Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 44

Book 12. Chapter 44

The Mahabharata In Sanskrit


Book 12

Chapter 44

1

[वैषम्पायन]

ततॊ विसर्जयाम आस सर्वाः परकृतयॊ नृपः

विविशुश चाभ्यनुज्ञाता यथा सवानि गृहाणि च

2

ततॊ युधिष्ठिरॊ राजा भीमं भीमपराक्रमम

सान्त्वयन्न अब्रवीद धीमान अर्जुनं यमजौ तथा

3

शत्रुभिर विविधैः शस्त्रैः कृत्तदेहा महारणे

शरान्ता भवन्तः सुभृशं तापिताः शॊकमन्युभिः

4

अरण्ये दुःखवसतीर मत्कृते पुरुषॊत्तमाः

भवद्भिर अनुभूताश च यथा कु पुरुषैस तथा

5

यथासुखं यथाजॊषं जयॊ ऽयम अनुभूयताम

विश्रान्ताँल लब्धविज्ञानाञ शवः समेतासि वः पुनः

6

ततॊ दुर्यॊधन गृहं परासादैर उपशॊभितम

बहुरत्नसमाकीर्णं दासीदास समाकुलम

7

धृतराष्ट्राभ्यनुज्ञातं भरात्रा दत्तं वृकॊदरः

परतिपेदे महाबाहुर मन्दरं मघवान इव

8

यथा दुर्यॊधन गृहं तथा दुःशासनस्य च

परासादमाला संयुक्तं हेमतॊरण भीषितम

9

दासीदास सुसंपूर्णं परभूतधनधान्यवत

परतिपेदे महाबाहुर अर्जुनॊ राजशासनात

10

दुर्मर्षणस्य भवनं दुःशासन गृहाद वरम

कुबेरभवनप्रख्यं मणिहेमविभूषितम

11

नकुलाय वरार्हाय कर्शिताय महावने

ददौ परीतॊ महाराज धर्मराजॊ युधिष्ठिरः

12

दुर्मुखस्य च वेश्माग्र्यं शरीमत कनकभूषितम

पूर्णं पद्मदलाक्षीणां सत्रीणां शयनसंकुलम

13

परददौ सहदेवाय सततं परियकारिणे

मुमुदे तच च लब्ध्वा स कैलासं धनदॊ यथा

14

युयुत्सुर विदुरश चैव संजयश च महाद्युतिः

सुधर्मा चैव धौम्यश च यथा सवं जग्मुर आलयान

15

सह सात्यकिना शौरिर अर्जुनस्य निवेशनम

विवेश पुरुषव्याघ्रॊ वयाघ्रॊ गिरिगुहाम इव

16

तत्र भक्षान्न पानैस ते समुपेताः सुखॊषिताः

सुखप्रबुद्धा राजानम उपतस्थुर युधिष्ठिरम

1

[vaiṣampāyana]

tato visarjayām āsa sarvāḥ prakṛtayo nṛpaḥ

viviśuś cābhyanujñātā yathā svāni gṛhāṇi ca

2

tato yudhiṣṭhiro rājā bhīmaṃ bhīmaparākramam

sāntvayann abravīd dhīmān arjunaṃ yamajau tathā

3

atrubhir vividhaiḥ śastraiḥ kṛttadehā mahāraṇe

śrāntā bhavantaḥ subhṛśaṃ tāpitāḥ śokamanyubhi

4

araṇye duḥkhavasatīr matkṛte puruṣottamāḥ

bhavadbhir anubhūtāś ca yathā ku puruṣais tathā

5

yathāsukhaṃ yathājoṣaṃ jayo 'yam anubhūyatām

viśrāntāṁl labdhavijñānāñ śvaḥ sametāsi vaḥ puna

6

tato duryodhana gṛhaṃ prāsādair upaśobhitam

bahuratnasamākīrṇaṃ dāsīdāsa samākulam

7

dhṛtarāṣṭrābhyanujñātaṃ bhrātrā dattaṃ vṛkodaraḥ

pratipede mahābāhur mandaraṃ maghavān iva

8

yathā duryodhana gṛhaṃ tathā duḥśāsanasya ca

prāsādamālā saṃyuktaṃ hematoraṇa bhīṣitam

9

dāsīdāsa susaṃpūrṇaṃ prabhūtadhanadhānyavat

pratipede mahābāhur arjuno rājaśāsanāt

10

durmarṣaṇasya bhavanaṃ duḥśāsana gṛhād varam

kuberabhavanaprakhyaṃ maṇihemavibhūṣitam

11

nakulāya varārhāya karśitāya mahāvane

dadau prīto mahārāja dharmarājo yudhiṣṭhira

12

durmukhasya ca veśmāgryaṃ śrīmat kanakabhūṣitam

pūrṇaṃ padmadalākṣīṇāṃ strīṇāṃ ayanasaṃkulam

13

pradadau sahadevāya satataṃ priyakāriṇe

mumude tac ca labdhvā sa kailāsaṃ dhanado yathā

14

yuyutsur viduraś caiva saṃjayaś ca mahādyutiḥ

sudharmā caiva dhaumyaś ca yathā svaṃ jagmur ālayān

15

saha sātyakinā śaurir arjunasya niveśanam

viveśa puruṣavyāghro vyāghro giriguhām iva

16

tatra bhakṣānna pānais te samupetāḥ sukhoṣitāḥ

sukhaprabuddhā rājānam upatasthur yudhiṣṭhiram
polyglot bible american bible society| polyglot bible american bible society
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 44