Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 30

Book 3. Chapter 30

The Mahabharata In Sanskrit


Book 3

Chapter 30

1

[य]

करॊधॊ हन्ता मनुष्याणां करॊधॊ भावयिता पुनः

इति विद्धि महाप्राज्ञे करॊधमूलौ भवाभवौ

2

यॊ हि संहरते करॊधं भावस तस्य सुशॊभने

यः पुनः पुरुषः करॊधं नित्यां न सहते शुभे

तस्याभावाय भवति करॊधः परमदारुणः

3

करॊधमूलॊ विनाशॊ हि परजानाम इह दृश्यते

तत कथं मादृशः करॊधम उत्सृजेल लॊकनाशनम

4

करुद्धः पापं नरः कुर्यात करुद्धॊ हन्याद गुरून अपि

करुद्धः परुषया वाचा शरेयसॊ ऽपय अवमन्यते

5

वाच्यावाच्ये हि कुपितॊ न परजानाति कर्हि चित

नाकार्यम अस्ति करुद्धस्य नावाच्यं विद्यते तथा

6

हिंस्यात करॊधाद अवध्यांश च वध्यान संपूजयेद अपि

आत्मानम अपि च करुद्धः परेषयेद यमसादनम

7

एतान दॊषान परपश्यद्भिर जितः करॊधॊ मनीषिभिः

इच्छद्भिः परमं शरेय इह चामुत्र चॊत्तमम

8

तं करॊधं वर्जितं धीरैः कथम अस्मद्विधश चरेत

एतद दरौपदि संधाय न मे मन्युः परवर्धते

9

आत्मानं च परं चैव तरायते महतॊ भयात

करुध्यन्तम अप्रतिक्रुध्यन दवयॊर एष चिकित्सकः

10

मूढॊ यदि कलिश्यमानः करुध्यते ऽशक्तिमान नरः

बलीयसां मनुष्याणां तयजत्य आत्मानम अन्ततः

11

तस्यात्मानं संत्यजतॊ लॊका नश्यन्त्य अनात्मनः

तस्माद दरौपद्य अशक्तस्य मन्यॊर नियमनं समृतम

12

विद्वांस तथैव यः शक्तः कलिश्यमानॊ न कुप्यति

स नाशयित्वा कलेष्टारं परलॊके च नन्दति

13

तस्माद बलवता चैव दुर्बलेन च नित्यदा

कषन्तव्यं पुरुषेणाहुर आपत्स्व अपि विजानता

14

मन्यॊर हि विजयं कृष्णे परशंसन्तीह साधवः

कषमावतॊ जयॊ नित्यं साधॊर इह सतां मतम

15

सत्यं चानृततः शरेयॊ नृशंसाच चानृशंसता

तम एवं बहुदॊषं तु करॊधं साधु विवर्जितम

मादृशः परसृजेत कस्मात सुयॊधन वधाद अपि

16

तेजस्वीति यम आहुर वै पण्डिता दीर्घदर्शिनः

न करॊधॊ ऽभयन्तरस तस्य भवतीति विनिश्चितम

17

यस तु करॊधं समुत्पन्नं परज्ञया परतिबाधते

तेजस्विनं तं विद्वांसॊ मन्यन्ते तत्त्वदर्शिनः

18

करुद्धॊ हि कायं सुश्रॊणि न यथावत परपश्यति

न कार्यं न च मर्यादां नरः करुद्धॊ ऽनुपश्यति

19

हन्त्य अवध्यान अपि करुद्धॊ गुरून रूक्षैस तुदत्य अपि

तस्मात तेजसि कर्तव्ये करॊधॊ दूरात परतिष्ठितः

20

दाक्ष्यं हय अमर्षः शौर्यं च शीघ्रत्वम इति तेजसः

गुणाः करॊधाभिभूतेन न शक्याः पराप्तुम अञ्जसा

21

करॊधं तयक्त्वा तु पुरुषः सम्यक तेजॊ ऽभिपद्यते

कालयुक्तं महाप्राज्ञे करुद्धैस तेजः सुदुःसहम

22

करॊधस तव अपण्डितैः शश्वत तेज इत्य अभिधीयते

रजस तल लॊकनाशाय विहितं मानुषान परति

23

तस्माच छश्वत तयजेत करॊधं पुरुषः सम्यग आचरन

शरेयान सवधर्मानपगॊ न करुद्ध इति निश्चितम

24

यदि सर्वम अबुद्धीनाम अतिक्रान्तम अमेधसाम

अतिक्रमॊ मद्विधस्य कथं सवित सयाद अनिन्दिते

25

