Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 62

Book 4. Chapter 62

The Mahabharata In Sanskrit


Book 4

Chapter 62

1

[वै]

ततॊ विजित्य संग्रामे कुरून गॊवृषभेक्षणः

समानयाम आस तदा विराटस्य धनं महत

2

गतेषु च परभग्नेषु धार्तराष्ट्रेषु सर्वशः

वनान निष्क्रम्य गहनाद बहवः कुरु सैनिकाः

3

भयात संत्रस्तमनसः समाजग्मुस ततस ततः

मुक्तकेशा वयदृश्यन्त सथिताः पराञ्जलयस तदा

4

कषुत्पिपासापरिश्रान्ता विदेश सथा विचेतसः

ऊचुः परणम्य संभ्रान्ताः पार्थ किं करवाम अते

5

[अर्ज]

सवस्ति वरजत भद्रं वॊ न भेतव्यं कथं चन

नाहम आर्ताञ जिघांसामि भृशम आश्वासयामि वः

6

[वै]

तस्य ताम अभयां वाचं शरुत्वा यॊधाः समागताः

आयुः कीर्तियशॊ दाभिस तम आशिर भिर अनन्दयन

7

ततॊ निवृत्ताः कुरवः परभग्ना वशम आस्थिताः

पन्थानम उपसंगम्य फल्गुनॊ वाक्यम अब्रवीत

8

राजपुत्र परत्यवेक्ष समानीतानि सर्वशः

गॊकुलानि महाबाहॊ वीर गॊपालकैः सह

9

ततॊ ऽहराह्णे यास्यामॊ विराटनगरं परति

आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः

10

गच्छन्तु तवरिताश चैव गॊपालाः परेषितास तवया

नगरे परियम आख्यातुं घॊषयन्तु च ते जयम

11

[वै]

उत्तरस तवरमाणॊ ऽथ दूतान आज्ञापयत ततः

वचनाद अर्जुनस्यैव आचक्षध्वं जयं मम

1

[vai]

tato vijitya saṃgrāme kurūn govṛṣabhekṣaṇaḥ

samānayām āsa tadā virāṭasya dhanaṃ mahat

2

gateṣu ca prabhagneṣu dhārtarāṣṭreṣu sarvaśaḥ

vanān niṣkramya gahanād bahavaḥ kuru sainikāḥ

3

bhayāt saṃtrastamanasaḥ samājagmus tatas tataḥ

muktakeśā vyadṛśyanta sthitāḥ prāñjalayas tadā

4

kṣutpipāsāpariśrāntā videśa sthā vicetasaḥ

ūcuḥ praṇamya saṃbhrāntāḥ pārtha kiṃ karavām ate

5

[arj]

svasti vrajata bhadraṃ vo na bhetavyaṃ kathaṃ cana

nāham ārtāñ jighāṃsāmi bhṛśam āśvāsayāmi va

6

[vai]

tasya tām abhayāṃ vācaṃ śrutvā yodhāḥ samāgatāḥ

yuḥ kīrtiyaśo dābhis tam āśir bhir anandayan

7

tato nivṛttāḥ kuravaḥ prabhagnā vaśam āsthitāḥ

panthānam upasaṃgamya phalguno vākyam abravīt

8

rājaputra pratyavekṣa samānītāni sarvaśaḥ

gokulāni mahābāho vīra gopālakaiḥ saha

9

tato 'harāhṇe yāsyāmo virāṭanagaraṃ prati

āśvāsya pāyayitvā ca pariplāvya ca vājina

10

gacchantu tvaritāś caiva gopālāḥ preṣitās tvayā

nagare priyam ākhyātuṃ ghoṣayantu ca te jayam

11

[vai]

uttaras tvaramāṇo 'tha dūtān ājñāpayat tataḥ

vacanād arjunasyaiva ācakṣadhvaṃ jayaṃ mama
beauty in fairy tale| princess fairy tale
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 62