Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 247

Book 3. Chapter 247

The Mahabharata In Sanskrit


Book 3

Chapter 247

1

[देवदूत]

महर्षे ऽकार्यबुद्धिस तवं यः सवर्गसुखम उत्तमम

संप्राप्तं बहु मन्तव्यं विमृशस्य अबुधॊ यथा

2

उपरिष्टाद असौ लॊकॊ यॊ ऽयं सवर इति संज्ञितः

ऊर्ध्वगः सत्पथः शश्वद देव यानचरॊ मुने

3

नातप्त तपसः पुंसॊ नामहा यज्ञयाजिनः

नानृता नास्तिकाश चैव तत्र गच्छन्ति मुद्गल

4

धर्मात्मानॊ जितात्मानः शान्ता दान्ता विमत्सराः

दानधर्मरताः पुंसः शूराश चाहतलक्षणाः

5

तत्र गच्छन्ति कर्माग्र्यं कृत्वा शम दमात्मकम

लॊकान पुण्यकृतां बरह्मन सद्भिर आसेवितान नृभिः

6

देवाः साध्यास तथा विश्वे मरुतश च महर्षिभिः

यामा धामाश च मौद्गल्य गन्धर्वाप्सरसस तथा

7

एषां देव निकायानां पृथक्पृथग अनेकशः

भास्वन्तः कामसंपन्ना लॊकास तेजॊमयाः शुभाः

8

तरयस तरिंशत सहस्राणि यॊजनानां हिरण्मयः

मेरुः पर्वतराड यत्र देवॊद्यानानि मुद्गल

9

नन्दनादीनि पुण्यानि विहाराः पुण्यकर्मणाम

न कषुत्पिपासे न गलानिर न शीतॊष्णभयं तथा

10

बीभत्सम अशुभं वापि रॊगा वा तत्र के चन

मनॊ जञाः सर्वतॊ गन्धाः सुखस्पर्शाश च सर्वशः

11

शब्दाः शरुतिमनॊग्राह्याः सर्वतस तत्र वै मुने

न शॊकॊ न जरा तत्र नायास परिदेवने

12

ईदृशः स मुने लॊकः सवकर्मफलहेतुकः

सुकृतैस तत्र पुरुषाः संभवन्त्य आत्मकर्मभिः

13

तैजसानि शरीराणि भवन्त्य अत्रॊपपद्यताम

कर्मजान्य एव मौद्गल्य न मातृपितृजान्य उत

14

न च सवेदॊ न दौर्गन्ध्यं पुरीषं मूत्रम एव च

तेषां न च रजॊ वस्त्रं बाधते तत्र वै मुने

15

न मलायन्ति सरजस तेषां दिव्यगन्धा मनॊरमाः

पर्युह्यन्ते विमानैश च बरह्मन्न एवंविधाश च ते

16

ईर्ष्या शॊकक्लमापेता मॊहमात्सर्य वर्जिताः

सुखं सवर्गजितस तत्र वर्तयन्ति महामुने

17

तेषां तथाविधानां तु लॊकानां मुनिपुंगव

उपर्य उपरि शक्रस्य लॊका दिव्यगुणान्विताः

18

पुरस्ताद बरह्मणस तत्र लॊकास तेजॊमयाः शुभाः

यत्र यान्त्य ऋषयॊ बरह्मन पूताः सवैः कर्मभिः शुभैः

19

ऋभवॊ नाम तत्रान्ये देवानाम अपि देवताः

तेषां लॊकाः परतरे तान यजन्तीह देवताः

20

सवयंप्रभास ते भास्वन्तॊ लॊकाः कामदुघाः परे

न तेषां सत्रीकृतस तापॊ न लॊकैश्वर्यमत्सरः

21

न वर्तयन्त्य आहुतिभिस ते नाप्य अमृतभॊजनाः

तथा दिव्यशरीरास ते न च विग्रहमूर्तयः

22

न शुखे सुखकामाश च देवदेवाः सनातनाः

न कल्पपरिवर्तेषु परिवर्तन्ति ते तथा

23

जरामृत्युः कुतस तेषां हर्षः परीतिः सुखं न च

