Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 19

Book 5. Chapter 19

The Mahabharata In Sanskrit


Book 5

Chapter 19

1

[व]

युयुधानस ततॊ वीरः सात्वतानां महारथः

महता चतुरङ्गेण बलेनागाद युधिष्ठिरम

2

तस्य यॊधा महावीर्या नानादेशसमागताः

नानाप्रहरणा वीराः शॊभयां चक्रिरे बलम

3

परश्वधैर भिण्ड बालैः शक्तितॊमरमुद्गरैः

शक्त्यृष्टि परशु परासैः करवालैश च निर्मलैः

4

खड्गकार्मुकनिर्यूहैः शरैश च विविधैर अपि

तैलधौतैः परकाशद्भिस तद अशॊभत वै बलम

5

तस्य मेघप्रकाशस्य शस्त्रैस तैः शॊभितस्य च

बभूव रूपं सैन्यस्य मेघस्येव स विद्युतः

6

अक्षौहिणी हि सेना सा तदा यौधिष्ठिरं बलम

परविश्यान्तर धधे राजन सागरं कुनदी यथा

7

तथैवाक्षौहिणीं गृह्य चेदीनाम ऋषभॊ बली

धृष्टकेतुर उपागच्छत पाण्डवान अमितौजसः

8

मागधश च जयत्सेनॊ जरासंधिर महाबलः

अक्षौहिण्यैव सैन्यस्य धर्मराजम उपागमत

9

तथैव पाण्ड्यॊ राजेन्द्र सागरानूपवासिभिः

वृतॊ बहुविधैर यॊधैर युधिष्ठिरम उपागमत

10

तस्य सैन्यम अतीवासीत तस्मिन बलसमागमे

परेक्षणीयतरं राजन सुवेषं बलवत तदा

11

दरुपदस्याप्य अभूत सेना नानादेशसमागतैः

शॊभिता पुरुषैः शूरैः पुत्रैश चास्य महारथैः

12

तथैव राजा मत्स्यानां विराटॊ वाहिनीपतिः

पार्वतीयैर महीपालैः सहितः पाण्डवान इयात

13

इतश चेतश च पाण्डूनां समाजग्मुर महात्मनाम

अक्षौहिण्यस तु सप्तैव विविधध्वजसंकुलाः

युयुत्समानाः कुरुभिः पाण्डवान समहर्षयन

14

तथैव धार्तराष्ट्रस्य हर्षं समभिवर्धयन

भगदत्तॊ महीपालः सेनाम अक्षौहिणीं ददौ

15

तस्य चीनैः किरातैश च काञ्चनैर इव संवृतम

बभौ बलम अनाधृष्यं कर्णिकारवनं यथा

16

तथा भूरिश्रवाः शूरः शल्यश च कुरुनन्दन

दुर्यॊधनम उपायाताव अक्षौहिण्या पृथक पृथक

17

कृतवर्मा च हार्दिक्यॊ भॊजान्धकबलैः सह

अक्षौहिण्यैव सेनाया दुर्यॊधनम उपागमत

18

तस्य तैः पुरुषव्याघ्रैर वनमाला धरैर बलम

अशॊभत यथामत्तैर वनं परक्रीडितैर गजैः

19

जयद्रथ मुखाश चान्ये सिन्धुसौवीरवासिनः

आजग्मुः पृथिवीपालाः कम्पयन्त इवाचलान

20

तेषाम अक्षौहिणी सेना बहुला विबभौ तदा

विभूयमाना वातेन बहुरूपा इवाम्बुदाः

21

सुदक्षिणश च काम्बॊजॊ यवनैश च शकैस तथा

उपाजगाम कौरव्यम अक्षौहिण्या विशां पते

22

तस्य सेना समावायः शलभानाम इवाबभौ

स च संप्राप्य कौरव्यं तत्रैवान्तर दधे तदा

23

तथा माहिष्मती वासी नीलॊ नीलायुधैः सह

महीपालॊ महावीर्यैर दक्षिणापथवासिभिः

24

आवन्त्यौ च महीपालौ महाबलसु संवृतौ

पृथग अक्षौहिणीभ्यां ताव अभियातौ सुयॊधनम

25

केकयाश च नरव्याघ्राः सॊदर्याः पञ्च पार्थिवाः

संहर्षयन्तः कौरव्यम अक्षौहिण्या समाद्रवन

26

इतश चेतश च सर्वेषां भूमिपानां महात्मनाम

तिस्रॊ ऽनयाः समवर्तन्त वाहिन्यॊ भरतर्षभ

27

एवम एकादशावृत्ताः सेना दुर्यॊधनस्य ताः

युयुत्समानाः कौन्तेयान नाना धवजसमाकुलाः

28

न हास्तिनपुरे राजन्न अवकाशॊ ऽभवत तदा

राज्ञां सबलमुख्यानां पराधान्येनापि भारत

29

ततः पञ्चनदं चैव कृत्स्नं च कुरुजाङ्गलम

तथा रॊहित कारण्यं मरु भूमिश च केवला

30

अहिच छत्रं कालकूटं गङ्गाकूलं च भारत

वारणा वाटधानं च यामुनश चैव पर्वतः

31

एष देशः सुविस्तीर्णः परभूतधनधान्यवान

बभूव कौरवेयाणां बलेन सुसमाकुलः

32

तत्र सैन्यं तथायुक्तं ददर्श स पुरॊहितः

यः सपाञ्चालराजेन परेषितः कौरवान परति

1

[v]

