Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 143

Book 5. Chapter 143

The Mahabharata In Sanskrit


Book 5

Chapter 143

1

[कर्ण]

राधेयॊ ऽहम आधिरथिः कर्णस तवाम अभिवादये

पराप्ता किमर्थं बवती बरूहि किं करवाणि ते

2

कौन्तेयस तवं न राधेयॊ न तवाधिरथः पिता

नासि सूत कुले जातः कर्ण तद विद्धि मे वचः

3

कानीनस तवं मया जातः पूर्वजः कुक्षिणा धृतः

कुन्तिभॊजस्य भवने पार्थस तवम असि पुत्रक

4

परकाशकर्मा तपनॊ यॊ ऽयं देवॊ विरॊचनः

अजीजनत तवां मय्य एष कर्ण शस्त्रभृतां वरम

5

कुण्डली बद्धकवचॊ देवगर्भः शरिया वृतः

जातस तवम असि दुर्धर्ष मया पुत्र पितुर गृहे

6

स तवं भरातॄन असंबुद्ध्वा मॊहाद यद उपसेवसे

धार्तराष्ट्रान न तद युक्तं तवयि पुत्र विशेषतः

7

एवद धर्मफलं पुत्र नराणां धर्मनिश्चये

यत तुष्यन्त्य अस्य पितरॊ माता चाप्य एकदर्शिनी

8

अर्जुनेनार्जितां पूर्वं हृतां लॊभाद असाधुभिः

आच्छिद्य धार्तराष्ट्रेभ्यॊ भुङ्क्ष्व यौधिष्ठिरीं शरियम

9

अद्य पश्यन्तु कुरवः कर्णार्जुन समागमम

सौभ्रात्रेण तद आलक्ष्य संनमन्ताम असाधवः

10

कर्णार्जुनौ वै भवतां यथा राम जनार्दनौ

असाध्यं कुं नु लॊके सयाद युवयॊः सहितात्मनॊः

11

कर्ण शॊभिष्यसे नूनं पञ्चभिर भरातृभिर वृतः

वेदैः परिवृतॊ बरह्मा यथा वेदाङ्गपञ्चमैः

12

उपपन्नॊ गुणैः शरेष्ठॊ जयेष्ठः शरेष्ठेषु बन्धुषु

सूतपुत्रेति मा शब्दः पार्थस तवम असि वीर्यवान

1

[karṇa]

rādheyo 'ham ādhirathiḥ karṇas tvām abhivādaye

prāptā kimarthaṃ bavatī brūhi kiṃ karavāṇi te

2

kaunteyas tvaṃ na rādheyo na tavādhirathaḥ pitā

nāsi sūta kule jātaḥ karṇa tad viddhi me vaca

3

kānīnas tvaṃ mayā jātaḥ pūrvajaḥ kukṣiṇā dhṛtaḥ

kuntibhojasya bhavane pārthas tvam asi putraka

4

prakāśakarmā tapano yo 'yaṃ devo virocanaḥ

ajījanat tvāṃ mayy eṣa karṇa śastrabhṛtāṃ varam

5

kuṇḍalī baddhakavaco devagarbhaḥ śriyā vṛtaḥ

jātas tvam asi durdharṣa mayā putra pitur gṛhe

6

sa tvaṃ bhrātṝn asaṃbuddhvā mohād yad upasevase

dhārtarāṣṭrān na tad yuktaṃ tvayi putra viśeṣata

7

evad dharmaphalaṃ putra narāṇāṃ dharmaniścaye

yat tuṣyanty asya pitaro mātā cāpy ekadarśinī

8

arjunenārjitāṃ pūrvaṃ hṛtāṃ lobhād asādhubhiḥ

ācchidya dhārtarāṣṭrebhyo bhuṅkṣva yaudhiṣṭhirīṃ śriyam

9

adya paśyantu kuravaḥ karṇārjuna samāgamam

saubhrātreṇa tad ālakṣya saṃnamantām asādhava

10

karṇārjunau vai bhavatāṃ yathā rāma janārdanau

asādhyaṃ kuṃ nu loke syād yuvayoḥ sahitātmano

11

karṇa śobhiṣyase nūnaṃ pañcabhir bhrātṛbhir vṛtaḥ

vedaiḥ parivṛto brahmā yathā vedāṅgapañcamai

12

upapanno guṇaiḥ śreṣṭho jyeṣṭhaḥ śreṣṭheṣu bandhuṣu

sūtaputreti mā śabdaḥ pārthas tvam asi vīryavān
oahspe book| oahspe book
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 143