Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 59

Book 2. Chapter 59

The Mahabharata In Sanskrit


Book 2

Chapter 59

1

[दूृ]

एहि कषत्तर दरौपदीम आनयस्व; परियां भार्यां संमतां पाण्डवानाम

संमार्जतां वेश्म परैतु शीघ्रम; आनन्दॊ नः सह दासीभिर अस्तु

2

[व]

दुर्विभाव्यं भवति तवादृशेन; न मन्दसंबुध्यसि पाशबद्धः

परपाते तवं लम्बमानॊ न वेत्सि; वयाघ्रान मृगः कॊपयसे ऽतिबाल्यात

3

आशीविषाः शिरसि ते पूर्णकॊशा महाविषाः

मा कॊपिष्ठाः सुमन्दात्मन मा गमस तवं यमक्षयम

4

न हि दासीत्वम आपन्ना कृष्णा भवति भारत

अनीशेन हि राज्ञैषा पणे नयस्तेति मे मतिः

5

अयं धत्ते वेणुर इवात्मघाती; फलं राजा धृतराष्ट्रस्य पुत्रः

दयूतं हि वैराय महाभयाय; पक्वॊ न बुध्यत्य अयम अन्तकाले

6

नारुं तुदः सयान न नृशंसवादी; न हीनतः परम अभ्याददीत

ययास्य वाचा पर उद्विजेत; न तां वदेद रुशतीं पापलॊक्याम

7

समुच्चरन्त्य अतिवादा हि वक्त्राद; यैर आहतः शॊचति रात्र्यहानि

परस्य नामर्मसु ते पतन्ति; तान पण्डितॊ नावसृजेत परेषाम

8

अजॊ हि शस्त्रम अखनत किलैकः; शस्त्रे विपन्ने पद्भिर अपास्य भूमिम

निकृन्तनं सवस्य कण्ठस्य घॊरं; तद्वद वैरं मा खनीः पाण्डुपुत्रैः

9

न किं चिद ईड्यं परवदन्ति पापं; वनेचरं वा गृहमेधिनं वा

तपस्विनं संपरिपूर्ण विद्यं; भषन्ति हैवं शवनराः सदैव

10

दवारं सुघॊरं नरकस्य जिह्मं; न बुध्यसे धृतराष्ट्रस्य पुत्र

तवाम अन्वेतारॊ बहवः कुरूणां; दयूतॊदये सह दुःशासनेन

11

मज्जन्त्य अलाबूनि शिलाः पलवन्ते; मुह्यन्ति नावॊ ऽमभसि शश्वद एव

मूढॊ राजा धृतराष्ट्रस्य पुत्रॊ; न मे वाचः पथ्यरूपाः शृणॊति

12

अन्तॊ नूनं भवितायं कुरूणां; सुदारुणः सर्वहरॊ विनाशः

वाचः काव्याः सुहृदां पथ्यरूपा; न शरूयन्ते वर्धते लॊभ एव

1

[dūṛ]

ehi kṣattar draupadīm ānayasva; priyāṃ bhāryāṃ saṃmatāṃ pāṇḍavānām

saṃmārjatāṃ veśma paraitu śīghram; ānando naḥ saha dāsībhir astu

2

[v]

durvibhāvyaṃ bhavati tvādṛśena; na mandasaṃbudhyasi pāśabaddhaḥ

prapāte tvaṃ lambamāno na vetsi; vyāghrān mṛgaḥ kopayase 'tibālyāt

3

āś
viṣāḥ irasi te pūrṇakośā mahāviṣāḥ

mā kopiṣṭhāḥ sumandātman mā gamas tvaṃ yamakṣayam

4

na hi dāsītvam āpannā kṛṣṇā bhavati bhārata

anīśena hi rājñaiṣā paṇe nyasteti me mati

5

ayaṃ dhatte veṇur ivātmaghātī; phalaṃ rājā dhṛtarāṣṭrasya putraḥ

dyūtaṃ hi vairāya mahābhayāya; pakvo na budhyaty ayam antakāle

6

nāruṃ tudaḥ syān na nṛśaṃsavādī; na hīnataḥ param abhyādadīta

yayāsya vācā para udvijeta; na tāṃ vaded ruśatīṃ pāpalokyām

7

samuccaranty ativādā hi vaktrād; yair āhataḥ śocati rātryahāni

parasya nāmarmasu te patanti; tān paṇḍito nāvasṛjet pareṣām

8

ajo hi śastram akhanat kilaikaḥ; śastre vipanne padbhir apāsya bhūmim

nikṛntanaṃ svasya kaṇṭhasya ghoraṃ; tadvad vairaṃ mā khanīḥ pāṇḍuputrai

9

na kiṃ cid īḍyaṃ pravadanti pāpaṃ; vanecaraṃ vā gṛhamedhinaṃ vā

tapasvinaṃ saṃparipūrṇa vidyaṃ; bhaṣanti haivaṃ śvanarāḥ sadaiva

10

dvāraṃ sughoraṃ narakasya jihmaṃ; na budhyase dhṛtarāṣṭrasya putra

tvām anvetāro bahavaḥ kurūṇāṃ; dyūtodaye saha duḥśāsanena

11

majjanty alābūni śilāḥ plavante; muhyanti nāvo 'mbhasi śaśvad eva

mūḍho rājā dhṛtarāṣṭrasya putro; na me vācaḥ pathyarūpāḥ śṛoti

12

anto nūnaṃ bhavitāyaṃ kurūṇāṃ; sudāruṇaḥ sarvaharo vināśaḥ

vācaḥ kāvyāḥ suhṛdāṃ pathyarūpā; na śrūyante vardhate lobha eva
blackfeet indian storie| ancient medicine modern teachings times wheel
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 59