Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 262

Book 3. Chapter 262

The Mahabharata In Sanskrit


Book 3

Chapter 262

1

[मार्क]

मारीचस तव अथ संभ्रान्तॊ दृष्ट्वा रावणम आगतम

पूजयाम आस सत्कारैः फलमूलादिभिस तथा

2

विश्रान्तं चैनम आसीनम अन्वासीनः स राक्षसः

उवाच परश्रितं वाक्यं वाक्यज्ञॊ वाक्यकॊविदम

3

न ते परतृतिमान वर्णः कच चित कषेमं पुरे तव

कच चित परकृतयः सर्वा भजन्ते तवां यथा पुरा

4

किम इहागमने चापि कार्यं ते राक्षसेश्वर

कृतम इत्य एव तद विद्धि यद्य अपि सयात सुदुष्करम

5

शशंस रावणस तस्मै तत सर्वं राम चेष्टितम

मारीचस तव अब्रवीच छरुत्वा समासेनैव रावणम

6

अलं ते रामम आसाद्य वीर्यज्ञॊ हय अस्मि तस्य वै

बाणवेगं हि कस तस्य शक्तः सॊढुं महात्मनः

7

परव्रज्यायां हि मे हेतुः स एव पुरुषर्षभ

विनाशमुखम एतत ते केनाख्यातं दुरात्मना

8

तम उवाचाथ सक्रॊधॊ रावणः परिभर्त्सयन

अकुर्वतॊ ऽसमद वचनं सयान मृत्युर अपि ते धरुवम

9

मारीचश चिन्तयाम आस विशिष्टान मरणं वरम

अवश्यं मरणे पराप्ते करिष्याम्य अस्य यन मतम

10

ततस तं परत्युवाचाथ मारीचॊ राक्षसेश्वरम

किं ते साह्यं मया कार्यं करिष्याम्य अवशॊ ऽपि तत

11

तम अब्रवीद दशग्रीवॊ गच्छ सीतां परलॊभय

रत्नशृङ्गॊ मृगॊ भूत्वा रत्नचित्रतनूरुहः

12

धरुवं सीता समालक्ष्य तवां रामं चॊदयिष्यति

अपक्रान्ते च काकुत्स्थे सीता वश्या भविष्यति

13

ताम आदायापनेष्यामि ततः स न भविष्यति

भार्या वियॊगाद दुर्बुद्धिर एतत साह्यं कुरुष्व मे

14

इत्य एवम उक्तॊ मारीचः कृत्वॊदकम अथात्मनः

रावणं पुरतॊ यान्तम अन्वगच्छत सुदुःखितः

15

ततस तस्याश्रमं गत्वा रामस्याक्लिष्टकर्मणः

चक्रतुस तत तथा सर्वम उभौ यत पूर्वमन्त्रितम

16

रावणस तु यतिर भूत्वा मुण्डः कुण्डी तरिदण्डधृक

मृगश च भूत्वा मारीचस तं देशम उपजग्मतुः

17

दर्शयाम आस वैदेहीं मारीचॊ मृगरूपधृक

चॊदयाम आस तस्यार्थे सा रामं विधिचॊदिता

18

रामस तस्याः परियं कुर्वन धनुर आदाय सत्वरः

रक्षार्थे लक्ष्मणं नयस्य परययौ मृगलिप्सया

19

सधन्वी बद्धतूणीरः खड्गगॊधाङ्गुलित्रवान

अन्वधावन मृगं रामॊ रुद्रस तारामृगं यथा

20

सॊ ऽनतर्हितः पुनस तस्य दर्शनं राक्षसॊ वरजन

चकर्ष महद अध्वानं रामस तं बुबुधे ततः