यदि न सयुर मनुष्येषु कषमिणः पृथिवीसमाः

न सयात संधिर मनुष्याणां करॊधमूलॊ हि विग्रहः

26

अभिषक्तॊ हय अभिषजेद आहन्याद गुरुणा हतः

एवं विनाशॊ भूतानाम अधर्मः परथितॊ भवेत

27

आक्रुष्टः पुरुषः सर्वः परत्याक्रॊशेद अनन्तरम

परतिहन्याद धतश चैव तथा हिंस्याच च हिंसितः

28

हन्युर हि पितरः पुत्रान पुत्राश चापि तथा पितॄन

हन्युश च पतयॊ भार्याः पतीन भार्यास तथैव च

29

एवं संकुपिते लॊके जन्म कृष्णे न विद्यते

परजानां संधिमूलं हि जन्म विद्धि शुभानने

30

ताः कषीयेरन परजाः सर्वाः कषिप्रं दरौपदि तादृशे

तस्मान मन्युर विनाशाय परजानाम अभवाय च

31

यस्मात तु लॊके दृश्यन्ते कषमिणः पृथिवीसमाः

तस्माज जन्म च भूतानां भवश च परतिपद्यते

32

कषन्तव्यं पुरुषेणेह सर्वास्व आपत्सु शॊभने

कषमा भवॊ हि भूतानां जन्म चैव परकीर्तितम

33

आक्रुष्टस ताडितः करुद्धः कषमते यॊ बलीयसा

यश च नित्यं जितक्रॊधॊ विद्वान उत्तमपूरुषः

34

परभाववान अपि नरस तस्य लॊकाः सनातनाः

करॊधनस तव अल्पविज्ञानः परेत्य चेह च नश्यति

35

अत्राप्य उदाहरन्तीमा गाथा नित्यं कषमावताम

गीताः कषमावता कृष्णे काश्यपेन महात्मना

36

कषमा धर्मः कषमा यज्ञः कषमा वेदाः कषमा शरुतम

यस ताम एवं विजानाति स सर्वं कषन्तुम अर्हति

37

कषमा बरह्म कषमा सत्यं कषमा भूतं च भावि च

कषमा तपः कषमा शौचं कषमया चॊद्धृतं जगत

38

अति बरह्मविदां लॊकान अति चापि तपस्विनाम

अति यज्ञविदां चैव कषमिणः पराप्नुवन्ति तान

39

कषमा तेजस्विनां तेजः कषमा बरह्म तपस्विनाम

कषमा सत्यं सत्यवतां कषमा दानं कषमायशः

40

तां कषमाम ईदृशीं कृष्णे कथम अस्मद्विधस तयजेत

यस्यां बरह्म च सत्यं च यज्ञा लॊकाश च विष्ठिताः

भुज्यन्ते यज्वनां लॊकाः कषमिणाम अपरे तथा

41

कषन्तव्यम एव सततं पुरुषेण विजानता

यदा हि कषमते सर्वं बरह्म संपद्यते तदा

42

कषमावताम अयं लॊकः परश चैव कषमावताम

इह संमानम ऋच्छन्ति परत्र च शुभां गतिम

43

येषां मन्युर मनुष्याणां कषमया निहितस तदा

तेषां परतरे लॊकास तस्मात कषान्तिः परा मता

44

इति गीताः काश्यपेन गाथा नित्यं कषमावताम

शरुत्वा गाथाः कषमायास तवं तुष्य दरौपदि मा करुधः

45

पितामहः शांतनवः शमं संपूजयिष्यति

आचार्यॊ विदुरः कषत्ता शमम एव वदिष्यतः

कृपश च संजयश चैव शमम एव वदिष्यतः

46

सॊमदत्तॊ युयुत्सुश च दरॊणपुत्रस तथैव च

पितामहश च नॊ वयासः शमं वदति नित्यशः

47

एतैर हि राजा नियतं चॊद्यमानं शमं परति

राज्यं दातेति मे बुद्धिर न चेल लॊभान नशिष्यति

48

कालॊ ऽयं दारुणः पराप्तॊ भरतानाम अभूतये

निश्चितं मे सदैवैतत पुरस्ताद अपि भामिनि

49

सुयॊधनॊ नार्हतीति कषमाम एवं न विन्दति

अर्हस तस्याहम इत्य एव तस्मान मां विन्दते कषमा

50

एतद आत्मवतां वृत्तम एष धर्मः सनातनः

कषमा चैवानृशंस्यं च तत कर्तास्म्य अहम अञ्जसा

1

[y]

