Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 147

Book 5. Chapter 147

The Mahabharata In Sanskrit


Book 5

Chapter 147

1

[वासु]

एवम उक्ते तु गान्धार्या धृतराष्ट्रॊ जनेश्वरः

दुर्यॊधनम उवाचेदं नृपमध्ये जनाधिप

2

दुर्यॊधन निबॊधेदं यद वां वक्ष्यामि पुत्रक

तथा तत कुरु भद्रं ते यद्य अस्ति पितृगौरवम

3

सॊमः परजापतिः पूर्वं कुरूणां वंशवर्धनः

सॊमाद बभूव षष्ठॊ वै ययातिर नहुषात्मजः

4

तस्य पुत्रा बभूवुश च पञ्च राजर्षिसत्तमाः

तेषां यदुर महातेजा जयेष्ठः समभवत परभुः

5

पूरुर यवीयांश च ततॊ यॊ ऽसमाकं वंशवर्धनः

शर्मिष्ठायाः संप्रसूतॊ दुहितुर वृषपर्वणः

6

यदुश च भरतश्रेष्ठ देव यान्याः सुतॊ ऽभवत

दौहित्रस तात शुक्रस्य काव्यस्यामित तेजसः

7

यादवानां कुलकरॊ बलवान वीर्यसंमतः

अवमेने स तु कषत्रं दर्पपूर्णः सुमन्दधीः

8

न चातिष्ठत पितुः शास्त्रे बलदर्प विमॊहितः

अवमेने च पितरं भरातॄंश चाप्य अपराजितः

9

पृथिव्यां चतुरन्तायां यदुर एवाभवद बली

वशे कृत्वा स नृपतीन अवसन नागसाह्वये

10

तं पिता परमक्रुद्धॊ ययातिर नहुषात्मजः

शशाप पुत्रं गान्धारे राज्या च वयपरॊपयत

11

य चैनम अन्ववर्तन्त भरातरॊ बलदर्पितम

शशाप तान अपि करुद्धॊ ययातिस तनयान अथ

12

यवीयांसं ततः पूरुं पुत्रं सववशवर्तिनम

राज्ये निवेशयाम आस विधेयं नृपसत्तमः

13

एवं जयेष्ठॊ ऽपय अथॊत्सिक्तॊ न राज्यम अभिजायते

यवीयांसॊ ऽभिजायन्ते राज्यं वृद्धॊपसेवया

14

तथैव सर्वधर्मज्ञः पितुर मम पितामहः

परतीपः पृथिवीपालस तरिषु लॊकेषु विश्रुतः

15

तस्य पार्थिव सिंहस्य राज्यं धर्मेण शासतः

तरयः परजज्ञिरे पुत्रा देवकल्पा यशस्विनः

16

देवापिर अभवज जयेष्ठॊ बाह्लीकस तदनन्तरम

तृतीयः शंतनुस तात धृतिमान मे पितामहः

17

देवापिस तु महातेजास तवग दॊषी राजसत्तमः

धार्मिकः सत्यवादी च पितुः शुश्रूषणे रतः

18

पौरजानपदानां च संमतः साधु सत्कृतः

सर्वेषां बालवृद्धानां देवापिर हृदयंगमः

19

पराज्ञश च सत्यसंधश च सर्वभूतहिते रतः