yuyudhānas tato vīraḥ sātvatānāṃ mahārathaḥ

mahatā caturaṅgeṇa balenāgād yudhiṣṭhiram

2

tasya yodhā mahāvīryā nānādeśasamāgatāḥ

nānāpraharaṇā vīrāḥ śobhayāṃ cakrire balam

3

paraśvadhair bhiṇḍa bālaiḥ śaktitomaramudgaraiḥ

śaktyṛṣṭi paraśu prāsaiḥ karavālaiś ca nirmalai

4

khaḍgakārmukaniryūhaiḥ śaraiś ca vividhair api

tailadhautaiḥ prakāśadbhis tad aśobhata vai balam

5

tasya meghaprakāśasya śastrais taiḥ śobhitasya ca

babhūva rūpaṃ sainyasya meghasyeva sa vidyuta

6

akṣauhiṇī hi senā sā tadā yaudhiṣṭhiraṃ balam

praviśyāntar dhadhe rājan sāgaraṃ kunadī yathā

7

tathaivākṣauhiṇīṃ gṛhya cedīnām ṛṣabho balī

dhṛṣṭaketur upāgacchat pāṇḍavān amitaujasa

8

māgadhaś ca jayatseno jarāsaṃdhir mahābalaḥ

akṣauhiṇyaiva sainyasya dharmarājam upāgamat

9

tathaiva pāṇḍyo rājendra sāgarānūpavāsibhiḥ

vṛto bahuvidhair yodhair yudhiṣṭhiram upāgamat

10

tasya sainyam atīvāsīt tasmin balasamāgame

prekṣaṇīyataraṃ rājan suveṣaṃ balavat tadā

11

drupadasyāpy abhūt senā nānādeśasamāgataiḥ

śobhitā puruṣaiḥ śūraiḥ putraiś cāsya mahārathai

12

tathaiva rājā matsyānāṃ virāṭo vāhinīpatiḥ

pārvatīyair mahīpālaiḥ sahitaḥ pāṇḍavān iyāt

13

itaś cetaś ca pāṇḍūnāṃ samājagmur mahātmanām

akṣauhiṇyas tu saptaiva vividhadhvajasaṃkulāḥ

yuyutsamānāḥ kurubhiḥ pāṇḍavān samaharṣayan

14

tathaiva dhārtarāṣṭrasya harṣaṃ samabhivardhayan

bhagadatto mahīpālaḥ senām akṣauhiṇīṃ dadau

15

tasya cīnaiḥ kirātaiś ca kāñcanair iva saṃvṛtam

babhau balam anādhṛṣyaṃ karṇikāravanaṃ yathā

16

tathā bhūriśravāḥ śūraḥ śalyaś ca kurunandana

duryodhanam upāyātāv akṣauhiṇyā pṛthak pṛthak

17

kṛtavarmā ca hārdikyo bhojāndhakabalaiḥ saha

akṣauhiṇyaiva senāyā duryodhanam upāgamat

18

tasya taiḥ puruṣavyāghrair vanamālā dharair balam

aśobhata yathāmattair vanaṃ prakrīḍitair gajai

19

jayadratha mukhāś cānye sindhusauvīravāsinaḥ

ājagmuḥ pṛthivīpālāḥ kampayanta ivācalān

20

teṣām akṣauhiṇī senā bahulā vibabhau tadā

vibhūyamānā vātena bahurūpā ivāmbudāḥ

21

sudakṣiṇaś ca kāmbojo yavanaiś ca śakais tathā

upājagāma kauravyam akṣauhiṇyā viśāṃ pate

22

tasya senā samāvāyaḥ śalabhānām ivābabhau

sa ca saṃprāpya kauravyaṃ tatraivāntar dadhe tadā

23

tathā māhiṣmatī vāsī nīlo nīlāyudhaiḥ saha

mahīpālo mahāvīryair dakṣiṇāpathavāsibhi

24

vantyau ca mahīpālau mahābalasu saṃvṛtau

pṛthag akṣauhiṇībhyāṃ tāv abhiyātau suyodhanam

25

kekayāś ca naravyāghrāḥ sodaryāḥ pañca pārthivāḥ

saṃharṣayantaḥ kauravyam akṣauhiṇyā samādravan

26

itaś cetaś ca sarveṣāṃ bhūmipānāṃ mahātmanām

tisro 'nyāḥ samavartanta vāhinyo bharatarṣabha

27

evam ekādaśāvṛttāḥ senā duryodhanasya tāḥ

yuyutsamānāḥ kaunteyān nānā dhvajasamākulāḥ

28

na hāstinapure rājann avakāśo 'bhavat tadā

rājñāṃ sabalamukhyānāṃ prādhānyenāpi bhārata

29

tataḥ pañcanadaṃ caiva kṛtsnaṃ ca kurujāṅgalam

tathā rohita kāraṇyaṃ maru bhūmiś ca kevalā

30

ahic chatraṃ kālakūṭaṃ gaṅgākūlaṃ ca bhārata

vāraṇā vāṭadhānaṃ ca yāmunaś caiva parvata

31

eṣa deśaḥ suvistīrṇaḥ prabhūtadhanadhānyavān

babhūva kauraveyāṇāṃ balena susamākula

32

tatra sainyaṃ tathāyuktaṃ dadarśa sa purohitaḥ

yaḥ sapāñcālarājena preṣitaḥ kauravān prati
urban legends amp superstition| legends or superstitions about the emerald
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 19