krodho hantā manuṣyāṇāṃ krodho bhāvayitā punaḥ

iti viddhi mahāprājñe krodhamūlau bhavābhavau

2

yo hi saṃharate krodhaṃ bhāvas tasya suśobhane

yaḥ punaḥ puruṣaḥ krodhaṃ nityāṃ na sahate śubhe

tasyābhāvāya bhavati krodhaḥ paramadāruṇa

3

krodhamūlo vināśo hi prajānām iha dṛśyate

tat kathaṃ mādṛśaḥ krodham utsṛjel lokanāśanam

4

kruddhaḥ pāpaṃ naraḥ kuryāt kruddho hanyād gurūn api

kruddhaḥ paruṣayā vācā śreyaso 'py avamanyate

5

vācyāvācye hi kupito na prajānāti karhi cit

nākāryam asti kruddhasya nāvācyaṃ vidyate tathā

6

hiṃsyāt krodhād avadhyāṃś ca vadhyān saṃpūjayed api

ātmānam api ca kruddhaḥ preṣayed yamasādanam

7

etān doṣān prapaśyadbhir jitaḥ krodho manīṣibhiḥ

icchadbhiḥ paramaṃ śreya iha cāmutra cottamam

8

taṃ krodhaṃ varjitaṃ dhīraiḥ katham asmadvidhaś caret

etad draupadi saṃdhāya na me manyuḥ pravardhate

9

tmānaṃ ca paraṃ caiva trāyate mahato bhayāt

krudhyantam apratikrudhyan dvayor eṣa cikitsaka

10

mūḍho yadi kliśyamānaḥ krudhyate 'śaktimān naraḥ

balīyasāṃ manuṣyāṇāṃ tyajaty ātmānam antata

11

tasyātmānaṃ saṃtyajato lokā naśyanty anātmanaḥ

tasmād draupady aśaktasya manyor niyamanaṃ smṛtam

12

vidvāṃs tathaiva yaḥ śaktaḥ kliśyamāno na kupyati

sa nāśayitvā kleṣṭāraṃ paraloke ca nandati

13

tasmād balavatā caiva durbalena ca nityadā

kṣantavyaṃ puruṣeṇāhur āpatsv api vijānatā

14

manyor hi vijayaṃ kṛṣṇe praśaṃsantīha sādhavaḥ

kṣamāvato jayo nityaṃ sādhor iha satāṃ matam

15

satyaṃ cānṛtataḥ śreyo nṛśaṃsāc cānṛśaṃsatā

tam evaṃ bahudoṣaṃ tu krodhaṃ sādhu vivarjitam

mādṛśaḥ prasṛjet kasmāt suyodhana vadhād api

16

tejasvīti yam āhur vai paṇḍitā dīrghadarśinaḥ

na krodho 'bhyantaras tasya bhavatīti viniścitam

17

yas tu krodhaṃ samutpannaṃ prajñayā pratibādhate

tejasvinaṃ taṃ vidvāṃso manyante tattvadarśina

18

kruddho hi kāyaṃ suśroṇi na yathāvat prapaśyati

na kāryaṃ na ca maryādāṃ naraḥ kruddho 'nupaśyati

19

hanty avadhyān api kruddho gurūn rūkṣais tudaty api

tasmāt tejasi kartavye krodho dūrāt pratiṣṭhita

20

dākṣyaṃ hy amarṣaḥ śauryaṃ ca śīghratvam iti tejasaḥ

guṇāḥ krodhābhibhūtena na śakyāḥ prāptum añjasā

21

krodhaṃ tyaktvā tu puruṣaḥ samyak tejo 'bhipadyate

kālayuktaṃ mahāprājñe kruddhais tejaḥ suduḥsaham

22

krodhas tv apaṇḍitaiḥ śaśvat teja ity abhidhīyate

rajas tal lokanāśāya vihitaṃ mānuṣān prati

23

tasmāc chaśvat tyajet krodhaṃ puruṣaḥ samyag ācaran

śreyān svadharmānapago na kruddha iti niścitam

24

yadi sarvam abuddhīnām atikrāntam amedhasām

atikramo madvidhasya kathaṃ svit syād anindite

25

yadi na syur manuṣyeṣu kṣamiṇaḥ pṛthivīsamāḥ

na syāt saṃdhir manuṣyāṇāṃ krodhamūlo hi vigraha

26

abhiṣakto hy abhiṣajed āhanyād guruṇā hataḥ

