva chavi chāyaḥ so māsān mṛtyulakṣaṇam

13

ś
rṇanābhi yathā cakraṃ chidraṃ somaṃ prapaśyati

tathaiva ca sahasrāṃśuṃ saptarātreṇa mṛtyubhāj

14

avagandham upāghrāti surabhiṃ prāpya yo naraḥ

devatāyatanasthas tu so rātreṇa sa mṛtyubhāj

15

karṇanāsāvanamanaṃ dantadṛṣṭivirāgitā

saṃjñā lopo nirūsmatvaṃ sadyo mṛtyunidarśanam

16

akasmāc ca sravedyasya vāmam akṣinarādhipa

mūrdhataś cotpated dhūmaḥ sadyo mṛtyunidarśanam

17

etāvanti tv ariṣṭāni viditvā mānavo 'tmavān

niśi cāhani cātmānaṃ yojayet paramātmani

18

pratīkṣamāṇas tat kālaṃ yat kālaṃ prati tad bhavet

athāsya neṣṭaṃ maraṇaṃ sthātum icched imāṃ kriyām

19

sarvagandhān rasāṃś caiva dhārayeta samāhitaḥ

tathā hi mṛtyuṃ jayati tatpareṇāntar ātmanā

20

sasāṃkhya dhāraṇaṃ caiva viditvā manujarṣabha

jayec ca mṛtyuṃ yogena tatpareṇāntar ātmanā

21

gacchet prāpyākṣayaṃ kṛtsnam ajanma śivam avyayam

śā
vataṃ sthānam acalaṃ duṣprāpam akṛtātmabhiḥ
appho poem| hadst thou thy wits and didst persuade revenge
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 305