Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 28

Book 15. Chapter 28

The Mahabharata In Sanskrit


Book 15

Chapter 28

1

[वै]

वनं गते कौरवेन्द्रे दुःखशॊकसमाहताः

बभूवुः पाण्डवा राजन मातृशॊकेन चार्दिताः

2

तथा पौरजनः सर्वः शॊचन्न आस्ते जनाधिपम

कुर्वाणाश च कथास तत्र बराह्मणा नृपतिं परति

3

कथं नु राजा वृद्धः स वने वसति निर्जने

गान्धारी च महाभागा सा च कुन्ती पृथा कथम

4

सुखार्हः स हि राजर्षिर न सुखं तन महावनम

किम अवस्थः समासाद्य परज्ञा चक्षुर हतात्मजः

5

सुदुष्करं कृतवती कुन्तीपुत्रान अपश्यती

राज्यश्रियं परित्यज्य वनवासम अरॊचयत

6

विदुरः किम अवस्थश च भरातुः शुश्रूषुर आत्मवान

स च गावल्गणिर धीमान भर्तृपिण्डानुपालकः

7

आकुमारं च पौरास ते चिन्ताशॊकसमाहताः

तत्र तत्र कथाश चक्रुः समासाद्य परस्परम

8

पाण्डवाश चैव ते सर्वे भृशं शॊकपरायणाः

शॊचन्तॊ मातरं वृद्धाम ऊषुर नातिचिरं पुरे

9

तथैव पितरं वृद्धं हतपुत्रं जनेश्वरम

गान्धारीं च महाभागां विदुरं च महामतिम

10

नैषां बभूव संप्रीतिस तान विचिन्तयतां तदा

न राज्ये न च नारीषु न वेदाध्ययने तथा

11

परं निर्वेदम अगमंश चिन्तयन्तॊ नराधिपम

तच च जञातिवधं घॊरं संस्मरन्तः पुनः पुनः

12

अभिमन्यॊश च बालस्य विनाशं रणमूर्धनि

कर्णस्य च महाबाहॊः संग्रामेष्व अपलायिनः

13

तथैव दरौपदेयानाम अन्येषां सुहृदाम अपि

वधं संस्मृत्य ते वीरा नातिप्रमनसॊ ऽभवन

14

हतप्रवीरां पृथिवीं हतरत्नां च भारत

सदैव चिन्तयन्तस ते न निद्राम उपलेभिरे

15

दरौपदी हतपुत्रा च सुभद्रा चैव भामिनी

नातिप्रीति युते देव्यौ तदास्ताम अप्रहृष्टवत

16

वैराट्यास तु सुतं दृष्ट्वा पितरं ते परिक्षितम

धारयन्ति सम ते पराणांस तव पूर्वपितामहा

1

[vai]

vanaṃ gate kauravendre duḥkhaśokasamāhatāḥ

babhūvuḥ pāṇḍavā rājan mātṛśokena cārditāḥ

2

tathā paurajanaḥ sarvaḥ śocann āste janādhipam

kurvāṇāś ca kathās tatra brāhmaṇā nṛpatiṃ prati

3

kathaṃ nu rājā vṛddhaḥ sa vane vasati nirjane

gāndhārī ca mahābhāgā sā ca kuntī pṛthā katham

4

sukhārhaḥ sa hi rājarṣir na sukhaṃ tan mahāvanam

kim avasthaḥ samāsādya prajñā cakṣur hatātmaja

5

suduṣkaraṃ kṛtavatī kuntīputrān apaśyatī

rājyaśriyaṃ parityajya vanavāsam arocayat

6

viduraḥ kim avasthaś ca bhrātuḥ śuśrūṣur ātmavān

sa ca gāvalgaṇir dhīmān bhartṛpiṇḍānupālaka

7

kumāraṃ ca paurās te cintāśokasamāhatāḥ

tatra tatra kathāś cakruḥ samāsādya parasparam

8

pāṇḍavāś caiva te sarve bhṛśaṃ śokaparāyaṇāḥ

ocanto mātaraṃ vṛddhām ūṣur nāticiraṃ pure

9

tathaiva pitaraṃ vṛddhaṃ hataputraṃ janeśvaram

gāndhārīṃ ca mahābhāgāṃ viduraṃ ca mahāmatim

10

naiṣāṃ babhūva saṃprītis tān vicintayatāṃ tadā

na rājye na ca nārīṣu na vedādhyayane tathā

11

paraṃ nirvedam agamaṃś cintayanto narādhipam

tac ca jñātivadhaṃ ghoraṃ saṃsmarantaḥ punaḥ puna

12

abhimanyoś ca bālasya vināśaṃ raṇamūrdhani

karṇasya ca mahābāhoḥ saṃgrāmeṣv apalāyina

13

tathaiva draupadeyānām anyeṣāṃ suhṛdām api

vadhaṃ saṃsmṛtya te vīrā nātipramanaso 'bhavan

14

hatapravīrāṃ pṛthivīṃ hataratnāṃ ca bhārata

sadaiva cintayantas te na nidrām upalebhire

15

draupadī hataputrā ca subhadrā caiva bhāminī

nātiprīti yute devyau tadāstām aprahṛṣṭavat

16

vairāṭyās tu sutaṃ dṛṣṭvā pitaraṃ te parikṣitam

dhārayanti sma te prāṇāṃs tava pūrvapitāmahā
greek names pronunciation| remove front page title joomla
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 28