21

निशाचरं विदित्वा तं राघवः परतिभानवान

अमॊघं शरम आदाय जघान मृगरूपिणम

22

स रामबाणाभिहतः कृत्वा राम सवरं तदा

हा सीते लक्ष्मणेत्य एवं चुक्रॊशार्तस्वरेण ह

23

शुश्राव तस्य वैदेही ततस तां करुणां गिरम

सा पराद्रवद यतः शब्दस ताम उवाचाथ लक्ष्मणः

24

अलं ते शङ्कया भीरु कॊ रामं विषहिष्यति

मुहूर्ताद दरक्ष्यसे रामम आगतं तं शुचिस्मिते

25

इत्य उक्त्वा सा पररुदती पर्यशङ्कत देवरम

हता वै सत्रीस्वभावेन शुद्धचारित्रभूषणम

26

सा तं परुषम आरब्धा वक्तुं साध्वी पतिव्रता

नैष कालॊ भवेन मूढ यं तवं परार्थयसे हृदा

27

अप्य अहं शस्त्रम आदाय हन्याम आत्मानम आत्मना

पतेयं गिरिशृङ्गाद वा विशेयं वा हुताशनम

28

रामं भर्तारम उत्सृज्य न तव अहं तवां कथं चन

निहीनम उपतिष्ठेयं शार्दूली करॊष्टुकं यथा

29

एतादृशं वचॊ शरुत्वा लक्ष्मणः परिय राघवः

पिधाय कर्णौ सद्वृत्तः परस्थितॊ येन रागवः

स रामस्य पदं गृह्य परससार धनुर्धरः

30

एतस्मिन्न अन्तरे रक्षॊ रावणः परत्यदृश्यत

अभव्यॊ भव्यरूपेण भस्मच्छन्न इवानलः

यति वेषप्रतिच्छन्नॊ जिहीर्षुस ताम अनिन्दिताम

31

सा तम आलक्ष्य संप्राप्तं धर्मज्ञा जनकात्मजा

निमन्त्रयाम आस तदा फलमूलाशनादिभिः

32

अवमन्य स तत सर्वं सवरूपं परतिपद्य च

सान्त्वयाम आस वैदेहीम इति राक्षसपुंगवः

33

सीते राक्षसराजॊ ऽहं रावणॊ नाम विश्रुतः

मम लङ्का पुरी नाम्ना रम्या पारे महॊदधेः

34

तत्र तवं वरनारीषु शॊभिष्यसि मया सह

भार्या मे भव सुश्रॊणि तापसं तयज्य राघवम

35

एवमादीनि वाक्यानि शरुत्वा सीताथ जानकी

पिधाय कर्णौ सुश्रॊणी मैवम इत्य अब्रवीद वचः

36

परपतेद दयौः सनक्षत्रा पृथिवी शकलीभवेत

शैत्यम अग्निर इयान नाहं तयजेयं रगुनन्दनम

37

कथं हि भिन्नकरटं पद्मिनं वनगॊचरम

उपस्थाय महानागं करेणुः सूकरं सपृशेत

38

कथं हि पीत्वा माध्वीकं पीत्वा च मधुमाधवीम

लॊभं सौवीरके कुर्यान नारी का चिद इति समरे

39

इति सा तं समाभाष्य परविवेशाश्रमं पुनः

ताम अनुद्रुत्य सुश्रॊणीं रावणः परत्यषेधयत

40

भर्त्सयित्वा तु रूक्षेण सवरेण गतचेतनाम

मूर्धजेषु निजग्राह खम उपाचक्रमे ततः

41

तां ददर्श तदा गृध्रॊ जटायुर गिरिगॊचरः

रुदतीं राम रामेति हरियमाणां तपस्विनाम

1

[mārk]

