Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 16. Chapter 4

Book 16. Chapter 4

The Mahabharata In Sanskrit


Book 16

Chapter 4

1

[वै]

काली सत्री पाण्डुरैर दन्तैः परविश्य हसती निशि

सत्रियः सवप्नेषु मुष्णन्ती दवारकां परिधावति

2

अलंकाराश च छत्त्रं च धवजाश च कवचानि च

हरियमाणान्य अदृश्यन्त रक्षॊभिः सुभयानकैः

3

तच चाग्ग्नि दत्तं कृष्णस्य वज्रनाभम अयॊ मयम

दिवम आचक्रमे चक्रं वृष्णीनां पश्यतां तदा

4

युक्तं रथं दिव्यम आदित्यवर्णं; हयाहरन पश्यतॊ दारुकस्य

ते सागरस्यॊपरिष्ठाद अवर्तन; मनॊजवाश चतुरॊ वाजिमुख्याः

5

तालः सुपर्णश च महाध्वजौ तौ; सुपूजितौ राम जनार्दनाभ्याम

उच्चैर जह्रुर अप्सरसॊ दिवानिशं; वाचश चॊचुर गम्यतां तीर्थयात्रा

6

ततॊ जिगमिषन्तस ते वृष्ण्यन्धकमहारथाः

सान्तःपुरास तदा तीर्थयात्राम ऐच्छन नरर्षभाः

7

ततॊ भॊज्यं च भक्ष्यां च पेयं चान्धकवृष्णयः

बहु नानाविधं चक्रुर मद्यं मांसम अनेकशः

8

ततः सीधुषु सक्ताश च निर्यायुर नगराद बहिः

यानैर अश्वैर गजैश चैव शरीमन्तस तिग्मतेजसः

9

ततः परभासे नयवसन यथॊद्देशं यथा गृहम

परभूतभक्ष्यपेयस ते सदारा यादवास तदा

10

निविष्टांस तान निशम्याथ सांदुरान्ते स यॊगवित

जगामामन्त्र्य तान वीरान उद्धवॊ ऽरथविशारदः

11

तं परस्थितं महात्मानम अभिवाद्य कृताञ्जलिम

जानन विनाशं वृष्णीनां नैच्छद वारयितुं हरिः

12

ततः कालपरीतास ते वृष्ण्यन्धकमहारथाः

अपश्यन्न उद्धवं यान्तं तेजसावृत्य रॊदसी

13

बराह्मणार्थेषु यत सिद्धम अन्नं तेषां महात्मनाम

तद वानरेभ्यः परददुः सुरा गन्धसमन्वितम

14

ततस तूर्यशताकीर्णं नटनर्तक संकुलम

परावर्तत महापानं परभासे तिग्मतेजसाम

15

कृष्णस्य संनिधौ रामः सहितः कृतवर्मणा

अपिबद युयुधानश च गदॊ बभ्रुस तथैव च

16

ततः परिषदॊ मध्ये युयुधानॊ मदॊत्कटः

अब्रवीत कृतवर्माणम अवहस्यावमन्य च

17

कः कषत्रियॊ मन्यमानः सुप्तान हन्यान मृतान इव

न तन मृष्यन्ति हार्दिक्य यादवा यत तवया कृतम

18

इत्य उक्ते युयुधानेन पूजयाम आस तद वचः

परद्युम्नॊ रथिनां शरेष्ठॊ हार्दिक्यम अवमन्य च

19

ततः परमसंक्रुद्धः कृतवर्मा तम अब्रवीत

निर्दिशन्न इव सावज्ञं तदा सव्येन पाणिना

20

भूरिश्रवाश छिन्नबाहुर युद्धे परायगतस तवया

वधेन सुनृशंसेन कथं वीरेण पातितः

21

इति तस्या वचः शरुत्वा केशवः परवीरहा

तिर्यक सरॊषया दृष्ट्या वीक्षां चक्रे स मन्युमान

22

मणिः सयमन्तकश चैव यः स सत्राजितॊ ऽभवत