वर्तमानः पितुः शास्त्रे बराह्मणानां तथैव च

20

बाह्लीकस्य परियॊ भराता शंतनॊश च महात्मनः

सौभ्रात्रं च परं तेषां सहितानां महात्मनाम

21

अथ कालस्य पर्याये वृद्धॊ नृपतिसत्तमः

संभारान अभिषेकार्थं कारयाम आस शास्त्रतः

मङ्गलानि च सर्वाणि कारयाम आस चाभिभूः

22

तं बराह्मणाश च वृद्धाश च पौरजानपदैः सह

सर्वे निवारयाम आसुर देवापेर अभिषेचनम

23

स तच छरुत्वा तु नृपतिर अभिषेकनिवारणम

अश्रुकण्ठॊ ऽभवद राजा पर्यशॊचत चात्मजम

24

एवं वदान्यॊ धर्मज्ञः सत्यसंधश च सॊ ऽभवत

परियः परजानाम अपि संस तवग दॊषेण परदूषितः

25

हीनाङ्गं पृथिवीपालं नाभिनन्दन्ति देवताः

इति कृत्वा नृपश्रेष्ठं परत्यषेधन दविजर्षभाः

26

ततः परव्यथितात्मासौ पुत्रशॊकसमन्वितः

ममार तं मृतं दृट्वा देवापिः संश्रितॊ वनम

27

बाह्लीकॊ मातुलकुले तयक्त्वा राज्यं वयवस्थितः

पितृभ्रातॄन परित्यज्य पराप्तवान पुरम ऋद्धिमत

28

बाह्लीकेन तव अनुज्ञातः शंतनुर लॊकविश्रुतः

पितर्य उपरते राजन राजा राज्यम अकारयत

29

तथैवाहं मतिमता परिचिन्त्येह पाण्डुना

जयेष्ठः परभ्रंशितॊ राज्याद धीनाङ्ग इति भारत

30

पाण्डुस तु राज्यं संप्राप्तः कनीयान अपि सन नृपः

विनाशे तस्य पुत्राणाम इदं राज्यम अरिंदम

मय्य अभागिनि राज्याय कथं तवं राज्यम इच्छसि

31

युधिष्ठिरॊ राजपुत्रॊ महात्मा; नयायागतं राज्यम इदं च तस्य

स कौरवस्यास्य जनस्य भर्ता; परशासिता चैव महानुभावः

32

स सत्यसंधः सतताप्रमत्तः; शास्त्रे सथितॊ बन्धुजनस्य साधुः

परियः परजानां सुहृद अनुकम्पी; जितेन्द्रियः साधु जनस्य भर्ता

33

कषमा तितिक्षा दम आर्जवं च; सत्यव्रतत्वं शरुतम अप्रमादः

भूतानुकम्पा हय अनुशासनं च; युधिष्ठिरे राजगुणाः समस्ताः

34

अराज पुत्रस तवम अनार्य वृत्तॊ; लुब्धस तथा बन्धुषु पापबुद्धिः

करमागतं राज्यम इदं परेषां; हर्तुं कथं शक्ष्यसि दुर्विनीतः

35

परयच्छ राज्यार्थम अपेतमॊहः; सवाहनं तवं सपरिच्छदं च

ततॊ ऽवशेषं तव जीवितस्य; सहानुजस्यैव भवेन नरेन्द्र

1

[vāsu]