mārīcas tv atha saṃbhrānto dṛṣṭvā rāvaṇam āgatam

pūjayām āsa satkāraiḥ phalamūlādibhis tathā

2

viśrāntaṃ cainam āsīnam anvāsīnaḥ sa rākṣasaḥ

uvāca praśritaṃ vākyaṃ vākyajño vākyakovidam

3

na te pratṛtimān varṇaḥ kac cit kṣemaṃ pure tava

kac cit prakṛtayaḥ sarvā bhajante tvāṃ yathā purā

4

kim ihāgamane cāpi kāryaṃ te rākṣaseśvara

kṛtam ity eva tad viddhi yady api syāt suduṣkaram

5

aśaṃsa rāvaṇas tasmai tat sarvaṃ rāma ceṣṭitam

mārīcas tv abravīc chrutvā samāsenaiva rāvaṇam

6

alaṃ te rāmam āsādya vīryajño hy asmi tasya vai

bāṇavegaṃ hi kas tasya śaktaḥ soḍhuṃ mahātmana

7

pravrajyāyāṃ hi me hetuḥ sa eva puruṣarṣabha

vināśamukham etat te kenākhyātaṃ durātmanā

8

tam uvācātha sakrodho rāvaṇaḥ paribhartsayan

akurvato 'smad vacanaṃ syān mṛtyur api te dhruvam

9

mārīcaś cintayām āsa viśiṣṭān maraṇaṃ varam

avaśyaṃ maraṇe prāpte kariṣyāmy asya yan matam

10

tatas taṃ pratyuvācātha mārīco rākṣaseśvaram

kiṃ te sāhyaṃ mayā kāryaṃ kariṣyāmy avaśo 'pi tat

11

tam abravīd daśagrīvo gaccha sītāṃ pralobhaya

ratnaśṛṅgo mṛgo bhūtvā ratnacitratanūruha

12

dhruvaṃ sītā samālakṣya tvāṃ rāmaṃ codayiṣyati

apakrānte ca kākutsthe sītā vaśyā bhaviṣyati

13

tām ādāyāpaneṣyāmi tataḥ sa na bhaviṣyati

bhāryā viyogād durbuddhir etat sāhyaṃ kuruṣva me

14

ity evam ukto mārīcaḥ kṛtvodakam athātmanaḥ

rāvaṇaṃ purato yāntam anvagacchat suduḥkhita

15

tatas tasyāśramaṃ gatvā rāmasyākliṣṭakarmaṇaḥ

cakratus tat tathā sarvam ubhau yat pūrvamantritam

16

rāvaṇas tu yatir bhūtvā muṇḍaḥ kuṇḍī tridaṇḍadhṛk

mṛgaś ca bhūtvā mārīcas taṃ deśam upajagmatu

17

darśayām āsa vaidehīṃ mārīco mṛgarūpadhṛk

codayām āsa tasyārthe sā rāmaṃ vidhicoditā

18

rāmas tasyāḥ priyaṃ kurvan dhanur ādāya satvaraḥ

rakṣārthe lakṣmaṇaṃ nyasya prayayau mṛgalipsayā

19

sadhanvī baddhatūṇīraḥ khaḍgagodhāṅgulitravān

anvadhāvan mṛgaṃ rāmo rudras tārāmṛgaṃ yathā

20

so 'ntarhitaḥ punas tasya darśanaṃ rākṣaso vrajan

cakarṣa mahad adhvānaṃ rāmas taṃ bubudhe tata

21

niśācaraṃ viditvā taṃ rāghavaḥ pratibhānavān

amoghaṃ śaram ādāya jaghāna mṛgarūpiṇam

22

sa rāmabāṇābhihataḥ kṛtvā rāma svaraṃ tadā

hā sīte lakṣmaṇety evaṃ cukrośārtasvareṇa ha

23

uśrāva tasya vaidehī tatas tāṃ karuṇāṃ giram

sā prādravad yataḥ śabdas tām uvācātha lakṣmaṇa

24

alaṃ te śaṅkayā bhīru ko rāmaṃ viṣahiṣyati

muhūrtād drakṣyase rāmam āgataṃ taṃ śucismite

25

ity uktvā sā prarudatī paryaśaṅkata devaram

hatā vai strīsvabhāvena śuddhacāritrabhūṣaṇam

26

sā taṃ paruṣam ārabdhā vaktuṃ sādhvī pativratā

naiṣa kālo bhaven mūḍha yaṃ tvaṃ prārthayase hṛdā

27

apy ahaṃ śastram ādāya hanyām ātmānam ātmanā

pateyaṃ giriśṛṅgād vā viśeyaṃ vā hutāśanam

28

rāmaṃ bhartāram utsṛjya na tv ahaṃ tvāṃ kathaṃ cana

nihīnam upatiṣṭheyaṃ śārdūlī kroṣṭukaṃ yathā

29

etādṛśaṃ vaco śrutvā lakṣmaṇaḥ priya rāghavaḥ

pidhāya karṇau sadvṛttaḥ prasthito yena rāgavaḥ

sa rāmasya padaṃ gṛhya prasasāra dhanurdhara

30

etasminn antare rakṣo rāvaṇaḥ pratyadṛśyata

abhavyo bhavyarūpeṇa bhasmacchanna ivānalaḥ

yati veṣapraticchanno jihīrṣus tām aninditām

31

sā tam ālakṣya saṃprāptaṃ dharmajñā janakātmajā

nimantrayām āsa tadā phalamūlāśanādibhi

32

avamanya sa tat sarvaṃ svarūpaṃ pratipadya ca

sāntvayām āsa vaidehīm iti rākṣasapuṃgava

33

sīte rākṣasarājo 'haṃ rāvaṇo nāma viśrutaḥ

mama laṅkā purī nāmnā ramyā pāre mahodadhe

34

tatra tvaṃ varanārīṣu śobhiṣyasi mayā saha

bhāryā me bhava suśroṇi tāpasaṃ tyajya rāghavam

35

evamādīni vākyāni śrutvā sītātha jānakī

pidhāya karṇau suśroṇī maivam ity abravīd vaca

36

prapated dyauḥ sanakṣatrā pṛthivī śakalībhavet

śaityam agnir iyān nāhaṃ tyajeyaṃ ragunandanam

37

kathaṃ hi bhinnakaraṭaṃ padminaṃ vanagocaram

upasthāya mahānāgaṃ kareṇuḥ sūkaraṃ spṛśet

38

kathaṃ hi pītvā mādhvīkaṃ pītvā ca madhumādhavīm

lobhaṃ sauvīrake kuryān nārī kā cid iti smare

39

iti sā taṃ samābhāṣya praviveśāśramaṃ punaḥ

tām anudrutya suśroṇīṃ rāvaṇaḥ pratyaṣedhayat

40

bhartsayitvā tu rūkṣeṇa svareṇa gatacetanām

mūrdhajeṣu nijagrāha kham upācakrame tata

41

tāṃ dadarśa tadā gṛdhro jaṭāyur girigocaraḥ

rudatīṃ rāma rāmeti hriyamāṇāṃ tapasvinām
zima pada pada snieg| zima pada pada snieg
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 262