Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 26

Book 13. Chapter 26

The Mahabharata In Sanskrit


Book 13

Chapter 26

1

[य]

तीर्थानां दर्शनं शरेयः सनानं च भरतर्षभ

शरवणं च महाप्राज्ञ शरॊतुम इच्छामि तत्त्वतः

2

पृथिव्यां यानि तीर्थानि पुण्यानि भरतर्षभ

वक्तुम अर्हसि मे तानि शरॊतास्मि नियतः परभॊ

3

[भ]

इमम अङ्गिरसा परॊक्तं तीर्थवंशं महाद्युते

शरॊतुम अर्हसि भद्रं ते पराप्स्यसे धर्मम उत्तमम

4

तपॊवनगतं विप्रम अभिगम्य महामुनिम

पप्रच्छाङ्गिरसं वीर गौतमः संशितव्रतः

5

अस्ति मे भगवन कश चित तीर्थेभ्यॊ धर्मसंशयः

तत सर्वं शरॊतुम इच्छामि तन मे शंस महामुने

6

उपस्पृश्य फलं किं सयात तेषु तीर्थेषु वै मुने

परेत्य भावे महाप्राज्ञ तद यथास्ति तथा वद

7

[अ]

सप्ताहं चन्द्र भागां वै वितस्ताम ऊर्मिमालिनीम

विगाह्य वै निराहारॊ निर्ममॊ मुनिवद भवेत

8

काश्मीर मण्डले नद्यॊ याः पतन्ति महानदम

ता नदीः सिन्धुम आसाद्य शीलवान सवर्गम आप्नुयात

9

पुष्करं च परभासं च नैमिषं सागरॊदकम

देविकाम इन्द्र मार्गं च सवर्णबिन्दुं विगाह्य च

विबॊध्यते विमानस्थः सॊ ऽपसरॊभिर अभिष्टुतः

10

हिरण्यबिन्दुं विक्षॊभ्य परयतश चाभिवाद्य तम

कुशे शयं च देवत्वं पूयते तस्य किल्बिषम

11

इन्द्र तॊयां समासाद्य गन्धमादन संनिधौ

करतॊयां कुरङ्गेषु तरिरात्रॊपॊषितॊ नरः

अश्वमेधम अवाप्नॊति विगाह्य नियतः शुचिः

12

गङ्गा दवरे कुशावर्ते बिल्वके नेमिपर्वते

तथा कनखले सनात्वा धूतपाप्मा दिवं वरजेत

13

अपां हरद उपस्पृश्य वाजपेयफलं लभेत

बरह्म चारी जितक्रॊधः सत्यसंधस तव अहिंसकः

14

यत्र भागीरथी गङ्गा भजते दिशम उत्तराम

महेश्वरस्य निष्ठाने यॊ नरस तव अभिषिच्यते

एकमासं निराहारः सवयं पश्यति देवताः

15

सप्त गङ्गे तरिगङ्गे च इन्द्र मार्गे च तर्पयन

सुधां वै लभते भॊक्तुं यॊ नरॊ जायते पुनः

16

महाश्रम उपस्पृश्य यॊ ऽगनिहॊत्रपरः शुचिः

एकमासं निराहारः सिद्धिं मासेन स वरजेत

17

महाह्रद उपस्पृश्य भृगुतुङ्गे तव अलॊलुपः

तरिरात्रॊपॊषितॊ भूत्वा मुच्यते बरह्महत्यया

18

कन्या कूप उपस्पृश्य बलाकायां कृतॊदकः

देवेषु कीर्तिं लभते यशसा च विराजते

19

देशकाल उपस्पृश्य तथा सुन्दरिका हरदे

अश्विभ्यां रूपवर्चस्यं परेत्य वै लभते नरः

20

महागङ्गाम उपस्पृश्य कृत्तिकाङ्गारके तथा

पक्षम एकं निराहारः सवर्गम आप्नॊति निर्मलः

21

वैमानिक उपस्पृश्य किङ्किणीकाश्रमे तथा

निवासे ऽपसरसां दिव्ये कामचारी महीयते

22

कालिकाश्रमम आसाद्य विपाशायां कृतॊदकः

बरह्म चारी जितक्रॊधस तरिरात्रान मुच्यते भवात

23

आश्रमे कृत्तिकानां तु सनात्वा यस तर्पयेत पितॄन

