Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 5

Book 3. Chapter 5

The Mahabharata In Sanskrit


Book 3

Chapter 5

1

[व]

वनं परविष्टेष्व अथ पाण्डवेषु; परज्ञा चक्षुस तप्यमानॊ ऽमबिकेयः

धर्मात्मानं विदुरम अगाध बुद्धिं; सुखासीनॊ वाक्यम उवाच राजा

2

परज्ञा च ते भार्गवस्येव शुद्धा; धर्मं च तवं परमं वेत्थ सूक्ष्मम

समश च तवं संमतः कौरवाणां; पथ्यं चैषां मम चैव बरवीहि

3

एवंगते विदुर यद अद्य कार्यं; पौराश चेमे कथम अस्मान भजेरन

ते चाप्य अस्मान नॊद्धरेयुः समूलान; न कामये तांश च विनश्यमाना

4

[वि]

तरिगर्तॊ ऽयं धर्ममूलॊ नरेन्द्र; राज्यं चेदं धर्ममूलं वदन्ति

धर्मे राजन वर्तमानः सवशक्त्या; पुत्रान सर्वान पाहि कुन्तीसुतांश च

5

स वै धर्मॊ विप्रलुप्तः सभायां; पापात्मभिः सौबलेय परधानैः

आहूय कुन्तीसुतम अक्षवत्यां; पराजैषीत सत्यसंधं सुतस ते

6

एतस्य ते दुष्प्रणीतस्य राजञ; शेषस्याहं परिपश्याम्य उपायम

यथा पुत्रस तव कौरव्य पापान; मुक्तॊ लॊके परतितिष्ठेत साधु

7

तद वै सर्वं पाण्डुपुत्रा लभन्तां; यत तद राजन्न अतिसृष्टं तवयासीत

एष धर्मः परमॊ यत सवकेन; राजा तुष्येन अन परस्वेषु गृध्येत

8

एतत कार्यं तव सर्वप्रधानं; तेषां तुष्टिः शकुनेश चावमानः

एवं शेषं यदि पुत्रेषु ते सयाद; एतद राजंस तवरमाणः कुरुष्व

9

अथैतद एवं न करॊषि राजन; धरुवं कुरूणां भविता विनाशः

न हि करुद्धॊ भीमसेनॊ ऽरजुनॊ वा; शेषं कुर्याच छात्रवाणाम अनीके

10

येषां यॊद्धा सव्यसाची कृतास्त्रॊ; धनुर येषां पाण्डिवं लॊकसारम

येषां भीमॊ बाहुशाली च यॊद्धा; तेषां लॊके किं नु न पराप्यम अस्ति

11

उक्तं पूर्वं जातमात्रे सुते ते; मया यत ते हितम आसीत तदानीम

पुत्रं तयजेमम अहितं कुलस्येत्य; एतद राजन न च तत तवं चकर्थ

इदानीं ते हितम उक्तं न चेत तवं; कर्तासि राजन परितप्तासि पश्चात

12

यद्य एतद एवम अनुमन्ता सुतस ते; संप्रीयमाणः पाण्डवैर एकराज्यम

तापॊ न ते वै भविता परीतियॊगात; तवं चेन न गृह्णासि सुतं सहायैः

अथापरॊ भवति हि तं निगृह्य; पाण्डॊः पुत्रं परकुरुष्वाधिपत्ये

13

अजातशत्रुर हि विमुक्तरागॊ; धर्मेणेमां पृथिवीं शास्तु राजन

ततॊ राजन पार्थिवाः सर्व एव; वैश्या इवास्मान उपतिष्ठन्तु सद्यः

14

दुर्यॊधनः शकुनिः सूतपुत्रः; परीत्या राजन पाण्डुपुत्रान भजन्ताम

दुःशासनॊ याचतु भीमसेनं; सभामध्ये दरुपदस्यात्मजां च

15

युधिष्ठिरं तवं परिसान्त्वयस्व; राज्ये चैनं सथापयस्वाभिपूज्य

तवया पृष्ठः किम अहम अन्यद वदेयम; एतत कृत्वा कृतकृत्यॊ ऽसि राजन

16

[धृ]

एतद वाक्यं विदुर यत ते सभायाम; इह परॊक्तं पाण्डवान पराप्य मां च

हितं तेषाम अहितं मामकानाम; एतत सर्वं मम नॊपैति चेतः

17

इदं तव इदानीं कुत एव निश्चितं; तेषाम अर्थे पाण्डवानां यद आत्थ

तेनाद्य मन्ये नासि हितॊ ममेति; कथं हि पुत्रं पाण्डवार्थे तयजेयम

18

असंशयं ते ऽपि ममैव पुत्रा; दुर्यॊधनस तु मम देहात परसूतः

सवं वै देहं परहेतॊस तयजेति; कॊ नु बरूयात समताम अन्ववेक्षन

19

स मा जिह्मं विदुर सर्वं बरवीषि; मानं च ते ऽहम अधिकं धारयामि

यथेच्छकं गच्छ वा तिष्ठ वा तवं; सुसान्त्व्यमानाप्य असती सत्री जहाति

20

[व]

