Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 64

Book 13. Chapter 64

The Mahabharata In Sanskrit


Book 13

Chapter 64

1

[भ]

सर्वान कामान परयच्छन्ति ये परयच्छन्ति काञ्चनम

इत्य एवं भगवान अत्रिः पितामहसुतॊ ऽबरवीत

2

पवित्रं शुच्य अथायुष्यं पितॄणाम अक्षयं च तत

सुवर्णं मनुजेन्द्रेण हरिश्चन्द्रेण कीर्तितम

3

पानीय दानं परमं दानानां मनुर अब्रवीत

तस्माद वापीश च कूपांश च तडागानि च खानयेत

4

अर्धं पापस्य हरति पुरुषस्येह कर्मणः

कूपः परवृत्त पानीयः सुप्रवृत्तश च नित्यशः

5

सर्वं तारयते वंशं यस्य खाते जलाशये

गावः पिबन्ति विप्राश च साधवश च नराः सदा

6

निदाघकाले पानीयं यस्य तिष्ठत्य अवारितम

स दुर्गं विषमं कृच्छ्रं न कदा चिद अवाप्नुते

7

बृहस्पतेर भगवतः पूष्णश चैव भगस्य च

अश्विनॊश चैव वह्नेश च परीतिर भवति सर्पिषा

8

परमं भेषजं हय एतद यज्ञानाम एतद उत्तमम

रसानाम उत्तमं चैतत फलानां चैतद उत्तमम

9

फलकामॊ यशः कामः पुष्टि कामश च नित्यदा

घृतं दद्याद दविजातिभ्यः पुरुषः शुचिर आत्मवान

10

घृतं मासे आश्वयुजि विप्रेभ्यॊ यः परयच्छति

तस्मै परयच्छतॊ रूपं परीतौ देवाव इहाश्विनौ

11

पायसं सर्पिषा मिश्रं दविजेभ्यॊ यः परयच्छति

गृहं तस्य न रक्षांसि धर्षयन्ति कदा चन

12

पिपासया न मरियते सॊपच्छन्दश च दृश्यते

न पराप्नुयाच च वयसनं करकान यः परयच्छति

13

परयतॊ बराह्मणाग्रेभ्यः शरद्धया परया युतः

उपस्पर्शन षड्भागं लभते पुरुषः सदा

14

यः साधनार्थं काष्ठानि बराह्मणेभ्यः परयच्छति

परतापार्थं च राजेन्द्र वृत्तवद्भ्यः सदा नरः

15

सिध्यन्त्य अर्थाः सदा तस्य कार्याणि विविधानि च

उपर्य उपरि शत्रूणां वपुषा दीप्यते च सः

16

भगवांश चास्य सुप्रीतॊ वह्निर भवति नित्यशः

न तं तयजन्ते पशवः संग्रामे च जयत्य अपि

17

पुत्राञ शरियं च लभते यश छत्रं संप्रयच्छति

चक्षुर वयाधिं न लभते यज्ञभागम अथाश्नुते

18

निदाघकाले वर्षे वा यश छत्रं संप्रयच्छति

नास्य कश चिन मनॊ दाहः कदा चिद अपि जायते

कृच्छ्रात स विषमाच चैव विप्र मॊक्षम अवाप्नुते

19

परदानं सर्वदानानां शकटस्य विशिष्यते

एवम आह महाभागः शाण्डिल्यॊ भगवान ऋषिः

1

[bh]

sarvān kāmān prayacchanti ye prayacchanti kāñcanam

ity evaṃ bhagavān atriḥ pitāmahasuto 'bravīt

2

pavitraṃ śucy athāyuṣyaṃ pitṝṇām akṣayaṃ ca tat

suvarṇaṃ manujendreṇa hariścandreṇa kīrtitam

3

pānīya dānaṃ paramaṃ dānānāṃ manur abravīt

tasmād vāpīś ca kūpāṃś ca taḍāgāni ca khānayet

4

ardhaṃ pāpasya harati puruṣasyeha karmaṇaḥ

kūpaḥ pravṛtta pānīyaḥ supravṛttaś ca nityaśa

5

sarvaṃ tārayate vaṃśaṃ yasya khāte jalāśaye

gāvaḥ pibanti viprāś ca sādhavaś ca narāḥ sadā

6

nidāghakāle pānīyaṃ yasya tiṣṭhaty avāritam

sa durgaṃ viṣamaṃ kṛcchraṃ na kadā cid avāpnute

7

bṛhaspater bhagavataḥ pūṣṇaś caiva bhagasya ca

aśvinoś caiva vahneś ca prītir bhavati sarpiṣā

8

paramaṃ bheṣajaṃ hy etad yajñānām etad uttamam

rasānām uttamaṃ caitat phalānāṃ caitad uttamam

9

phalakāmo yaśaḥ kāmaḥ puṣṭi kāmaś ca nityadā

ghṛtaṃ dadyād dvijātibhyaḥ puruṣaḥ śucir ātmavān

10

ghṛtaṃ māse āśvayuji viprebhyo yaḥ prayacchati

tasmai prayacchato rūpaṃ prītau devāv ihāśvinau

11

pāyasaṃ sarpiṣā miśraṃ dvijebhyo yaḥ prayacchati

gṛhaṃ tasya na rakṣāṃsi dharṣayanti kadā cana

12

pipāsayā na mriyate sopacchandaś ca dṛśyate

na prāpnuyāc ca vyasanaṃ karakān yaḥ prayacchati

13

prayato brāhmaṇāgrebhyaḥ śraddhayā parayā yutaḥ

upasparśana ṣaḍbhāgaṃ labhate puruṣaḥ sadā

14

yaḥ sādhanārthaṃ kāṣṭhāni brāhmaṇebhyaḥ prayacchati

pratāpārthaṃ ca rājendra vṛttavadbhyaḥ sadā nara

15

sidhyanty arthāḥ sadā tasya kāryāṇi vividhāni ca

upary upari śatrūṇāṃ vapuṣā dīpyate ca sa

16

bhagavāṃś cāsya suprīto vahnir bhavati nityaśaḥ

na taṃ tyajante paśavaḥ saṃgrāme ca jayaty api

17

putrāñ śriyaṃ ca labhate yaś chatraṃ saṃprayacchati

cakṣur vyādhiṃ na labhate yajñabhāgam athāśnute

18

nidāghakāle varṣe vā yaś chatraṃ saṃprayacchati

nāsya kaś cin mano dāhaḥ kadā cid api jāyate

kṛcchrāt sa viṣamāc caiva vipra mokṣam avāpnute

19

pradānaṃ sarvadānānāṃ śakaṭasya viśiṣyate

evam āha mahābhāgaḥ śāṇilyo bhagavān ṛṣiḥ
epitome of book lxix dio cassiu| book of enoch book of jubilee
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 64