तॊषयित्वा महादेवं निर्मलः सवर्गम आप्नुयात

24

महापुर उपस्पृश्य तरिरात्रॊपॊषितॊ नरः

तरसानां सथावराणां च दविपदानां भयं तयजेत

25

देवदारु वने सनात्वा धूतपाप्मा कृतॊदकः

देवलॊकम अवाप्नॊति सप्तरात्रॊषितः शुचिः

26

कौशन्ते च कुश सतम्बे दरॊण शर्म पदे तथा

आपः परपतने सनातः सेव्यते सॊ ऽपसरॊगणैः

27

चित्रकूटे जनस्थाने तथा मन्दाकिनी जले

विगाह्य वै निराहारॊ राजलक्ष्मीं निगच्छति

28

शयामायास तव आश्रमं गत्वा उष्य चैवाभिषिच्य च

तरींस तरिरात्रान स संधाय गन्धर्वनगरे वसेत

29

रमण्यां च उपस्पृश्य तथा वै गन्धतारिके

एकमासं निराहारस तव अन्तर्धानफलं लभेत

30

कौशिकी दवारम आसाद्य वायुभक्षस तव अलॊलुपः

एकविंशतिरात्रेण सवर्गम आरॊहते नरः

31

मतङ्ग वाप्यां यः सनायाद एकरात्रेण सिध्यति

विगाहति हय अनालम्बम अन्धकं वै सनातनम

32

नैमिषे सवर्गतीर्थे च उपस्पृश्य जितेन्द्रियः

फलं पुरुषमेधस्य लभेन मासं कृतॊदकः

33

गङ्गा हरद उपस्पृश्य तथा चैवॊत्पला वने

अश्वमेधम अवाप्नॊति तत्र मासं कृतॊदकः

34

गङ्गायमुनयॊस तीर्थे तथा कालंजरे गिरौ

षष्टिह्रद उपस्पृश्य दानं नान्यद विशिष्यते

35

दश तीर्थसहस्राणि तिस्रः कॊट्यस तथापराः

समागच्छन्ति माघ्यां तु परयागे भरतर्षभ

36

माघमासं परयागे तु नियतः संशितव्रतः

सनात्वा तु भरतश्रेष्ठ निर्मलः सवर्गम आप्नुयात

37

मरुद्गण उपस्पृश्य पितॄणाम आश्रमे शुचिः

वैवस्वतस्य तीर्थे च तीर्थभूतॊ भवेन नरः

38

तथा बरह्मशिरॊ गत्वा भागीरथ्यां कृतॊदकः

एकमासं निराहारः सॊमलॊकम अवाप्नुयात

39

कपॊतके नरः सनात्वा अष्टावक्रे कृतॊदकः

दवादशाहं निराहारॊ नरमेध फलं लभेत

40

मुञ्ज पृष्ठं गयां चैव निरृतिं देव पर्वतम

तृतीयां करौञ्चपादीं च बरह्महत्या विशुध्यति

41

कलश्यां वाप्य उपस्पृश्य वेद्यां च बहुशॊ जलाम

अग्नेः पुरे नरः सनात्वा विशालायां कृतॊदकः

देव हरद उपस्पृश्य बरह्मभूतॊ विराजते

42

पुरापवर्तनं नन्दां महानन्दां च सेव्य वै

नन्दने सेव्यते दान्तस तव अप्सरॊभिर अहिंसकः

43

उर्वशी कृत्तिका यॊगे गत्वा यः सुसमाहितः

लौहित्ये विधिवत सनात्वा पुण्डरीकफलं लभेत

44

रामह्रद उपस्पृश्य विशालायां कृतॊदकः

दवादशाहं निराहारः कल्मषाद विप्रमुच्यते

45

महाह्रद उपस्पृश्य शुद्धेन मनसा नरः

एकमासं निराहारॊ जमदग्निगतिं लभेत

46

विन्ध्ये संताप्य चात्मानं सत्यसंधस तव अहिंसकः

षण मासं पदम आस्थाय मासेनैकेन शुध्यति

47

नर्मदायाम उपस्पृश्य तथा सूर्पारकॊदके

एकपक्षं निराहारॊ राजपुत्रॊ विधीयते

48

जम्बू मार्गे तरिभिर मासैः संयतः सुसमाहितः

अहॊरात्रेण चैकेन सिद्धिं समधिगच्छति