evam ukte tu gāndhāryā dhṛtarāṣṭro janeśvaraḥ

duryodhanam uvācedaṃ nṛpamadhye janādhipa

2

duryodhana nibodhedaṃ yad vāṃ vakṣyāmi putraka

tathā tat kuru bhadraṃ te yady asti pitṛgauravam

3

somaḥ prajāpatiḥ pūrvaṃ kurūṇāṃ vaṃśavardhanaḥ

somād babhūva ṣaṣṭho vai yayātir nahuṣātmaja

4

tasya putrā babhūvuś ca pañca rājarṣisattamāḥ

teṣāṃ yadur mahātejā jyeṣṭhaḥ samabhavat prabhu

5

pūrur yavīyāṃś ca tato yo 'smākaṃ vaṃśavardhanaḥ

śarmiṣṭhāyāḥ saṃprasūto duhitur vṛṣaparvaṇa

6

yaduś ca bharataśreṣṭha deva yānyāḥ suto 'bhavat

dauhitras tāta śukrasya kāvyasyāmita tejasa

7

yādavānāṃ kulakaro balavān vīryasaṃmataḥ

avamene sa tu kṣatraṃ darpapūrṇaḥ sumandadhīḥ

8

na cātiṣṭhat pituḥ śāstre baladarpa vimohitaḥ

avamene ca pitaraṃ bhrātṝṃś cāpy aparājita

9

pṛthivyāṃ caturantāyāṃ yadur evābhavad balī

vaśe kṛtvā sa nṛpatīn avasan nāgasāhvaye

10

taṃ pitā paramakruddho yayātir nahuṣātmajaḥ

śaśāpa putraṃ gāndhāre rājyā ca vyaparopayat

11

ya cainam anvavartanta bhrātaro baladarpitam

śaśāpa tān api kruddho yayātis tanayān atha

12

yavīyāṃsaṃ tataḥ pūruṃ putraṃ svavaśavartinam

rājye niveśayām āsa vidheyaṃ nṛpasattama

13

evaṃ jyeṣṭho 'py athotsikto na rājyam abhijāyate

yavīyāṃso 'bhijāyante rājyaṃ vṛddhopasevayā

14

tathaiva sarvadharmajñaḥ pitur mama pitāmahaḥ

pratīpaḥ pṛthivīpālas triṣu lokeṣu viśruta

15

tasya pārthiva siṃhasya rājyaṃ dharmeṇa śāsataḥ

trayaḥ prajajñire putrā devakalpā yaśasvina

16

devāpir abhavaj jyeṣṭho bāhlīkas tadanantaram

tṛtīyaḥ śaṃtanus tāta dhṛtimān me pitāmaha

17

devāpis tu mahātejās tvag doṣī rājasattamaḥ

dhārmikaḥ satyavādī ca pituḥ śuśrūṣaṇe rata

18

paurajānapadānāṃ ca saṃmataḥ sādhu satkṛtaḥ

sarveṣāṃ bālavṛddhānāṃ devāpir hṛdayaṃgama

19

prājñaś ca satyasaṃdhaś ca sarvabhūtahite rataḥ

vartamānaḥ pituḥ śāstre brāhmaṇānāṃ tathaiva ca

20

bāhlīkasya priyo bhrātā śaṃtanoś ca mahātmanaḥ

saubhrātraṃ ca paraṃ teṣāṃ sahitānāṃ mahātmanām

21

atha kālasya paryāye vṛddho nṛpatisattamaḥ

saṃbhārān abhiṣekārthaṃ kārayām āsa śāstrataḥ

maṅgalāni ca sarvāṇi kārayām āsa cābhibhūḥ

22

taṃ brāhmaṇāś ca vṛddhāś ca paurajānapadaiḥ saha

sarve nivārayām āsur devāper abhiṣecanam

23

sa tac chrutvā tu nṛpatir abhiṣekanivāraṇam

aśrukaṇṭho 'bhavad rājā paryaśocata cātmajam

24

evaṃ vadānyo dharmajñaḥ satyasaṃdhaś ca so 'bhavat

priyaḥ prajānām api saṃs tvag doṣeṇa pradūṣita

25

hīnāṅgaṃ pṛthivīpālaṃ nābhinandanti devatāḥ

iti kṛtvā nṛpaśreṣṭhaṃ pratyaṣedhan dvijarṣabhāḥ

26

tataḥ pravyathitātmāsau putraśokasamanvitaḥ

mamāra taṃ mṛtaṃ dṛṭvā devāpiḥ saṃśrito vanam

27

bāhlīko mātulakule tyaktvā rājyaṃ vyavasthitaḥ

pitṛbhrātṝn parityajya prāptavān puram ṛddhimat

28

bāhlīkena tv anujñātaḥ śaṃtanur lokaviśrutaḥ

pitary uparate rājan rājā rājyam akārayat

29

tathaivāhaṃ matimatā paricintyeha pāṇḍunā

jyeṣṭhaḥ prabhraṃśito rājyād dhīnāṅga iti bhārata

30

pāṇḍus tu rājyaṃ saṃprāptaḥ kanīyān api san nṛpaḥ

vināśe tasya putrāṇām idaṃ rājyam ariṃdama

mayy abhāgini rājyāya kathaṃ tvaṃ rājyam icchasi

31

yudhiṣṭhiro rājaputro mahātmā; nyāyāgataṃ rājyam idaṃ ca tasya

sa kauravasyāsya janasya bhartā; praśāsitā caiva mahānubhāva

32

sa satyasaṃdhaḥ satatāpramattaḥ; śāstre sthito bandhujanasya sādhuḥ

priyaḥ prajānāṃ suhṛda anukampī; jitendriyaḥ sādhu janasya bhartā

33

kṣamā titikṣā dama ārjavaṃ ca; satyavratatvaṃ śrutam apramādaḥ

bhūtānukampā hy anuśāsanaṃ ca; yudhiṣṭhire rājaguṇāḥ samastāḥ

34

arāja putras tvam anārya vṛtto; lubdhas tathā bandhuṣu pāpabuddhiḥ

kramāgataṃ rājyam idaṃ pareṣāṃ; hartuṃ kathaṃ śakṣyasi durvinīta

35

prayaccha rājyārtham apetamohaḥ; savāhanaṃ tvaṃ saparicchadaṃ ca

tato 'vaśeṣaṃ tava jīvitasya; sahānujasyaiva bhaven narendra
polyglot bible bagster| london polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 147