तां कथां समारयाम आस सात्यकिर मधुसूदनम

23

तच छरुत्वा केशवस्याङ्गम अगमद रुदती तदा

सत्यभामा परकुपिता कॊपयन्ती जनार्दनम

24

तत उत्थाय सक्रॊधः सात्यकिर वाक्यम अब्रवीत

पञ्चानां दरौपदेयानां धृष्टद्युम्न शिखण्डिनॊः

25

एष गच्छामि पदवीं सत्येन च तथा शपे

सौप्तिके ये च निहताः सुप्तानेन दुरात्मना

26

दरॊणपुत्र सहायेन पापेन कृतवर्मणा

समाप्तम आयुर अस्याद्य यशश चापि सुमध्यमे

27

इतीदम उक्त्वा खड्गेन केशवस्य समीपतः

अभिद्रुत्य शिरः करुद्धश चिच्छेद कृतवर्मणः

28

तथान्यान अपि निघ्नन्तं युयुधानं समन्ततः

अभ्यधावद धृषीकेशॊ विनिवारयिषुस तदा

29

एकीभूतास ततः सर्वे कालपर्याय चॊदिताः

भॊजान्धका महाराज शैनेयं पर्यवारयन

30

तान दृष्ट्वा पततस तूर्णम अभिक्रुद्धाञ जनार्दनः

न चुक्रॊध महातेजा जानन कालस्य पर्ययम

31

ते तु पानमदाविष्टाश चॊदिताश चैव मन्युना

युयुधानम अथाभ्यघ्नन्न उच्चिष्टैर भाजनैस तदा

32

हन्यमाने तु शैनेये करुद्धॊ रुक्मिणिनन्दनः

तदन्तरम उपाधावन मॊक्षयिष्यञ शिनेः सुतम

33

स भॊजैः सह संयुक्तः सात्यकिश चान्धकैः सह

बहुत्वान निहतौ तत्र उभौ कृष्णस्य पश्यतः

34

हतं दृष्ट्वा तु शैनेयं पुत्रं च यदुनन्दनः

एरकाणां तदा मुष्टिं कॊपाज जग्राह केशवः

35

तद अभून मुसलं घॊरं वज्रकल्पम अयॊ मयम

जघान तेन कृष्णस तान ये ऽसय परमुखतॊ ऽभवन

36

ततॊ ऽनधकाश च भॊजाश च शैनेया वृष्णयस तथा

जघ्नुर अन्यॊन्यम आक्रन्दे मुसलैः कालचॊदिताः

37

यस तेषाम एरकां कश चिज जग्राह रुषितॊ नृप

वज्रभूतेव सा राजन्न अदृश्यत तदा विभॊ

38

तृणं च मुसली भूतम अपि तत्र वयदृश्यत

बरह्मा दण्डकृतं सर्वम इति तद विद्धि पार्थिव

39

आविध्याविध्य ते राजन परक्षिपन्ति सम यत तृणम

तद वज्रभूतं मुसलं वयदृश्यन्त तदा दृढम

40

अवधीत पितरं पुत्रः पिता पुत्रं च भारत

मत्ताः परिपतन्ति सम पॊथयन्तः परस्परम

41

पतंगा इव चाग्नौ ते नयपतन कुकुरान्धकाः

नासीत पलायने बुद्धिर वध्यमानस्य कस्य चित

42

तं तु पश्यन महाबाहुर जानन कालस्य पर्ययम

मुसलं सामवष्टभ्य तस्थौ स मधुसूदनः

43

साम्बं च निहतं दृष्ट्वा चारुदेष्णं च माधवः

परद्युम्नं चानिरुद्धं च ततश चुक्रॊध भारत

44

गदं वीक्ष्य शयानं च भृशं कॊपसमन्वितः

स निःशेषं तदा चक्रे शार्ङ्गचक्रगदाधरः

45

तं निघ्नन्तं महातेजा बभ्रुः परपुरंजयः

दारुकश चैव दाशार्हम ऊचतुर यन निबॊध तत

46

भगवन संहृतं सर्वं तवया भूयिष्ठम अच्युत

रामस्य पदम अन्विच्छ तत्र गच्छाम यत्र सः

1

[vai]