49

कॊका मुखे विगाह्यापॊ गत्वा चण्डालिकाश्रमम

शाकभक्षश चीरवासाः कुमारीर विन्दते दश

50

वैवस्वतस्य सदनं न स गच्छेत कदा चन

यस्य कन्या हरदे वासॊ देवलॊकं स गच्छति

51

परभासे तव एकरात्रेण अमावास्यां समाहितः

सिध्यते ऽतर महाबाहॊ यॊ नरॊ जायते पुनः

52

उज्जानक उपस्पृश्य आर्ष्टिषेणस्य चाश्रमे

पिङ्गायाश चाश्रमे सनात्वा सर्वपापैः परमुच्यते

53

कुल्यायां समुपस्पृश्य जप्त्वा चैवाघ मर्षणम

अश्वमेधम अवाप्नॊति तरिरात्रॊपॊषितः शुचिः

54

पिण्डारक उपस्पृश्य एक रात्रॊषितॊ नरः

अग्निष्टॊमम अवाप्नॊति परभातां शर्वरीं शुचिः

55

तथा बरह्मसरॊ गत्वा धर्मारण्यॊपशॊभितम

पुण्डरीकम अवाप्नॊति परभातां शर्वरीं शुचिः

56

मैनाके पर्वते सनात्वा तथा संध्याम उपास्य च

कामं जित्वा च वै मासं सर्वमेध फलं लभेत

57

विख्यातॊ हिमवान पुण्यः शंकरश्वशुरॊ गिरिः

आकरः सर्वरत्नानां सिद्धचारणसेवितः

58

शरीरम उत्सृजेत तत्र विधिपूर्वम अनाशके

अध्रुवं जीवितं जञात्वा यॊ वै वेदान्तगॊ दविजः

59

अभ्यर्च्य देवतास तत्र नमस्कृत्य मुनींस तथा

ततः सिद्धॊ दिवं गच्छेद बरह्मलॊकं सनातनम

60

कामं करॊधं च लॊभं च यॊ जित्वा तीर्थम आवसेत

न तेन किं चिन न पराप्तं तीर्थाभिगमनाद भवेत

61

यान्य अगम्यानि तीर्थानि दुर्गाणि विषमाणि च

मनसा तानि गम्यानि सर्वतीर्थसमासतः

62

इदं मेध्यम इदं धन्यम इदं सवर्ग्यम इदं सुखम

इदं रहस्यं देवानाम आप्लाव्यानां च पावनम

63

इदं दद्याद दविजातीनां साधूनाम आत्मजस्य वा

सुहृदां च जपेत कर्णे शिष्यस्यानुगतस्य वा

64

दत्तवान गौतमस्येदम अङ्गिरा वै महातपाः

गुरुभिः समनुज्ञातः काश्यपेन च धीमता

65

महर्षीणाम इदं जप्यं पावनानां तथॊत्तमम

जपंश चाभ्युत्थितः शश्वन निर्मलः सवर्गम आप्नुयात

66

इदं यश चापि शृणुयाद रहस्यं तव अङ्गिरॊ मतम

उत्तमे च कुले जन्म लभेज जातिं च संस्मरेत

1

[y]

tīrthānāṃ darśanaṃ śreyaḥ snānaṃ ca bharatarṣabha

śravaṇaṃ ca mahāprājña śrotum icchāmi tattvata

2

pṛthivyāṃ yāni tīrthāni puṇyāni bharatarṣabha

vaktum arhasi me tāni śrotāsmi niyataḥ prabho

3

[bh]

imam aṅgirasā proktaṃ tīrthavaṃśaṃ mahādyute

śrotum arhasi bhadraṃ te prāpsyase dharmam uttamam

4

tapovanagataṃ vipram abhigamya mahāmunim

papracchāṅgirasaṃ vīra gautamaḥ saṃśitavrata

5

asti me bhagavan kaś cit tīrthebhyo dharmasaṃśayaḥ

tat sarvaṃ śrotum icchāmi tan me śaṃsa mahāmune

6

upaspṛśya phalaṃ kiṃ syāt teṣu tīrtheṣu vai mune

pretya bhāve mahāprājña tad yathāsti tathā vada

7

[a]

