Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 35

Book 2. Chapter 35

The Mahabharata In Sanskrit


Book 2

Chapter 35

1

[व]

ततॊ युधिष्ठिरॊ राजा शिशुपालम उपाद्रवत

उवाच चैनं मधुरं सान्त्वपूर्वम इदं वचः

2

नेदं युक्तं महीपाल यादृशं वै तवम उक्तवान

अधर्मश च परॊ राजन पारुष्यं च निरर्थकम

3

न हि धर्मं परं जातु नावबुध्येत पार्थिव

भीष्मः शांतनवस तव एनं मावमंस्था अतॊ ऽनयथा

4

पश्य चेमान महीपालांस तवत्तॊ वृद्धतमान बहून

मृष्यन्ते चार्हणां कृष्णे तद्वत तवं कषन्तुम अर्हसि

5

वेद तत्त्वेन कृष्णं हि भीष्मश चेदिपते भृशम

न हय एनं तवं तथा वेत्थ यथैनं वेद कौरवः

6

[भस]

नास्मा अनुनयॊ देयॊ नायम अर्हति सान्त्वनम

लॊकवृद्धतमे कृष्णे यॊ ऽरहणां नानुमन्यते

7

कषत्रियः कषत्रियं जित्वा रणे रणकृतां वरः

यॊ मुञ्चति वशे कृत्वा गुरुर भवति तस्य सः

8

अस्यां च समितौ राज्ञाम एकम अप्य अजितं युधि

न पश्यामि महीपालं सात्वती पुत्र तेजसा

9

न हि केवलम अस्माकम अयम अर्च्यतमॊ ऽचयुतः

तरयाणाम अपि लॊकानाम अर्चनीयॊ जनार्दनः

10

कृष्णेन हि जिता युद्धे बहवः कषत्रियर्षभाः

जगत सर्वं च वार्ष्णेये निखिलेन परतिष्ठितम

11

तस्मात सत्स्व अपि वृद्धेषु कृष्णम अर्चाम नेतरान

एवं वक्तुं न चार्हस तवं मा भूत ते बुद्धिर ईदृशी

12

जञानवृद्धा मया राजन बहवः पर्युपासिताः

तेषां कथयतां शौरेर अहं गुणवतॊ गुणान

समागतानाम अश्रौषं बहून बहुमतान सताम

13

कर्माण्य अपि च यान्य अस्य जन्मप्रभृति धीमतः

बहुशः कथ्यमानानि नरैर भूयॊ शरुतानि मे

14

न केवलं वयं कामाच चेदिराजजनार्दनम

न संबन्धं पुरस्कृत्य कृतार्थं वा कथं चन

15

अर्चामहे ऽरचितं सद्भिर भुवि भौम सुखावहम

यशॊ शौचं जयं चास्य विज्ञायार्चां परयुज्महे

16

न हि कश चिद इहास्माभिः सुबालॊ ऽपय अपरीक्षितः

गुणैर वृद्धान अतिक्रम्य हरिर अर्च्यतमॊ मतः

17

जञानवृद्धॊ दविजातीनां कषत्रियाणां बलाधिकः

पूज्ये ताव इह गॊविन्दे हेतू दवाव अपि संस्थितौ

18

वेदवेदाङ्गविज्ञानं बलं चाप्य अमितं तथा

नृणां हि लॊके कस्यास्ति विशिष्टं केशवाद ऋते

19

दानं दाक्ष्यं शरुतं शौर्यं हरीः कीर्तिर बुद्धिर उत्तमा

संनतिः शरीर धृतिस तुष्टिः पुष्टिश च नियताच्युते

20

तम इमं सर्वसंपन्नम आचार्यं पितरं गुरुम

अर्च्यम अर्चितम अर्चार्हं सर्वे संमन्तुम अर्थथ

21

ऋत्विग गुरुर विवाह्यश च सनातकॊ नृपतिः परियः

सर्वम एतद धृषी केशे तस्माद अभ्यर्चितॊ ऽचयुतः

22

कृष्ण एव हि लॊकानाम उत्पत्तिर अपि चाप्ययः

कृष्णस्य हि कृते भूतम इदं विश्वं समर्पितम

23

एष परकृतिर अव्यक्ता कर्ता चैव सनातनः

परश च सर्वभूतेभ्यस तस्माद वृद्धतमॊ ऽचयुतः

24

बुद्धिर मनॊ महान वायुस तेजॊ ऽमभः खं मही च या

चतुर्विधं च यद भूतं सर्वं कृष्णे परतिष्ठितम

25

आदित्यश चन्द्रमाश चैव नक्षत्राणि गरहाश च ये

दिशश चॊपदिशश चैव सर्वं कृष्णे परतिष्ठितम

26

अयं तु पुरुषॊ बालः शिशुपालॊ न बुध्यते

सर्वत्र सर्वदा कृष्णं तस्माद एवं परभाषते

27

यॊ हि धर्मं विचिनुयाद उत्कृष्टं मतिमान नरः

स वै पश्येद यथा धर्मं न तथा चेदिराड अयम

28

स वृद्धबालेष्व अथ वा पार्थिवेषु महात्मसु

कॊ नार्हं मन्यते कृष्णं कॊ वाप्य एनं न पूजयेत

29

अथेमां दुष्कृतां पूजां शिशुपालॊ वयवस्यति

दुष्कृतायां यथान्यायं तथायं कर्तुम अर्हति

1

[v]

