Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 118

Book 5. Chapter 118

The Mahabharata In Sanskrit


Book 5

Chapter 118

1

[न]

स तु राजा पुनस तस्याः कर्तुकामः सवयंवरम

उपगम्याश्रमपदं गङ्गा यमुन संगमे

2

गृहीतमाल्यदामां तां रथम आरॊप्य माधवीम

पूरुर यदुश च भगिनीम आश्रमे पर्यधावताम

3

नागयक्षमनुष्याणां पतत्रिमृगपक्षिणाम

शैलद्रुम वनौकानाम आसीत तत्र समागमः

4

नाना पुरुषदेशानाम ईश्वरैश च समाकुलम

ऋषिभिर बरह्मकल्पैश च समन्ताद आवृतं वनम

5

निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी

वरान उत्क्रम्य सर्वांस तान वनं वृतवती वरम

6

अवतीर्य रथात कन्या नमस्कृत्वा च बन्धुषु

उपगम्य वनं पुण्यं तपस तेपे ययातिजा

7

उपवासैर्श च विविधैर दीक्षाभिर नियमैस तथा

आत्मनॊ लघुतां कृत्वा बभूव मृगचारिणी

8

वैडूर्याङ्कुल कल्पानि मृदूनि हरितानि च

चरन्ती शष्पमुख्यानि तिक्तानि मधुराणि च

9

सरवन्तीनां च पुण्यानां सुरसानि शुचीनि च

पिबन्ती वारि मुख्यानि शीतानि विमलानि च

10

वनेषु मृगराजेषु सिंहविप्रॊषितेषु च

दावाग्निविप्रमुक्तेषु शूण्येषु गहनेषु च

11

चरन्ती हरिणैः सार्धं मृगीव वनराचिणी

चचार विपुलं धर्मं बरह्मचर्येण संवृता

12

ययातिर अपि पूर्वेषां राज्ञां वृत्तम अनुष्ठितः

बहुवर्षसहस्रायुर अयुजत कालधर्मणा

13

पूरुर यदुश च दवौ वंशौ वर्धमानौ नरॊत्तमौ

ताभ्यां परतिष्ठितॊ लॊके परलॊके च नाहुषः

14

महीयते नरपतिर ययातिः सवर्गम आस्थितः

महर्षिकल्पॊ नृपतिः सवर्गाग्र्य फलभुग विभुः

15

बहुवर्षसहस्राख्ये काले बहुगुणे गते

राजर्षिषु निषण्णेषु महीयःसु महर्षिषु

16

अवमेने नरान सर्वन देवान ऋषिगणांस तथा

ययातिर मूढ विज्ञानॊ विस्मयाविष्टचेतनः

17

ततस तं बुबुधे देवः शक्रॊ बलनिषूदनः

ते च राजर्षयः सर्वे धिग धिग इत्य एवम अब्रुवन

18

विचारश च समुत्पन्नॊ निरीक्ष्य नहुषात्मजम

कॊ नव अयं कस्य वा राज्ञः कथं वा सवर्गम आगतः

19

कर्मणा केन सिद्धॊ ऽयं कव वानेन तपश चितम

कथं वा जञायते सवर्गे केन वा जञायते ऽपय उत

20

एवं विचारयन्तस ते राजानः सवर्गवासिनः

दृष्ट्वा पप्रच्छुर अन्यॊन्यं ययातिं नृपतिं परति

21

विमानपालाः शतशः सवर्गद्वाराभिरक्षिणः

पृष्टा आसनपालाश च न जानीमेत्य अथाब्रुवन

22

सर्वे ते हय आवृतज्ञाना नाभ्यजानन्त तं नृपम

स मुहूर्ताद अथ नृपॊ हतौजा अभवत तदा

1

[n]

sa tu rājā punas tasyāḥ kartukāmaḥ svayaṃvaram

upagamyāśramapadaṃ gaṅgā yamuna saṃgame

2

gṛhītamālyadāmāṃ tāṃ ratham āropya mādhavīm

pūrur yaduś ca bhaginīm āśrame paryadhāvatām

3

nāgayakṣamanuṣyāṇāṃ patatrimṛgapakṣiṇām

śailadruma vanaukānām āsīt tatra samāgama

4

nānā puruṣadeśānām īśvaraiś ca samākulam

ibhir brahmakalpaiś ca samantād āvṛtaṃ vanam

5

nirdiśyamāneṣu tu sā vareṣu varavarṇinī

varān utkramya sarvāṃs tān vanaṃ vṛtavatī varam

6

avatīrya rathāt kanyā namaskṛtvā ca bandhuṣu

upagamya vanaṃ puṇyaṃ tapas tepe yayātijā

7

upavāsairś ca vividhair dīkṣābhir niyamais tathā

ātmano laghutāṃ kṛtvā babhūva mṛgacāriṇī

8

vaiḍūryāṅkula kalpāni mṛdūni haritāni ca

carantī śaṣpamukhyāni tiktāni madhurāṇi ca

9

sravantīnāṃ ca puṇyānāṃ surasāni śucīni ca

pibantī vāri mukhyāni śītāni vimalāni ca

10

vaneṣu mṛgarājeṣu siṃhaviproṣiteṣu ca

dāvāgnivipramukteṣu śūṇyeṣu gahaneṣu ca

11

carantī hariṇaiḥ sārdhaṃ mṛgīva vanarāciṇī

cacāra vipulaṃ dharmaṃ brahmacaryeṇa saṃvṛtā

12

yayātir api pūrveṣāṃ rājñāṃ vṛttam anuṣṭhitaḥ

bahuvarṣasahasrāyur ayujat kāladharmaṇā

13

pūrur yaduś ca dvau vaṃśau vardhamānau narottamau

tābhyāṃ pratiṣṭhito loke paraloke ca nāhuṣa

14

mahīyate narapatir yayātiḥ svargam āsthitaḥ

maharṣikalpo nṛpatiḥ svargāgrya phalabhug vibhu

15

bahuvarṣasahasrākhye kāle bahuguṇe gate

rājarṣiṣu niṣaṇṇeṣu mahīyaḥsu maharṣiṣu

16

avamene narān sarvan devān ṛṣigaṇāṃs tathā

yayātir mūḍha vijñāno vismayāviṣṭacetana

17

tatas taṃ bubudhe devaḥ śakro balaniṣūdanaḥ

te ca rājarṣayaḥ sarve dhig dhig ity evam abruvan

18

vicāraś ca samutpanno nirīkṣya nahuṣātmajam

ko nv ayaṃ kasya vā rājñaḥ kathaṃ vā svargam āgata

19

karmaṇā kena siddho 'yaṃ kva vānena tapaś citam

kathaṃ vā jñāyate svarge kena vā jñāyate 'py uta

20

evaṃ vicārayantas te rājānaḥ svargavāsinaḥ

dṛṣṭvā papracchur anyonyaṃ yayātiṃ nṛpatiṃ prati

21

vimānapālāḥ śataśaḥ svargadvārābhirakṣiṇaḥ

pṛṣṭā sanapālāś ca na jānīmety athābruvan

22

sarve te hy āvṛtajñānā nābhyajānanta taṃ nṛpam

sa muhūrtād atha nṛpo hataujā abhavat tadā
tractate of the| the tractate
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 118