saptāhaṃ candra bhāgāṃ vai vitastām ūrmimālinīm

vigāhya vai nirāhāro nirmamo munivad bhavet

8

kāśmīra maṇḍale nadyo yāḥ patanti mahānadam

tā nadīḥ sindhum āsādya śīlavān svargam āpnuyāt

9

puṣkaraṃ ca prabhāsaṃ ca naimiṣaṃ sāgarodakam

devikām indra mārgaṃ ca svarṇabinduṃ vigāhya ca

vibodhyate vimānasthaḥ so 'psarobhir abhiṣṭuta

10

hiraṇyabinduṃ vikṣobhya prayataś cābhivādya tam

kuśe śayaṃ ca devatvaṃ pūyate tasya kilbiṣam

11

indra toyāṃ samāsādya gandhamādana saṃnidhau

karatoyāṃ kuraṅgeṣu trirātropoṣito naraḥ

aśvamedham avāpnoti vigāhya niyataḥ śuci

12

gaṅgā dvare kuśāvarte bilvake nemiparvate

tathā kanakhale snātvā dhūtapāpmā divaṃ vrajet

13

apāṃ hrada upaspṛśya vājapeyaphalaṃ labhet

brahma cārī jitakrodhaḥ satyasaṃdhas tv ahiṃsaka

14

yatra bhāgīrathī gaṅgā bhajate diśam uttarām

maheśvarasya niṣṭhāne yo naras tv abhiṣicyate

ekamāsaṃ nirāhāraḥ svayaṃ paśyati devatāḥ

15

sapta gaṅge trigaṅge ca indra mārge ca tarpayan

sudhāṃ vai labhate bhoktuṃ yo naro jāyate puna

16

mahāśrama upaspṛśya yo 'gnihotraparaḥ śuciḥ

ekamāsaṃ nirāhāraḥ siddhiṃ māsena sa vrajet

17

mahāhrada upaspṛśya bhṛgutuṅge tv alolupaḥ

trirātropoṣito bhūtvā mucyate brahmahatyayā

18

kanyā kūpa upaspṛśya balākāyāṃ kṛtodakaḥ

deveṣu kīrtiṃ labhate yaśasā ca virājate

19

deśakāla upaspṛśya tathā sundarikā hrade

aśvibhyāṃ rūpavarcasyaṃ pretya vai labhate nara

20

mahāgaṅgām upaspṛśya kṛttikāṅgārake tathā

pakṣam ekaṃ nirāhāraḥ svargam āpnoti nirmala

21

vaimānika upaspṛśya kiṅkiṇīkāśrame tathā

nivāse 'psarasāṃ divye kāmacārī mahīyate

22

kālikāśramam āsādya vipāśāyāṃ kṛtodakaḥ

brahma cārī jitakrodhas trirātrān mucyate bhavāt

23

ā
rame kṛttikānāṃ tu snātvā yas tarpayet pitṝn

toṣayitvā mahādevaṃ nirmalaḥ svargam āpnuyāt

24

mahāpura upaspṛśya trirātropoṣito naraḥ

trasānāṃ sthāvarāṇāṃ ca dvipadānāṃ bhayaṃ tyajet

25

devadāru vane snātvā dhūtapāpmā kṛtodakaḥ

devalokam avāpnoti saptarātroṣitaḥ śuci

26

kauśante ca kuśa stambe droṇa śarma pade tathā

āpaḥ prapatane snātaḥ sevyate so 'psarogaṇai

27

citrakūṭe janasthāne tathā mandākinī jale

vigāhya vai nirāhāro rājalakṣmīṃ nigacchati

28

yāmāyās tv āśramaṃ gatvā uṣya caivābhiṣicya ca

trīṃs trirātrān sa saṃdhāya gandharvanagare vaset

29

ramaṇyāṃ ca upaspṛśya tathā vai gandhatārike

ekamāsaṃ nirāhāras tv antardhānaphalaṃ labhet

30

kauśikī dvāram āsādya vāyubhakṣas tv alolupaḥ

ekaviṃśatirātreṇa svargam ārohate nara

31

mataṅga vāpyāṃ yaḥ snāyād ekarātreṇa sidhyati

vigāhati hy anālambam andhakaṃ vai sanātanam

32

naimiṣe svargatīrthe ca upaspṛśya jitendriyaḥ

phalaṃ puruṣamedhasya labhen māsaṃ kṛtodaka

33

gaṅgā hrada upaspṛśya tathā caivotpalā vane

aśvamedham avāpnoti tatra māsaṃ kṛtodaka

34

gaṅgāyamunayos tīrthe tathā kālaṃjare girau

ṣaṣṭihrada upaspṛśya dānaṃ nānyad viśiṣyate

35

daśa tīrthasahasrāṇi tisraḥ koṭyas tathāparāḥ

samāgacchanti māghyāṃ tu prayāge bharatarṣabha

36

māghamāsaṃ prayāge tu niyataḥ saṃśitavrataḥ

snātvā tu bharataśreṣṭha nirmalaḥ svargam āpnuyāt

37

