Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 59

Book 14. Chapter 59

The Mahabharata In Sanskrit


Book 14

Chapter 59

1

[वा]

शरुतवान अस्मि वार्ष्णेय संग्रामं परमाद्भुतम

नराणां वदतां पुत्र कथॊद्घातेषु नित्यशः

2

तवं तु परत्यक्षदर्शी च कार्यज्ञश च महाभुज

तस्मात परब्रूहि संग्रामं याथातथ्येन मे ऽनघ

3

यथा तद अभवद युद्धं पाण्डवानां महात्मनाम

भीष्म कर्ण कृप दरॊण शल्यादिभिर अनुत्तमम

4

अन्येषां कषत्रियाणां च कृतास्त्राणाम अनेकशः

नानावेषाकृतिमतां नानादेशनिवासिनाम

5

इत्य उक्तः पुण्डरीकाक्षः पित्रा मातुस तदन्तिके

शशंस कुरुवीराणां संग्रामे निधनं यथा

6

[वा]

अत्यद्भुतानि कर्माणि कषत्रियाणां महात्मनाम

बहुलत्वान न संख्यातुं शक्यान्य अब्द शतैर अपि

7

पराधान्यतस तु गदतः समासेनैव मे शृणु

कर्माणि पृथिवीशानां यथावद अमर दयुते

8

भीष्मः सेनापतिर अभूद एकादश चमूपतिः

कौरव्यः कौरवेयाणां देवानाम इव वासवः

9

शिखण्डी पाण्डुपुत्राणां नेता सप्त चमूपतिः

बभूव रक्षितॊ धीमान धीमता सव्यसाचिना

10

तेषां तद अभवद युद्धं दशाहानि महात्मनाम

कुरूणां पाण्डवानां च सुमहद रॊमहर्षणम

11

ततः शिखण्डी गाङ्गेयम अयुध्यन्तं महाहवे

जघान बभुभिर बाणैः सह गाण्डीवधन्वना

12

अकरॊत स ततः कालं शरतल्पगतॊ मुनिः

अयनं दक्षिणं हित्वा संप्राप्ते चॊत्तरायणे

13

ततः सेनापतिर अभूद दरॊणॊ ऽसत्रविदुषां वरः

परवीरः कौरवेन्द्रस्य काव्यॊ दैत्य पतेर इव

14

अक्षौहिणीभिः शिष्टाभिर नवभिर दविजसत्तमः

संवृतः समरश्लाघी गुप्तः कृप वृषादिभिः

15

धृष्टद्युम्नस तव अभून नेता पाण्डवानां महास्त्र वित

गुप्तॊ भीमेन तेजस्वी मित्रेण वरुणॊ यथा

16

पञ्च सेना परिवृतॊ दरॊण परेप्सुर महामनाः

पितुर निकारान संस्मृत्य रणे कर्माकरॊन महत

17

तस्मिंस ते पृथिवीपाला दरॊण पार्षत संगरे

नाना दिग आगता वीराः परायशॊ निधनं गताः

18

दिनानि पञ्च तद युद्धम अभूत परमदारुणम

ततॊ दरॊणः परिश्रान्तॊ धृष्टद्युम्न वशंगतः

19

ततः सेनापतिर अभूत कर्णॊ दौर्यॊधने बले

अक्षौहिणीभिः शिष्टाभिर वृतः पञ्चभिर आहवे

20

तिस्रस तु पाण्डुपुत्राणां चम्वॊ बीभत्सु पालिताः

हतप्रवीर भूयिष्ठा बभूवुः समवस्थिताः