एतावद उक्त्वा धृतराष्ट्रॊ ऽनवपद्यद; अन्तर वेश्म सहसॊत्थाय राजन

नेदम अस्तीत्य अथ विदुरॊ भाषमाणः; संप्राद्रवद यत्र पार्थ बभूवुः

1

[v]

vanaṃ praviṣṭeṣv atha pāṇḍaveṣu; prajñā cakṣus tapyamāno 'mbikeyaḥ

dharmātmānaṃ viduram agādha buddhiṃ; sukhāsīno vākyam uvāca rājā

2

prajñā ca te bhārgavasyeva śuddhā; dharmaṃ ca tvaṃ paramaṃ vettha sūkṣmam

samaś ca tvaṃ saṃmataḥ kauravāṇāṃ; pathyaṃ caiṣāṃ mama caiva bravīhi

3

evaṃgate vidura yad adya kāryaṃ; paurāś ceme katham asmān bhajeran

te cāpy asmān noddhareyuḥ samūlān; na kāmaye tāṃś ca vinaśyamānā

4

[vi]

trigarto 'yaṃ dharmamūlo narendra; rājyaṃ cedaṃ dharmamūlaṃ vadanti

dharme rājan vartamānaḥ svaśaktyā; putrān sarvān pāhi kuntīsutāṃś ca

5

sa vai dharmo vipraluptaḥ sabhāyāṃ; pāpātmabhiḥ saubaleya pradhānaiḥ

āhūya kuntīsutam akṣavatyāṃ; parājaiṣīt satyasaṃdhaṃ sutas te

6

etasya te duṣpraṇītasya rājañ; śeṣasyāhaṃ paripaśyāmy upāyam

yathā putras tava kauravya pāpān; mukto loke pratitiṣṭheta sādhu

7

tad vai sarvaṃ pāṇḍuputrā labhantāṃ; yat tad rājann atisṛṣṭaṃ tvayāsīt

eṣa dharmaḥ paramo yat svakena; rājā tuṣyen an parasveṣu gṛdhyet

8

etat kāryaṃ tava sarvapradhānaṃ; teṣāṃ tuṣṭiḥ śakuneś cāvamānaḥ

evaṃ śeṣaṃ yadi putreṣu te syād; etad rājaṃs tvaramāṇaḥ kuruṣva

9

athaitad evaṃ na karoṣi rājan; dhruvaṃ kurūṇāṃ bhavitā vināśaḥ

na hi kruddho bhīmaseno 'rjuno vā; śeṣaṃ kuryāc chātravāṇām anīke

10

yeṣāṃ yoddhā savyasācī kṛtāstro; dhanur yeṣāṃ pāṇḍivaṃ lokasāram

yeṣāṃ bhīmo bāhuśālī ca yoddhā; teṣāṃ loke kiṃ nu na prāpyam asti

11

uktaṃ pūrvaṃ jātamātre sute te; mayā yat te hitam āsīt tadānīm

putraṃ tyajemam ahitaṃ kulasyety; etad rājan na ca tat tvaṃ cakartha

idānīṃ te hitam uktaṃ na cet tvaṃ; kartāsi rājan paritaptāsi paścāt

12

yady etad evam anumantā sutas te; saṃprīyamāṇaḥ pāṇḍavair ekarājyam

tāpo na te vai bhavitā prītiyogāt; tvaṃ cen na gṛhṇāsi sutaṃ sahāyaiḥ

athāparo bhavati hi taṃ nigṛhya; pāṇḍoḥ putraṃ prakuruṣvādhipatye

13

ajātaśatrur hi vimuktarāgo; dharmeṇemāṃ pṛthivīṃ śāstu rājan

tato rājan pārthivāḥ sarva eva; vaiśyā ivāsmān upatiṣṭhantu sadya

14

duryodhanaḥ śakuniḥ sūtaputraḥ; prītyā rājan pāṇḍuputrān bhajantām

duḥśāsano yācatu bhīmasenaṃ; sabhāmadhye drupadasyātmajāṃ ca

15

yudhiṣṭhiraṃ tvaṃ parisāntvayasva; rājye cainaṃ sthāpayasvābhipūjya

tvayā pṛṣṭhaḥ kim aham anyad vadeyam; etat kṛtvā kṛtakṛtyo 'si rājan

16

[dhṛ]

etad vākyaṃ vidura yat te sabhāyām; iha proktaṃ pāṇḍavān prāpya māṃ ca

hitaṃ teṣām ahitaṃ māmakānām; etat sarvaṃ mama nopaiti ceta

17

idaṃ tv idānīṃ kuta eva niścitaṃ; teṣām arthe pāṇḍavānāṃ yad āttha

tenādya manye nāsi hito mameti; kathaṃ hi putraṃ pāṇḍavārthe tyajeyam

18

asaṃśayaṃ te 'pi mamaiva putrā; duryodhanas tu mama dehāt prasūtaḥ

svaṃ vai dehaṃ parahetos tyajeti; ko nu brūyāt samatām anvavekṣan

19

sa mā jihmaṃ vidura sarvaṃ bravīṣi; mānaṃ ca te 'ham adhikaṃ dhārayāmi

yathecchakaṃ gaccha vā tiṣṭha vā tvaṃ; susāntvyamānāpy asatī strī jahāti

20

[v]

etāvad uktvā dhṛtarāṣṭro 'nvapadyad; antar veśma sahasotthāya rājan

nedam astīty atha viduro bhāṣamāṇaḥ; saṃprādravad yatra pārtha babhūvuḥ
chapter summary of the ramayana| chapter summary of the ramayana
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 5