Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 40

Book 14. Chapter 40

The Mahabharata In Sanskrit


Book 14

Chapter 40

1

[बर]

अव्यक्तात पूर्वम उत्पन्नॊ महान आत्मा महामतिः

आदिर गुणानां सर्वेषां परथमः सर्ग उच्यते

2

महान आत्मा मतिर विष्णुर विश्वः शम्भुश च वीर्यवान

बुद्धिः परज्ञॊपलब्धिश च तथा खयातिर धृतिः समृतिः

3

पर्याय वाचकैः शब्दैर महान आत्मा विभाव्यते

तं जानन बराह्मणॊ विद्वान न परमॊहं निगच्छति

4

सर्वतः पाणिपादश च सर्वतॊ ऽकषिशिरॊमुखः

सर्वतः शरुतिमाँल लॊके सर्वं वयाप्य स तिष्ठति

5

महाप्रभार्चिः पुरुषः सर्वस्य हृदि निश्रितः

अणिमा लघिमा पराप्तिर ईशानॊ जयॊतिर अव्ययः

6

तत्र बुद्धिमतां लॊकाः संन्यासनिरताश च ये

धयानिनॊ नित्ययॊगाश च सत्यसंधा जितेन्द्रियाः

7

जञानवन्तश च ये के चिद अलुब्धा जितमन्यवः

परसन्नमनसॊ धीरा निर्ममा निरहंकृताः

विमुक्ताः सर्व एवैते महत्त्वम उपयान्ति वै

8

आत्मनॊ महतॊ वेद यः पुण्यां गतिम उत्तमाम

स धीरः सर्वलॊकेषु न मॊहम अधिगच्छति

विष्णुर एवादि सर्गेषु सवयम्भूर भवति परभुः

9

एवं हि यॊ वेद गुहा शयं परभुं; नरः पुराणं पुरुषं विश्वरूपम

हिरण्मयं बुद्धिमतां परां गतिं; स बुद्धिमान बुद्धिम अतीत्य तिष्ठति

1

[br]

avyaktāt pūrvam utpanno mahān ātmā mahāmatiḥ

ādir guṇānāṃ sarveṣāṃ prathamaḥ sarga ucyate

2

mahān ātmā matir viṣṇur viśvaḥ śambhuś ca vīryavān

buddhiḥ prajñopalabdhiś ca tathā khyātir dhṛtiḥ smṛti

3

paryāya vācakaiḥ śabdair mahān ātmā vibhāvyate

taṃ jānan brāhmaṇo vidvān na pramohaṃ nigacchati

4

sarvataḥ pāṇipādaś ca sarvato 'kṣiśiromukhaḥ

sarvataḥ śrutimāṁl loke sarvaṃ vyāpya sa tiṣṭhati

5

mahāprabhārciḥ puruṣaḥ sarvasya hṛdi niśritaḥ

aṇimā laghimā prāptir īśāno jyotir avyaya

6

tatra buddhimatāṃ lokāḥ saṃnyāsaniratāś ca ye

dhyānino nityayogāś ca satyasaṃdhā jitendriyāḥ

7

jñānavantaś ca ye ke cid alubdhā jitamanyavaḥ

prasannamanaso dhīrā nirmamā nirahaṃkṛtāḥ

vimuktāḥ sarva evaite mahattvam upayānti vai

8

tmano mahato veda yaḥ puṇyāṃ gatim uttamām

sa dhīraḥ sarvalokeṣu na moham adhigacchati

viṣṇur evādi sargeṣu svayambhūr bhavati prabhu

9

evaṃ hi yo veda guhā śayaṃ prabhuṃ; naraḥ purāṇaṃ puruṣaṃ viśvarūpam

hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ; sa buddhimān buddhim atītya tiṣṭhati
da vinci proportions man| da vinci proportions man
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 40