tato yudhiṣṭhiro rājā śiśupālam upādravat

uvāca cainaṃ madhuraṃ sāntvapūrvam idaṃ vaca

2

nedaṃ yuktaṃ mahīpāla yādṛśaṃ vai tvam uktavān

adharmaś ca paro rājan pāruṣyaṃ ca nirarthakam

3

na hi dharmaṃ paraṃ jātu nāvabudhyeta pārthiva

bhīṣmaḥ śātanavas tv enaṃ māvamaṃsthā ato 'nyathā

4

paśya cemān mahīpālāṃs tvatto vṛddhatamān bahūn

mṛṣyante cārhaṇāṃ kṛṣṇe tadvat tvaṃ kṣantum arhasi

5

veda tattvena kṛṣṇaṃ hi bhīṣmaś cedipate bhṛśam

na hy enaṃ tvaṃ tathā vettha yathainaṃ veda kaurava

6

[bhs]

nāsmā anunayo deyo nāyam arhati sāntvanam

lokavṛddhatame kṛṣṇe yo 'rhaṇāṃ nānumanyate

7

kṣatriyaḥ kṣatriyaṃ jitvā raṇe raṇakṛtāṃ varaḥ

yo muñcati vaśe kṛtvā gurur bhavati tasya sa

8

asyāṃ ca samitau rājñām ekam apy ajitaṃ yudhi

na paśyāmi mahīpālaṃ sātvatī putra tejasā

9

na hi kevalam asmākam ayam arcyatamo 'cyutaḥ

trayāṇām api lokānām arcanīyo janārdana

10

kṛṣṇena hi jitā yuddhe bahavaḥ kṣatriyarṣabhāḥ

jagat sarvaṃ ca vārṣṇeye nikhilena pratiṣṭhitam

11

tasmāt satsv api vṛddheṣu kṛṣṇam arcāma netarān

evaṃ vaktuṃ na cārhas tvaṃ mā bhūt te buddhir īdṛśī

12

jñānavṛddhā mayā rājan bahavaḥ paryupāsitāḥ

teṣāṃ kathayatāṃ śaurer ahaṃ guṇavato guṇān

samāgatānām aśrauṣaṃ bahūn bahumatān satām

13

karmāṇy api ca yāny asya janmaprabhṛti dhīmataḥ

bahuśaḥ kathyamānāni narair bhūyo śrutāni me

14

na kevalaṃ vayaṃ kāmāc cedirājajanārdanam

na saṃbandhaṃ puraskṛtya kṛtārthaṃ vā kathaṃ cana

15

arcāmahe 'rcitaṃ sadbhir bhuvi bhauma sukhāvaham

yaśo śaucaṃ jayaṃ cāsya vijñāyārcāṃ prayujmahe

16

na hi kaś cid ihāsmābhiḥ subālo 'py aparīkṣitaḥ

guṇair vṛddhān atikramya harir arcyatamo mata

17

jñānavṛddho dvijātīnāṃ kṣatriyāṇāṃ balādhikaḥ

pūjye tāv iha govinde hetū dvāv api saṃsthitau

18

vedavedāṅgavijñānaṃ balaṃ cāpy amitaṃ tathā

nṛṇāṃ hi loke kasyāsti viśiṣṭaṃ keśavād ṛte

19

dānaṃ dākṣyaṃ śrutaṃ śauryaṃ hrīḥ kīrtir buddhir uttamā

saṃnatiḥ śrīr dhṛtis tuṣṭiḥ puṣṭiś ca niyatācyute

20

tam imaṃ sarvasaṃpannam ācāryaṃ pitaraṃ gurum

arcyam arcitam arcārhaṃ sarve saṃmantum arthatha

21

tvig gurur vivāhyaś ca snātako nṛpatiḥ priyaḥ

sarvam etad dhṛṣī keśe tasmād abhyarcito 'cyuta

22

kṛṣṇa eva hi lokānām utpattir api cāpyayaḥ

kṛṣṇasya hi kṛte bhūtam idaṃ viśvaṃ samarpitam

23

eṣa prakṛtir avyaktā kartā caiva sanātanaḥ

paraś ca sarvabhūtebhyas tasmād vṛddhatamo 'cyuta

24

buddhir mano mahān vāyus tejo 'mbhaḥ khaṃ mahī ca yā

caturvidhaṃ ca yad bhūtaṃ sarvaṃ kṛṣṇe pratiṣṭhitam

25

dityaś candramāś caiva nakṣatrāṇi grahāś ca ye

diśaś copadiśaś caiva sarvaṃ kṛṣṇe pratiṣṭhitam

26

ayaṃ tu puruṣo bālaḥ śiśupālo na budhyate

sarvatra sarvadā kṛṣṇaṃ tasmād evaṃ prabhāṣate

27

yo hi dharmaṃ vicinuyād utkṛṣṭaṃ matimān naraḥ

sa vai paśyed yathā dharmaṃ na tathā cedirāḍ ayam

28

sa vṛddhabāleṣv atha vā pārthiveṣu mahātmasu

ko nārhaṃ manyate kṛṣṇaṃ ko vāpy enaṃ na pūjayet

29

athemāṃ duṣkṛtāṃ pūjāṃ śiśupālo vyavasyati

duṣkṛtāyāṃ yathānyāyaṃ tathāyaṃ kartum arhati
miscellaneous note| miscellaneous note
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 35