न दुःखं न सुखं चापि रागद्वेषौ कुतॊ मुने

24

देवानाम अपि मौद्गल्य काङ्क्षिता सा गतिः परा

दुष्प्रापा परमा सिद्धिर अगम्या कामगॊचरैः

25

तरयस्त्रिंशद इमे लॊकाः शेषा लॊका मनीषिभिः

गम्यन्ते नियमैः शरेष्ठैर दानैर वा विधिपूर्वकैः

26

सेयं दानकृता वयुष्टिर अत्र पराप्ता सुखावहा

तां भुङ्क्ष्व सुकृतैर लब्धां तपसा दयॊतितप्रभः

27

एतत सवर्गसुखं विप्र लॊका नानाविधास तथा

गुणाः सवर्गस्य परॊक्तास ते दॊषान अपि निबॊध मे

28

कृतस्य कर्मणस तत्र भुज्यते यत फलं दिवि

न चान्यत करियते कर्म मूलछेदेन भुज्यते

29

सॊ ऽतर दॊषॊ मम मतस तस्यान्ते पतनं च यत

सुखव्याप्त मनस्कानां पतनं यच च मुद्गल

30

असंतॊषः परीतापॊ दृष्ट्वा दीप्ततराः शरियः

यद भवत्य अवरे सथाने सथितानां तच च दुष्करम

31

संज्ञा मॊहश च पततां रजसा च परधर्षणम

परम्लानेषु च माल्येषु ततः पिपतिषॊर भयम

32

आ बरह्मभवनाद एते दॊषा मौद्गल्य दारुणाः

नाकलॊके सुकृतिनां गुणास तव अयुतशॊ नृणाम

33

अयं तव अन्यॊ गुनः शरेष्ठश चयुतानां सवर्गतॊ मुने

शुभानुशय यॊगेन मनुष्येषूपजायते

34

तत्रापि सुमहाभागः सुखभाड अभिजायते

न चेत संबुध्यते तत्र गच्छत्य अधमतां ततः

35

इह यत करियते कर्म तत्परत्रॊपभुज्यते

कर्मभूमिर इयं बरह्मन फलभूमिर असौ मता

36

एतत ते सर्वम आख्यातं यन मां पृच्छसि मुद्गल

तवानुकम्पया साधॊ साधु गच्छाम माचिरम

37

[वयास]

एतच छरुत्वा तु मौद्गल्यॊ वाक्यं विममृशे धिया

विमृश्य च मुनिश्रेष्ठॊ देवदूतम उवाच ह

38

देवदूत नमस ते ऽसतु गच्छ तात यथासुखम

महादॊषेण मे कार्यं न सवर्गेण सुखेन वा

39

पतनं तन महद दुःखं परितापः सुदारुणः

सवर्गभाजश चयवन्तीह तस्मात सवर्गं न कामये

40

यत्र गत्वा न शॊचन्ति न वयथन्ति चलन्ति वा

तद अहं सथानम अत्यन्तं मार्गयिष्यामि केवलम

41

इत्य उक्त्वा स मुनिर वाक्यं देवदूतं विसृज्य तम

शिलॊञ्छ वृत्तिम उत्सृज्य शमम आतिष्ठद उत्तमाम

42

तुल्यनिन्दास्तुतिर भूत्वा समलॊष्टाश्मकाञ्चनः

जञानयॊगेन शुद्धेन धयाननित्यॊ बभूव ह

43

धयानयॊगाद बलं लब्ध्वा पराप्य चर्द्धिम अनुत्तमाम

जगाम शाश्वतीं सिद्धिं परां निर्वाणलक्षणाम

44

तस्मात तवम अपि कौन्तेय न शॊकं कर्तुम अर्हसि

राज्यात सफीतात परिभ्रष्टस तपसा तद अवाप्स्यसि

45

सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम

पर्यायेणॊपवर्तन्ते नरं नेमिम अरा इव

46

पितृपैतामहं राज्यं पराप्स्यस्य अमितविक्रम

वर्षात तरयॊदशाद ऊर्ध्वं वयेतु ते मानसॊ जवरः

47

[वै]