kālī strī pāṇḍurair dantaiḥ praviśya hasatī niśi

striyaḥ svapneṣu muṣṇantī dvārakāṃ paridhāvati

2

alaṃkārāś ca chattraṃ ca dhvajāś ca kavacāni ca

hriyamāṇāny adṛśyanta rakṣobhiḥ subhayānakai

3

tac cāggni dattaṃ kṛṣṇasya vajranābham ayo mayam

divam ācakrame cakraṃ vṛṣṇnāṃ paśyatāṃ tadā

4

yuktaṃ rathaṃ divyam ādityavarṇaṃ; hayāharan paśyato dārukasya

te sāgarasyopariṣṭhād avartan; manojavāś caturo vājimukhyāḥ

5

tālaḥ suparṇaś ca mahādhvajau tau; supūjitau rāma janārdanābhyām

uccair jahrur apsaraso divāniśaṃ; vācaś cocur gamyatāṃ tīrthayātrā

6

tato jigamiṣantas te vṛṣṇyandhakamahārathāḥ

sāntaḥpurās tadā tīrthayātrām aicchan nararṣabhāḥ

7

tato bhojyaṃ ca bhakṣyāṃ ca peyaṃ cāndhakavṛṣṇayaḥ

bahu nānāvidhaṃ cakrur madyaṃ māṃsam anekaśa

8

tataḥ sīdhuṣu saktāś ca niryāyur nagarād bahiḥ

yānair aśvair gajaiś caiva śrīmantas tigmatejasa

9

tataḥ prabhāse nyavasan yathoddeśaṃ yathā gṛham

prabhūtabhakṣyapeyas te sadārā yādavās tadā

10

niviṣṭās tān niśamyātha sāṃdurānte sa yogavit

jagāmāmantrya tān vīrān uddhavo 'rthaviśārada

11

taṃ prasthitaṃ mahātmānam abhivādya kṛtāñjalim

jānan vināśaṃ vṛṣṇnāṃ naicchad vārayituṃ hari

12

tataḥ kālaparītās te vṛṣṇyandhakamahārathāḥ

apaśyann uddhavaṃ yāntaṃ tejasāvṛtya rodasī

13

brāhmaṇārtheṣu yat siddham annaṃ teṣāṃ mahātmanām

tad vānarebhyaḥ pradaduḥ surā gandhasamanvitam

14

tatas tūryaśatākīrṇaṃ naṭanartaka saṃkulam

prāvartata mahāpānaṃ prabhāse tigmatejasām

15

kṛṣṇasya saṃnidhau rāmaḥ sahitaḥ kṛtavarmaṇā

apibad yuyudhānaś ca gado babhrus tathaiva ca

16

tataḥ pariṣado madhye yuyudhāno madotkaṭaḥ

abravīt kṛtavarmāṇam avahasyāvamanya ca

17

kaḥ kṣatriyo manyamānaḥ suptān hanyān mṛtān iva

na tan mṛṣyanti hārdikya yādavā yat tvayā kṛtam

18

ity ukte yuyudhānena pūjayām āsa tad vacaḥ

pradyumno rathināṃ śreṣṭho hārdikyam avamanya ca

19

tataḥ paramasaṃkruddhaḥ kṛtavarmā tam abravīt

nirdiśann iva sāvajñaṃ tadā savyena pāṇinā

20

bhūriśravāś chinnabāhur yuddhe prāyagatas tvayā

vadhena sunṛśaṃsena kathaṃ vīreṇa pātita

21

iti tasyā vacaḥ śrutvā keśavaḥ paravīrahā

tiryak saroṣayā dṛṣṭyā vīkṣāṃ cakre sa manyumān

22

maṇiḥ syamantakaś caiva yaḥ sa satrājito 'bhavat

tāṃ kathāṃ smārayām āsa sātyakir madhusūdanam

23

tac chrutvā keśavasyāṅgam agamad rudatī tadā

satyabhāmā prakupitā kopayantī janārdanam

24

tata utthāya sakrodhaḥ sātyakir vākyam abravīt

