Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 21

Book 13. Chapter 21

The Mahabharata In Sanskrit


Book 13

Chapter 21

1

[भ]

अथ सा सत्री तम उक्त्वा तु विप्रम एवं भवत्व इति

तैलं दिव्यम उपादाय सनानशाटीम उपानयत

2

अनुज्ञाता च मुनिना सा सत्री तेन महात्मना

अथास्य तैलेनाङ्गानि सर्वाण्य एवाभ्यमृक्षयत

3

शनैश चॊत्सादितस तत्र सनानशालाम उपागमत

भद्रासनं ततश चित्रम ऋषिर अन्वाविशन नवम

4

अथॊपविष्टश च यदा तस्मिन भद्रासने तदा

सनापयाम आस शनकैस तम ऋषिं सुखहस्तवत

दिव्यं च विधिवच चक्रे सॊपचारं मुनेस तदा

5

स तेन सुसुखॊष्णेन तस्या हस्तसुखेन च

वयतीतां रजनीं कृत्स्नां नाजानात स महाव्रतः

6

तत उत्थाय स मुनिस तदा परमविस्मितः

पूर्वस्यां दिशि सूर्यं च सॊ ऽपश्यद उदितं दिवि

7

तस्य बुद्धिर इयं किं नु मॊहस तत्त्वम इदं भवेत

अथॊपास्य सहस्रांशुं किं करॊमीत्य उवाच ताम

8

सा चामृतरसप्रख्यम ऋषेर अन्नम उपाहरत

तस्य सवादुतयान्नस्य न परभूतं चकार सः

वयगमच चाप्य अहः शेषं ततः संध्यागमत पुनः

9

अथ सत्री भगवन्तं सा सुप्यताम इत्य अचॊदयत

तत्रै वै शयने दिव्ये तस्य तस्याश च कल्पिते

10

[अ]

न भद्रे परदारेषु मनॊ मे संप्रसज्जति

उत्तिष्ठ भद्रे भद्रं ते सवप वै विरमस्व च

11

[भ]

सा तदा तेन विप्रेण तथा धृत्या निवर्तिता

सवतन्त्रास्मीत्य उवाचैनं न धर्मच छलम अस्ति ते

12

[अ]

नास्ति सवतन्त्रता सत्रीणाम अस्वतन्त्रा हि यॊषितः

परजापतिमतं हय एतन न सत्री सवातन्त्र्यम अर्हति

13

[सत्री]

बाधते मैथुनं विप्र मम भक्तिं च पश्य वै

अधर्मं पराप्स्यसे विप्र यन मां तवं नाभिनन्दसि

14

[अ]

हरन्ति दॊषजातानि नरं जातं यथेच्छकम

परभवामि सदा धृत्या भद्रे सवं शयनं वरज

15

[सत्री]

शिरसा परणमे विप्र परसादं कर्तुम अर्हसि

भूमौ निपतमानायाः शरणं भव मे ऽनघ

16

यदि वा दॊषजातं तवं परदारेषु पश्यसि

आत्मानं सपर्शयाम्य अद्य पाणिं गृह्णीष्व मे दविज

17

न दॊषॊ भविता चैव सत्येनैतद बरवीम्य अहम

सवतन्त्रां मां विजानीहि यॊ ऽधर्मः सॊ ऽसतु वै मयि

18

[अ]

सवतन्त्रा तवं कथं भद्रे बरूहि कारणम अत्र वै

नास्ति लॊके हि का चित सत्री या वै सवातन्त्र्यम अर्हति

19

पिता रक्षति कौमारे भर्ता रक्षति यौवने

पुत्राश च सथविरी भावे न सत्री सवातन्त्र्यम अर्हति

20

[सत्री]

कौमारं बरह्मचर्यं मे कन्यैवास्मि न संशयः

कुरु मा विमतिं विप्र शरद्धां विजहि मा मम

21

[अ]

