Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 44

Book 3. Chapter 44

The Mahabharata In Sanskrit


Book 3

Chapter 44

1

[वै]

स ददर्श पुरीं रम्यां सिद्धचारणसेविताम

सर्वर्तुकुसुमैः पुण्यैः पादपैर उपशॊभिताम

2

तत्र सौगन्धिकानां स दरुमाणां पुण्यगन्धिनाम

उपवीज्यमानॊ मिश्रेण वायुना पुण्यगन्धिना

3

नन्दनं च वनं दिव्यम अप्सरॊगणसेवितम

ददर्श दिव्यकुसुमैर आह्वयद्भिर इव दरुमैः

4

नातप्त तपसा शक्यॊ दरष्टुं नानाहिताग्निना

स लॊकः पुण्यकर्तॄणां नापि युद्धपराङ्मुखैः

5

नायज्वभिर नानृतकैर न वेदश्रुतिवर्जितैः

नाना पलुताङ्गैस तीर्थेषु यज्ञदानबहिष कृतैः

6

नापि यज्ञहनैः कषुद्रैर दरष्टुं शक्यः कथं चन

पानपैर गुरु तल्पैश च मांसादैर वा दुरात्मभिः

7

स तद दिव्यं वनं पश्यन दिव्यगीत निनादितम

परविवेश महाबाहुः शक्रस्य दयितां पुरीम

8

तत्र देव विमानानि कामगानि सहस्रशः

संस्थितान्य अभियातानि ददर्शायुतशस तदा

9

संस्तूयमानॊ गन्धर्वैर अप्सरॊभिश च पाण्डवः

पुष्पगन्धवहैः पुण्यैर वायुभिश चानुजीवितः

10

ततॊ देवाः सगन्धर्वाः सिद्धाश च परमर्षयः

हृष्टाः संपूजयाम आसुः पार्थम अक्लिष्टकारिणम

11

आशीर्वादैः सतूयमानॊ दिव्यवादित्र निस्वनैः

परतिपेदे महाबाहुः शङ्खदुन्दुभिनादितम

12

नक्षत्रमार्गं विपुलं सुरवीथीति विश्रुतम

इन्द्राज्ञया ययौ पार्थः सतूयमानः समन्ततः

13

तत्र साध्यास तथा विश्वे मरुतॊ ऽथाश्विनाव अपि

आदित्या वसवॊ रुद्रास तथा बरह्मर्षयॊ ऽमलाः

14

राजर्षयश च बहवॊ दिलीप परमुखा नृपाः

तुम्बुरुर नारदैश चैव गन्धर्व्वौ च हहाहुहू

15

तान सर्व्वान स समागम्य विधिवत कुरुनन्दनः

ततॊ ऽपश्यद देवराजं शतक्रतुम अरिंदमम

16

ततः पार्थॊ महाबाहुर अवतीर्य रथॊत्तमात

ददर्श साक्षाद देवेन्द्रं पितरं पाकशासनम

17

पाण्डुरेणातपत्रेण हेमदण्डेन चारुणा

दिव्यगन्धाधिवासेन वयजनेन विधूयता

18

विश्वावसुप्रभृतिभिर गन्धर्वैः सतुतिवन्दनैः

सतूयमानं दविजाग्र्यैश च ऋग यजुः साम संस्तवैः

19

ततॊ ऽभिगम्य कौन्तेयः शिरसाभ्यनमद बली

स चैनम अनुवृत्ताभ्यां भुजाभ्यां परत्यगृह्णत

20

ततः शक्रासने पुण्ये देवराजर्षिपूजिते

शक्रः पाणौ गृहीत्वैनम उपावेशयद अन्तिके

21

मूर्ध्नि चैनम उपाघ्राय देवेन्द्रः परवीरहा

अङ्कम आरॊपयाम आस परश्रयावनतं तदा

22

सहस्राक्ष नियॊगात स पार्थः शक्रासनं तदा

अध्यक्रामद अमेयात्मा दवितीय इव वासवः

23

ततः परेम्णा वृत्र शत्रुर अर्जुनस्य शुभं मुखम

पस्पर्श पुण्यगन्धेन करेण परिसान्त्वयन

24

परिमार्जमानः शनकैर बाहू चास्यायतौ शुभौ

जया शरक्षेप कठिनौ सतम्भाव इव हिरण्मयौ

25

वज्रग्रहणचिह्नेन करेण बलसूदनः

मुहुर मुहुर वज्रधरॊ बाहू संस्फालयञ शनैः

26

समयन्न इव गुडा केशं परेक्षमाणः सहस्रदृक

हर्षेणॊत्फुल्ल नयनॊ न चातृप्यत वृत्रहा

27

एकासनॊपविष्टौ तौ शॊभयां चक्रतुः सभाम

सूर्या चन्द्रमसौ वयॊम्नि चतुर्दश्याम इवॊदितौ

28

तत्र सम गाथा गायन्ति साम्ना परमवल्गुना

गन्धर्वास तुम्बुरु शरेष्ठाः कुशला गीतसामसु

29

घृताची मेनका रम्भा पूर्वचित्तिः सवयंप्रभा

उर्वशी मिश्रकेशी च डुण्डुर गौरी वरूथिनी

30

गॊपाली सह जन्या च कुम्भयॊनिः परजागरा

चित्रसेना चित्रलेखा सहा च मधुरस्वरा

31

एताश चान्याश च ननृतुस तत्र तत्र वराङ्गनाः

चित्तप्रमथने युक्ताः सिद्धानां पद्मलॊचनाः

32

महाकटि तट शरॊण्यः कम्पमानैः पयॊधरैः

कटाक्ष हाव माधुर्यैश चेतॊ बुद्धिमनॊहराः

1

[vai]