21

ततः पार्थं समासाद्य पतंग इव पावकम

पञ्चत्वम अगमत सौतिर दवितीये ऽहनि दारुणे

22

हते कर्णे तु कौरव्या निरुत्साहा हतौजसः

अक्षौहिणीभिस तिसृभिर मद्रेशं पर्यवारयन

23

हतवाहन भूयिष्ठाः पाण्डवास तु युधिष्ठिरम

अक्षौहिण्या निरुत्साहाः शिष्टया पर्यवारयन

24

अवधीन मद्रराजानं कुरुराजॊ युधिष्ठिरः

तस्मिंस तथार्ध दिवसे कर्मकृत्वा सुदुष्करम

25

हते शल्ये तु शकुनिं सहदेवॊ महामनाः

आहर्तारं कलेस तस्य जघानामित विक्रमः

26

निहते शकुनौ राजा धार्तराष्ट्रः सुदुर्मनाः

अपाक्रामद गदापाणिर हतभूयिष्ठ सैनिकः

27

तम अन्वधावत संक्रुद्धॊ भीमसेनः परतापवान

हरदे दवैपायने चापि सलिलस्थं ददर्श तम

28

ततः शिष्टेन सैन्येन समन्तात परिवार्य तम

उपॊपविविशुर हृष्टा हरदस्थं पञ्च पाण्डवाः

29

विगाह्य सलिलं तव आशु वाग बाणैर भृशविक्षतः

उत्थाय सगदापाणिर युद्धाय समुपस्थितः

30

ततः स निहतॊ राजा धार्तराष्ट्रॊ महामृधे

भीमसेनेन विक्रम्य पश्यतां पृथिवीक्षिताम

31

ततस तत पाण्डवं सैन्यं संसुप्तं शिबिरे निशि

निहतं दरॊणपुत्रेण पितुर वधम अमृष्यता

32

हतपुत्रा हतबला हतमित्रा मया सह

युयुधान दवितीयेन पञ्च शिष्टाः सम पाण्डवाः

33

सहैव कृप भॊजाभ्यां दरौणिर युद्धाद अमुच्यत

युयुत्सुश चापि कौरव्यॊ मुक्तः पाण्डव संश्रयात

34

निहते कौरवेन्द्रे च सानुबन्धे सुयॊधने

विदुरः संजयश चैव धर्मराजम उपस्थितौ

35

एवं तद अभवद युद्धम अहान्य अष्टादश परभॊ

यत्र ते पृथिवीपाला निहताः सवर्गम आवसन

36

[व]

शृण्वतां तु महाराज कथां तां रॊमहर्षणीम

दुःखहर्षपरिक्लेशा वृष्णीनाम अभवंस तदा

1

[vā]

śrutavān asmi vārṣṇeya saṃgrāmaṃ paramādbhutam

narāṇāṃ vadatāṃ putra kathodghāteṣu nityaśa

2

tvaṃ tu pratyakṣadarśī ca kāryajñaś ca mahābhuja

tasmāt prabrūhi saṃgrāmaṃ yāthātathyena me 'nagha

3

yathā tad abhavad yuddhaṃ pāṇḍavānāṃ mahātmanām

bhīṣma karṇa kṛpa droṇa śalyādibhir anuttamam

4

anyeṣāṃ kṣatriyāṇāṃ ca kṛtāstrāṇām anekaśaḥ

nānāveṣākṛtimatāṃ nānādeśanivāsinām

5

ity uktaḥ puṇḍarīkākṣaḥ pitrā mātus tadantike

śaśaṃsa kuruvīrāṇāṃ saṃgrāme nidhanaṃ yathā

6

[vā]