pañcānāṃ draupadeyānāṃ dhṛṣṭadyumna śikhaṇḍino

25

eṣa gacchāmi padavīṃ satyena ca tathā śape

sauptike ye ca nihatāḥ suptānena durātmanā

26

droṇaputra sahāyena pāpena kṛtavarmaṇā

samāptam āyur asyādya yaśaś cāpi sumadhyame

27

itīdam uktvā khaḍgena keśavasya samīpataḥ

abhidrutya śiraḥ kruddhaś ciccheda kṛtavarmaṇa

28

tathānyān api nighnantaṃ yuyudhānaṃ samantataḥ

abhyadhāvad dhṛṣīkeśo vinivārayiṣus tadā

29

ekībhūtās tataḥ sarve kālaparyāya coditāḥ

bhojāndhakā mahārāja śaineyaṃ paryavārayan

30

tān dṛṣṭvā patatas tūrṇam abhikruddhāñ janārdanaḥ

na cukrodha mahātejā jānan kālasya paryayam

31

te tu pānamadāviṣṭāś coditāś caiva manyunā

yuyudhānam athābhyaghnann ucciṣṭair bhājanais tadā

32

hanyamāne tu śaineye kruddho rukmiṇinandanaḥ

tadantaram upādhāvan mokṣayiṣyañ śineḥ sutam

33

sa bhojaiḥ saha saṃyuktaḥ sātyakiś cāndhakaiḥ saha

bahutvān nihatau tatra ubhau kṛṣṇasya paśyata

34

hataṃ dṛṣṭvā tu śaineyaṃ putraṃ ca yadunandanaḥ

erakāṇāṃ tadā muṣṭiṃ kopāj jagrāha keśava

35

tad abhūn musalaṃ ghoraṃ vajrakalpam ayo mayam

jaghāna tena kṛṣṇas tān ye 'sya pramukhato 'bhavan

36

tato 'ndhakāś ca bhojāś ca śaineyā vṛṣṇayas tathā

jaghnur anyonyam ākrande musalaiḥ kālacoditāḥ

37

yas teṣām erakāṃ kaś cij jagrāha ruṣito nṛpa

vajrabhūteva sā rājann adṛśyata tadā vibho

38

tṛṇaṃ ca musalī bhūtam api tatra vyadṛśyata

brahmā daṇḍakṛtaṃ sarvam iti tad viddhi pārthiva

39

vidhyāvidhya te rājan prakṣipanti sma yat tṛṇam

tad vajrabhūtaṃ musalaṃ vyadṛśyanta tadā dṛḍham

40

avadhīt pitaraṃ putraḥ pitā putraṃ ca bhārata

mattāḥ paripatanti sma pothayantaḥ parasparam

41

pataṃgā iva cāgnau te nyapatan kukurāndhakāḥ

nāsīt palāyane buddhir vadhyamānasya kasya cit

42

taṃ tu paśyan mahābāhur jānan kālasya paryayam

musalaṃ sāmavaṣṭabhya tasthau sa madhusūdana

43

sāmbaṃ ca nihataṃ dṛṣṭvā cārudeṣṇaṃ ca mādhavaḥ

pradyumnaṃ cāniruddhaṃ ca tataś cukrodha bhārata

44

gadaṃ vīkṣya śayānaṃ ca bhṛśaṃ kopasamanvitaḥ

sa niḥśeṣaṃ tadā cakre śārṅgacakragadādhara

45

taṃ nighnantaṃ mahātejā babhruḥ parapuraṃjayaḥ

dārukaś caiva dāśārham ūcatur yan nibodha tat

46

bhagavan saṃhṛtaṃ sarvaṃ tvayā bhūyiṣṭham acyuta

rāmasya padam anviccha tatra gacchāma yatra saḥ
ungrown hair skin brown spot| kebra modern nagast translation
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 16. Chapter 4