sa dadarśa purīṃ ramyāṃ siddhacāraṇasevitām

sarvartukusumaiḥ puṇyaiḥ pādapair upaśobhitām

2

tatra saugandhikānāṃ sa drumāṇāṃ puṇyagandhinām

upavījyamāno miśreṇa vāyunā puṇyagandhinā

3

nandanaṃ ca vanaṃ divyam apsarogaṇasevitam

dadarśa divyakusumair āhvayadbhir iva drumai

4

nātapta tapasā śakyo draṣṭuṃ nānāhitāgninā

sa lokaḥ puṇyakartṝṇāṃ nāpi yuddhaparāṅmukhai

5

nāyajvabhir nānṛtakair na vedaśrutivarjitaiḥ

nānā plutāṅgais tīrtheṣu yajñadānabahiṣ kṛtai

6

nāpi yajñahanaiḥ kṣudrair draṣṭuṃ śakyaḥ kathaṃ cana

pānapair guru talpaiś ca māṃsādair vā durātmabhi

7

sa tad divyaṃ vanaṃ paśyan divyagīta nināditam

praviveśa mahābāhuḥ śakrasya dayitāṃ purīm

8

tatra deva vimānāni kāmagāni sahasraśaḥ

saṃsthitāny abhiyātāni dadarśāyutaśas tadā

9

saṃstūyamāno gandharvair apsarobhiś ca pāṇḍavaḥ

puṣpagandhavahaiḥ puṇyair vāyubhiś cānujīvita

10

tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ

hṛṣṭāḥ saṃpūjayām āsuḥ pārtham akliṣṭakāriṇam

11

āś
rvādaiḥ stūyamāno divyavāditra nisvanaiḥ

pratipede mahābāhuḥ śaṅkhadundubhināditam

12

nakṣatramārgaṃ vipulaṃ suravīthīti viśrutam

indrājñayā yayau pārthaḥ stūyamānaḥ samantata

13

tatra sādhyās tathā viśve maruto 'thāśvināv api

ādityā vasavo rudrās tathā brahmarṣayo 'malāḥ

14

rājarṣayaś ca bahavo dilīpa pramukhā nṛpāḥ

tumburur nāradaiś caiva gandharvvau ca hahāhuhū

15

tān sarvvān sa samāgamya vidhivat kurunandanaḥ

tato 'paśyad devarājaṃ śatakratum ariṃdamam

16

tataḥ pārtho mahābāhur avatīrya rathottamāt

dadarśa sākṣād devendraṃ pitaraṃ pākaśāsanam

17

pāṇḍureṇātapatreṇa hemadaṇḍena cāruṇā

divyagandhādhivāsena vyajanena vidhūyatā

18

viśvāvasuprabhṛtibhir gandharvaiḥ stutivandanaiḥ

stūyamānaṃ dvijāgryaiś ca ṛg yajuḥ sāma saṃstavai

19

tato 'bhigamya kaunteyaḥ śirasābhyanamad balī

sa cainam anuvṛttābhyāṃ bhujābhyāṃ pratyagṛhṇata

20

tataḥ śakrāsane puṇye devarājarṣipūjite

śakraḥ pāṇau gṛhītvainam upāveśayad antike

21

mūrdhni cainam upāghrāya devendraḥ paravīrahā

aṅkam āropayām āsa praśrayāvanataṃ tadā

22

sahasrākṣa niyogāt sa pārthaḥ śakrāsanaṃ tadā

adhyakrāmad ameyātmā dvitīya iva vāsava

23

tataḥ premṇā vṛtra śatrur arjunasya śubhaṃ mukham

pasparśa puṇyagandhena kareṇa parisāntvayan

24

parimārjamānaḥ śanakair bāhū cāsyāyatau śubhau

jyā śarakṣepa kaṭhinau stambhāv iva hiraṇmayau

25

vajragrahaṇacihnena kareṇa balasūdanaḥ

muhur muhur vajradharo bāhū saṃsphālayañ śanai

26

smayann iva guḍā keśaṃ prekṣamāṇaḥ sahasradṛk

harṣeṇotphulla nayano na cātṛpyata vṛtrahā

27

ekāsanopaviṣṭau tau śobhayāṃ cakratuḥ sabhām

sūryā candramasau vyomni caturdaśyām ivoditau

28

tatra sma gāthā gāyanti sāmnā paramavalgunā

gandharvās tumburu śreṣṭhāḥ kuśalā gītasāmasu

29

ghṛtācī menakā rambhā pūrvacittiḥ svayaṃprabhā

urvaśī miśrakeśī ca ḍuṇḍur gaurī varūthinī

30

gopālī saha janyā ca kumbhayoniḥ prajāgarā

citrasenā citralekhā sahā ca madhurasvarā

31

etāś cānyāś ca nanṛtus tatra tatra varāṅganāḥ

cittapramathane yuktāḥ siddhānāṃ padmalocanāḥ

32

mahākaṭi taṭa śroṇyaḥ kampamānaiḥ payodharaiḥ

kaṭākṣa hāva mādhuryaiś ceto buddhimanoharāḥ
veda yajur veda sama veda atharva veda| veda yajur veda sama veda atharva veda
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 44