evaṃ vināśo bhūtānām adharmaḥ prathito bhavet

27

kruṣṭaḥ puruṣaḥ sarvaḥ pratyākrośed anantaram

pratihanyād dhataś caiva tathā hiṃsyāc ca hiṃsita

28

hanyur hi pitaraḥ putrān putrāś cāpi tathā pitṝn

hanyuś ca patayo bhāryāḥ patīn bhāryās tathaiva ca

29

evaṃ saṃkupite loke janma kṛṣṇe na vidyate

prajānāṃ saṃdhimūlaṃ hi janma viddhi śubhānane

30

tāḥ kṣīyeran prajāḥ sarvāḥ kṣipraṃ draupadi tādṛśe

tasmān manyur vināśāya prajānām abhavāya ca

31

yasmāt tu loke dṛśyante kṣamiṇaḥ pṛthivīsamāḥ

tasmāj janma ca bhūtānāṃ bhavaś ca pratipadyate

32

kṣantavyaṃ puruṣeṇeha sarvāsv āpatsu śobhane

kṣamā bhavo hi bhūtānāṃ janma caiva prakīrtitam

33

kruṣṭas tāḍitaḥ kruddhaḥ kṣamate yo balīyasā

yaś ca nityaṃ jitakrodho vidvān uttamapūruṣa

34

prabhāvavān api naras tasya lokāḥ sanātanāḥ

krodhanas tv alpavijñānaḥ pretya ceha ca naśyati

35

atrāpy udāharantīmā gāthā nityaṃ kṣamāvatām

gītāḥ kṣamāvatā kṛṣṇe kāśyapena mahātmanā

36

kṣamā dharmaḥ kṣamā yajñaḥ kṣamā vedāḥ kṣamā śrutam

yas tām evaṃ vijānāti sa sarvaṃ kṣantum arhati

37

kṣamā brahma kṣamā satyaṃ kṣamā bhūtaṃ ca bhāvi ca

kṣamā tapaḥ kṣamā śaucaṃ kṣamayā coddhṛtaṃ jagat

38

ati brahmavidāṃ lokān ati cāpi tapasvinām

ati yajñavidāṃ caiva kṣamiṇaḥ prāpnuvanti tān

39

kṣamā tejasvināṃ tejaḥ kṣamā brahma tapasvinām

kṣamā satyaṃ satyavatāṃ kṣamā dānaṃ kṣamāyaśa

40

tāṃ kṣamām īdṛśīṃ kṛṣṇe katham asmadvidhas tyajet

yasyāṃ brahma ca satyaṃ ca yajñā lokāś ca viṣṭhitāḥ

bhujyante yajvanāṃ lokāḥ kṣamiṇām apare tathā

41

kṣantavyam eva satataṃ puruṣeṇa vijānatā

yadā hi kṣamate sarvaṃ brahma saṃpadyate tadā

42

kṣamāvatām ayaṃ lokaḥ paraś caiva kṣamāvatām

iha saṃmānam ṛcchanti paratra ca śubhāṃ gatim

43

yeṣāṃ manyur manuṣyāṇāṃ kṣamayā nihitas tadā

teṣāṃ paratare lokās tasmāt kṣāntiḥ parā matā

44

iti gītāḥ kāśyapena gāthā nityaṃ kṣamāvatām

śrutvā gāthāḥ kṣamāyās tvaṃ tuṣya draupadi mā krudha

45

pitāmahaḥ śātanavaḥ śamaṃ saṃpūjayiṣyati

ācāryo viduraḥ kṣattā śamam eva vadiṣyataḥ

kṛpaś ca saṃjayaś caiva śamam eva vadiṣyata

46

somadatto yuyutsuś ca droṇaputras tathaiva ca

pitāmahaś ca no vyāsaḥ śamaṃ vadati nityaśa

47

etair hi rājā niyataṃ codyamānaṃ śamaṃ prati

rājyaṃ dāteti me buddhir na cel lobhān naśiṣyati

48

kālo 'yaṃ dāruṇaḥ prāpto bharatānām abhūtaye

niścitaṃ me sadaivaitat purastād api bhāmini

49

suyodhano nārhatīti kṣamām evaṃ na vindati

arhas tasyāham ity eva tasmān māṃ vindate kṣamā

50

etad ātmavatāṃ vṛttam eṣa dharmaḥ sanātanaḥ

kṣamā caivānṛśaṃsyaṃ ca tat kartāsmy aham añjasā
the bear greedy bastards club| dice game called greedy greedy
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 30