एवम उक्त्वा स भगवान वयासः पाण्डवनन्दनम

जगाम तपसे धीमान पुनर एवाश्रमं परति

1

[devadūta]

maharṣe 'kāryabuddhis tvaṃ yaḥ svargasukham uttamam

saṃprāptaṃ bahu mantavyaṃ vimṛśasy abudho yathā

2

upariṣṭād asau loko yo 'yaṃ svar iti saṃjñitaḥ

ūrdhvagaḥ satpathaḥ śaśvad deva yānacaro mune

3

nātapta tapasaḥ puṃso nāmahā yajñayājinaḥ

nānṛtā nāstikāś caiva tatra gacchanti mudgala

4

dharmātmāno jitātmānaḥ śāntā dāntā vimatsarāḥ

dānadharmaratāḥ puṃsaḥ śūrāś cāhatalakṣaṇāḥ

5

tatra gacchanti karmāgryaṃ kṛtvā śama damātmakam

lokān puṇyakṛtāṃ brahman sadbhir āsevitān nṛbhi

6

devāḥ sādhyās tathā viśve marutaś ca maharṣibhiḥ

yāmā dhāmāś ca maudgalya gandharvāpsarasas tathā

7

eṣāṃ deva nikāyānāṃ pṛthakpṛthag anekaśaḥ

bhāsvantaḥ kāmasaṃpannā lokās tejomayāḥ śubhāḥ

8

trayas triṃśat sahasrāṇi yojanānāṃ hiraṇmayaḥ

meruḥ parvatarāḍ yatra devodyānāni mudgala

9

nandanādīni puṇyāni vihārāḥ puṇyakarmaṇām

na kṣutpipāse na glānir na śītoṣṇabhayaṃ tathā

10

bībhatsam aśubhaṃ vāpi rogā vā tatra ke cana

mano jñāḥ sarvato gandhāḥ sukhasparśāś ca sarvaśa

11

abdāḥ śrutimanogrāhyāḥ sarvatas tatra vai mune

na śoko na jarā tatra nāyāsa paridevane

12

dṛśaḥ sa mune lokaḥ svakarmaphalahetukaḥ

sukṛtais tatra puruṣāḥ saṃbhavanty ātmakarmabhi

13

taijasāni śarīrāṇi bhavanty atropapadyatām

karmajāny eva maudgalya na mātṛpitṛjāny uta

14

na ca svedo na daurgandhyaṃ purīṣaṃ mūtram eva ca

teṣāṃ na ca rajo vastraṃ bādhate tatra vai mune

15

na mlāyanti srajas teṣāṃ divyagandhā manoramāḥ

paryuhyante vimānaiś ca brahmann evaṃvidhāś ca te

16

rṣyā śokaklamāpetā mohamātsarya varjitāḥ

sukhaṃ svargajitas tatra vartayanti mahāmune

17

teṣāṃ tathāvidhānāṃ tu lokānāṃ munipuṃgava

upary upari śakrasya lokā divyaguṇānvitāḥ

18

purastād brahmaṇas tatra lokās tejomayāḥ śubhāḥ

yatra yānty ṛṣayo brahman pūtāḥ svaiḥ karmabhiḥ śubhai

19

bhavo nāma tatrānye devānām api devatāḥ

teṣāṃ lokāḥ paratare tān yajantīha devatāḥ

20

svayaṃprabhās te bhāsvanto lokāḥ kāmadughāḥ pare

na teṣāṃ strīkṛtas tāpo na lokaiśvaryamatsara

21

na vartayanty āhutibhis te nāpy amṛtabhojanāḥ

tathā divyaśarīrās te na ca vigrahamūrtaya

22

na śukhe sukhakāmāś ca devadevāḥ sanātanāḥ

na kalpaparivarteṣu parivartanti te tathā

23

jarāmṛtyuḥ kutas teṣāṃ harṣaḥ prītiḥ sukhaṃ na ca

na duḥkhaṃ na sukhaṃ cāpi rāgadveṣau kuto mune

24

devānām api maudgalya kāṅkṣitā sā gatiḥ parā

duṣprāpā paramā siddhir agamyā kāmagocarai