atyadbhutāni karmāṇi kṣatriyāṇāṃ mahātmanām

bahulatvān na saṃkhyātuṃ śakyāny abda śatair api

7

prādhānyatas tu gadataḥ samāsenaiva me śṛṇu

karmāṇi pṛthivīśānāṃ yathāvad amara dyute

8

bhīṣmaḥ senāpatir abhūd ekādaśa camūpatiḥ

kauravyaḥ kauraveyāṇāṃ devānām iva vāsava

9

ikhaṇḍī pāṇḍuputrāṇāṃ netā sapta camūpatiḥ

babhūva rakṣito dhīmān dhīmatā savyasācinā

10

teṣāṃ tad abhavad yuddhaṃ daśāhāni mahātmanām

kurūṇāṃ pāṇḍavānāṃ ca sumahad romaharṣaṇam

11

tataḥ śikhaṇḍī gāṅgeyam ayudhyantaṃ mahāhave

jaghāna babhubhir bāṇaiḥ saha gāṇḍīvadhanvanā

12

akarot sa tataḥ kālaṃ śaratalpagato muniḥ

ayanaṃ dakṣiṇaṃ hitvā saṃprāpte cottarāyaṇe

13

tataḥ senāpatir abhūd droṇo 'straviduṣāṃ varaḥ

pravīraḥ kauravendrasya kāvyo daitya pater iva

14

akṣauhiṇībhiḥ śiṣṭābhir navabhir dvijasattamaḥ

saṃvṛtaḥ samaraślāghī guptaḥ kṛpa vṛṣādibhi

15

dhṛṣṭadyumnas tv abhūn netā pāṇḍavānāṃ mahāstra vit

gupto bhīmena tejasvī mitreṇa varuṇo yathā

16

pañca senā parivṛto droṇa prepsur mahāmanāḥ

pitur nikārān saṃsmṛtya raṇe karmākaron mahat

17

tasmiṃs te pṛthivīpālā droṇa pārṣata saṃgare

nānā dig āgatā vīrāḥ prāyaśo nidhanaṃ gatāḥ

18

dināni pañca tad yuddham abhūt paramadāruṇam

tato droṇaḥ pariśrānto dhṛṣṭadyumna vaśaṃgata

19

tataḥ senāpatir abhūt karṇo dauryodhane bale

akṣauhiṇībhiḥ śiṣṭābhir vṛtaḥ pañcabhir āhave

20

tisras tu pāṇḍuputrāṇāṃ camvo bībhatsu pālitāḥ

hatapravīra bhūyiṣṭhā babhūvuḥ samavasthitāḥ

21

tataḥ pārthaṃ samāsādya pataṃga iva pāvakam

pañcatvam agamat sautir dvitīye 'hani dāruṇe

22

hate karṇe tu kauravyā nirutsāhā hataujasaḥ

akṣauhiṇībhis tisṛbhir madreśaṃ paryavārayan

23

hatavāhana bhūyiṣṭhāḥ pāṇḍavās tu yudhiṣṭhiram

akṣauhiṇyā nirutsāhāḥ śiṣṭayā paryavārayan

24

avadhīn madrarājānaṃ kururājo yudhiṣṭhiraḥ

tasmiṃs tathārdha divase karmakṛtvā suduṣkaram

25

hate śalye tu śakuniṃ sahadevo mahāmanāḥ

hartāraṃ kales tasya jaghānāmita vikrama

26

nihate śakunau rājā dhārtarāṣṭraḥ sudurmanāḥ

apākrāmad gadāpāṇir hatabhūyiṣṭha sainika

27

tam anvadhāvat saṃkruddho bhīmasenaḥ pratāpavān

hrade dvaipāyane cāpi salilasthaṃ dadarśa tam

28

tataḥ śiṣṭena sainyena samantāt parivārya tam

upopaviviśur hṛṣṭā hradasthaṃ pañca pāṇḍavāḥ

29

vigāhya salilaṃ tv āśu vāg bāṇair bhṛśavikṣataḥ

utthāya sagadāpāṇir yuddhāya samupasthita

30

tataḥ sa nihato rājā dhārtarāṣṭro mahāmṛdhe

bhīmasenena vikramya paśyatāṃ pṛthivīkṣitām

31

tatas tat pāṇḍavaṃ sainyaṃ saṃsuptaṃ śibire niśi

nihataṃ droṇaputreṇa pitur vadham amṛṣyatā

32

hataputrā hatabalā hatamitrā mayā saha

yuyudhāna dvitīyena pañca śiṣṭāḥ sma pāṇḍavāḥ

33

sahaiva kṛpa bhojābhyāṃ drauṇir yuddhād amucyata

yuyutsuś cāpi kauravyo muktaḥ pāṇḍava saṃśrayāt

34

nihate kauravendre ca sānubandhe suyodhane

viduraḥ saṃjayaś caiva dharmarājam upasthitau

35

evaṃ tad abhavad yuddham ahāny aṣṭādaśa prabho

yatra te pṛthivīpālā nihatāḥ svargam āvasan

36

[v]

śṛ
vatāṃ tu mahārāja kathāṃ tāṃ romaharṣaṇīm

duḥkhaharṣaparikleśā vṛṣṇnām abhavaṃs tadā
book ecclesiastes reflecting selected solomon study| religious invocation
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 59