marudgaṇa upaspṛśya pitṝṇām āśrame śuciḥ

vaivasvatasya tīrthe ca tīrthabhūto bhaven nara

38

tathā brahmaśiro gatvā bhāgīrathyāṃ kṛtodakaḥ

ekamāsaṃ nirāhāraḥ somalokam avāpnuyāt

39

kapotake naraḥ snātvā aṣṭāvakre kṛtodakaḥ

dvādaśāhaṃ nirāhāro naramedha phalaṃ labhet

40

muñja pṛṣṭhaṃ gayāṃ caiva nirṛtiṃ deva parvatam

tṛtīyāṃ krauñcapādīṃ ca brahmahatyā viśudhyati

41

kalaśyāṃ vāpy upaspṛśya vedyāṃ ca bahuśo jalām

agneḥ pure naraḥ snātvā viśālāyāṃ kṛtodakaḥ

deva hrada upaspṛśya brahmabhūto virājate

42

purāpavartanaṃ nandāṃ mahānandāṃ ca sevya vai

nandane sevyate dāntas tv apsarobhir ahiṃsaka

43

urvaśī kṛttikā yoge gatvā yaḥ susamāhitaḥ

lauhitye vidhivat snātvā puṇḍarīkaphalaṃ labhet

44

rāmahrada upaspṛśya viśālāyāṃ kṛtodakaḥ

dvādaśāhaṃ nirāhāraḥ kalmaṣād vipramucyate

45

mahāhrada upaspṛśya śuddhena manasā naraḥ

ekamāsaṃ nirāhāro jamadagnigatiṃ labhet

46

vindhye saṃtāpya cātmānaṃ satyasaṃdhas tv ahiṃsaka

aṇ māsaṃ padam āsthāya māsenaikena śudhyati

47

narmadāyām upaspṛśya tathā sūrpārakodake

ekapakṣaṃ nirāhāro rājaputro vidhīyate

48

jambū mārge tribhir māsaiḥ saṃyataḥ susamāhitaḥ

ahorātreṇa caikena siddhiṃ samadhigacchati

49

kokā mukhe vigāhyāpo gatvā caṇḍālikāśramam

śākabhakṣaś cīravāsāḥ kumārīr vindate daśa

50

vaivasvatasya sadanaṃ na sa gacchet kadā cana

yasya kanyā hrade vāso devalokaṃ sa gacchati

51

prabhāse tv ekarātreṇa amāvāsyāṃ samāhitaḥ

sidhyate 'tra mahābāho yo naro jāyate puna

52

ujjānaka upaspṛśya ārṣṭiṣeṇasya cāśrame

piṅgāyāś cāśrame snātvā sarvapāpaiḥ pramucyate

53

kulyāyāṃ samupaspṛśya japtvā caivāgha marṣaṇam

aśvamedham avāpnoti trirātropoṣitaḥ śuci

54

piṇḍāraka upaspṛśya eka rātroṣito naraḥ

agniṣṭomam avāpnoti prabhātāṃ śarvarīṃ śuci

55

tathā brahmasaro gatvā dharmāraṇyopaśobhitam

puṇḍarīkam avāpnoti prabhātāṃ śarvarīṃ śuci

56

maināke parvate snātvā tathā saṃdhyām upāsya ca

kāmaṃ jitvā ca vai māsaṃ sarvamedha phalaṃ labhet

57

vikhyāto himavān puṇyaḥ śaṃkaraśvaśuro giriḥ

ākaraḥ sarvaratnānāṃ siddhacāraṇasevita

58

arīram utsṛjet tatra vidhipūrvam anāśake

adhruvaṃ jīvitaṃ jñātvā yo vai vedāntago dvija

59

abhyarcya devatās tatra namaskṛtya munīṃs tathā

tataḥ siddho divaṃ gacched brahmalokaṃ sanātanam

60

kāmaṃ krodhaṃ ca lobhaṃ ca yo jitvā tīrtham āvaset

na tena kiṃ cin na prāptaṃ tīrthābhigamanād bhavet

61

yāny agamyāni tīrthāni durgāṇi viṣamāṇi ca

manasā tāni gamyāni sarvatīrthasamāsata

62

idaṃ medhyam idaṃ dhanyam idaṃ svargyam idaṃ sukham

idaṃ rahasyaṃ devānām āplāvyānāṃ ca pāvanam

63

idaṃ dadyād dvijātīnāṃ sādhūnām ātmajasya vā

suhṛdāṃ ca japet karṇe śiṣyasyānugatasya vā

64

dattavān gautamasyedam aṅgirā vai mahātapāḥ

gurubhiḥ samanujñātaḥ kāśyapena ca dhīmatā

65

maharṣīṇām idaṃ japyaṃ pāvanānāṃ tathottamam

japaṃś cābhyutthitaḥ śaśvan nirmalaḥ svargam āpnuyāt

66

idaṃ yaś cāpi śṛṇuyād rahasyaṃ tv aṅgiro matam

uttame ca kule janma labhej jātiṃ ca saṃsmaret
the secret doctrine| the secret doctrine
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 26