यथा मम तथा तुभ्यं यथा तव तथा मम

जिज्ञासेयम ऋषेस तस्य विघ्नः सत्यं नु किं भवेत

22

आश्चर्यं परमं हीदं किं नु शरेयॊ हि मे भवेत

दिव्याभरणवस्त्रा हि कन्येयं माम उपस्थिता

23

किं तव अस्याः परमं रूपं जीर्णम आसीत कथं पुनः

कन्या रूपम इहाद्यैव किम इहात्रॊत्तरं भवेत

24

यथा पररं शक्तिधृतेर न वयुत्थास्ये कथं चन

न रॊचये हि वयुत्थानं धृत्यैवं साधयाम्य अहम

1

[bh]

atha sā strī tam uktvā tu vipram evaṃ bhavatv iti

tailaṃ divyam upādāya snānaśāṭīm upānayat

2

anujñātā ca muninā sā strī tena mahātmanā

athāsya tailenāṅgāni sarvāṇy evābhyamṛkṣayat

3

anaiś cotsāditas tatra snānaśālām upāgamat

bhadrāsanaṃ tataś citram ṛṣir anvāviśan navam

4

athopaviṣṭaś ca yadā tasmin bhadrāsane tadā

snāpayām āsa śanakais tam ṛṣiṃ sukhahastavat

divyaṃ ca vidhivac cakre sopacāraṃ munes tadā

5

sa tena susukhoṣṇena tasyā hastasukhena ca

vyatītāṃ rajanīṃ kṛtsnāṃ nājānāt sa mahāvrata

6

tata utthāya sa munis tadā paramavismitaḥ

pūrvasyāṃ diśi sūryaṃ ca so 'paśyad uditaṃ divi

7

tasya buddhir iyaṃ kiṃ nu mohas tattvam idaṃ bhavet

athopāsya sahasrāṃśuṃ kiṃ karomīty uvāca tām

8

sā cāmṛtarasaprakhyam ṛṣer annam upāharat

tasya svādutayānnasya na prabhūtaṃ cakāra saḥ

vyagamac cāpy ahaḥ śeṣaṃ tataḥ saṃdhyāgamat puna

9

atha strī bhagavantaṃ sā supyatām ity acodayat

tatrai vai śayane divye tasya tasyāś ca kalpite

10

[a]

na bhadre paradāreṣu mano me saṃprasajjati

uttiṣṭha bhadre bhadraṃ te svapa vai viramasva ca

11

[bh]

sā tadā tena vipreṇa tathā dhṛtyā nivartitā

svatantrāsmīty uvācainaṃ na dharmac chalam asti te

12

[a]

nāsti svatantratā strīṇām asvatantrā hi yoṣitaḥ

prajāpatimataṃ hy etan na strī svātantryam arhati

13

[strī]

bādhate maithunaṃ vipra mama bhaktiṃ ca paśya vai

adharmaṃ prāpsyase vipra yan māṃ tvaṃ nābhinandasi

14

[a]

haranti doṣajātāni naraṃ jātaṃ yathecchakam

prabhavāmi sadā dhṛtyā bhadre svaṃ śayanaṃ vraja

15

[strī]

śirasā praṇame vipra prasādaṃ kartum arhasi

bhūmau nipatamānāyāḥ śaraṇaṃ bhava me 'nagha

16

yadi vā doṣajātaṃ tvaṃ paradāreṣu paśyasi

ātmānaṃ sparśayāmy adya pāṇiṃ gṛhṇīṣva me dvija

17

na doṣo bhavitā caiva satyenaitad bravīmy aham

svatantrāṃ māṃ vijānīhi yo 'dharmaḥ so 'stu vai mayi

18

[a]

svatantrā tvaṃ kathaṃ bhadre brūhi kāraṇam atra vai

nāsti loke hi kā cit strī yā vai svātantryam arhati

19

pitā rakṣati kaumāre bhartā rakṣati yauvane

putrāś ca sthavirī bhāve na strī svātantryam arhati

20

[strī]

kaumāraṃ brahmacaryaṃ me kanyaivāsmi na saṃśayaḥ

kuru mā vimatiṃ vipra śraddhāṃ vijahi mā mama

21

[a]

yathā mama tathā tubhyaṃ yathā tava tathā mama

jijñāseyam ṛṣes tasya vighnaḥ satyaṃ nu kiṃ bhavet

22

ā
caryaṃ paramaṃ hīdaṃ kiṃ nu śreyo hi me bhavet

divyābharaṇavastrā hi kanyeyaṃ mām upasthitā

23

kiṃ tv asyāḥ paramaṃ rūpaṃ jīrṇam āsīt kathaṃ punaḥ

kanyā rūpam ihādyaiva kim ihātrottaraṃ bhavet

24

yathā praraṃ śaktidhṛter na vyutthāsye kathaṃ cana

na rocaye hi vyutthānaṃ dhṛtyaivaṃ sādhayāmy aham
babylonian talmud| babylonian talmud
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 21