25

trayastriṃśad ime lokāḥ śeṣā lokā manīṣibhiḥ

gamyante niyamaiḥ śreṣṭhair dānair vā vidhipūrvakai

26

seyaṃ dānakṛtā vyuṣṭir atra prāptā sukhāvahā

tāṃ bhuṅkṣva sukṛtair labdhāṃ tapasā dyotitaprabha

27

etat svargasukhaṃ vipra lokā nānāvidhās tathā

guṇāḥ svargasya proktās te doṣān api nibodha me

28

kṛtasya karmaṇas tatra bhujyate yat phalaṃ divi

na cānyat kriyate karma mūlachedena bhujyate

29

so 'tra doṣo mama matas tasyānte patanaṃ ca yat

sukhavyāpta manaskānāṃ patanaṃ yac ca mudgala

30

asaṃtoṣaḥ parītāpo dṛṣṭvā dīptatarāḥ śriyaḥ

yad bhavaty avare sthāne sthitānāṃ tac ca duṣkaram

31

saṃjñā mohaś ca patatāṃ rajasā ca pradharṣaṇam

pramlāneṣu ca mālyeṣu tataḥ pipatiṣor bhayam

32

ā
brahmabhavanād ete doṣā maudgalya dāruṇāḥ

nākaloke sukṛtināṃ guṇās tv ayutaśo nṛṇām

33

ayaṃ tv anyo gunaḥ śreṣṭhaś cyutānāṃ svargato mune

śubhānuśaya yogena manuṣyeṣūpajāyate

34

tatrāpi sumahābhāgaḥ sukhabhāḍ abhijāyate

na cet saṃbudhyate tatra gacchaty adhamatāṃ tata

35

iha yat kriyate karma tatparatropabhujyate

karmabhūmir iyaṃ brahman phalabhūmir asau matā

36

etat te sarvam ākhyātaṃ yan māṃ pṛcchasi mudgala

tavānukampayā sādho sādhu gacchāma māciram

37

[vyāsa]

etac chrutvā tu maudgalyo vākyaṃ vimamṛśe dhiyā

vimṛśya ca muniśreṣṭho devadūtam uvāca ha

38

devadūta namas te 'stu gaccha tāta yathāsukham

mahādoṣeṇa me kāryaṃ na svargeṇa sukhena vā

39

patanaṃ tan mahad duḥkhaṃ paritāpaḥ sudāruṇaḥ

svargabhājaś cyavantīha tasmāt svargaṃ na kāmaye

40

yatra gatvā na śocanti na vyathanti calanti vā

tad ahaṃ sthānam atyantaṃ mārgayiṣyāmi kevalam

41

ity uktvā sa munir vākyaṃ devadūtaṃ visṛjya tam

śiloñcha vṛttim utsṛjya śamam ātiṣṭhad uttamām

42

tulyanindāstutir bhūtvā samaloṣṭāśmakāñcanaḥ

jñānayogena śuddhena dhyānanityo babhūva ha

43

dhyānayogād balaṃ labdhvā prāpya carddhim anuttamām

jagāma śāśvatīṃ siddhiṃ parāṃ nirvāṇalakṣaṇām

44

tasmāt tvam api kaunteya na śokaṃ kartum arhasi

rājyāt sphītāt paribhraṣṭas tapasā tad avāpsyasi

45

sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham

paryāyeṇopavartante naraṃ nemim arā iva

46

pitṛpaitāmahaṃ rājyaṃ prāpsyasy amitavikrama

varṣāt trayodaśād ūrdhvaṃ vyetu te mānaso jvara

47

[vai]

evam uktvā sa bhagavān vyāsaḥ pāṇḍavanandanam

jagāma tapase dhīmān punar evāśramaṃ prati
uperstitions about fairies during elizabethan era| legends superstition
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 247