Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 30

Book 5. Chapter 30

The Mahabharata In Sanskrit


Book 5

Chapter 30

1

[स]

आमन्त्रये तवा नरदेव देव; गच्छाम्य अहं पाण्डव सवस्ति ते ऽसतु

कच चिन न वाचा वृजिनं हि किं चिद; उच्चारितं मे मनसॊ ऽभिषङ्गात

2

जनार्दनं भीमसेनार्जुनौ च; माद्री सुतौ सात्यकिं चेकितानम

आमन्त्र्य गच्छामि शिवं सुखं वः; सौम्येन मां पश्यत चक्षुषा नृपाः

3

अनुज्ञातः संजय सवस्ति गच्छ; न नॊ ऽकार्षीर अप्रियं जातु किं चित

विद्मश च तवा ते च वयं च सर्वे; शुद्धात्मानं मध्यगतं सभस्थम

4

आप्तॊ दूतः संजय सुप्रियॊ ऽसि; कल्याण वाक शीलवान दृष्टिमांश च

न मुह्येस तवं संजय जातु मत्या; न च करुध्येर उच्यमानॊ ऽपि तथ्यम

5

न मर्मगां जातु वक्तासि रूक्षां; नॊपस्तुतिं कटुकां नॊत शुक्ताम

धर्मारामाम अर्थवतीम अहिंस्राम; एतां वाचं तव जानामि सूत

6

तवम एव नः परियतमॊ ऽसि दूत; इहागच्छेद विदुरॊ वा दवितीयः

अभीक्ष्णदृष्टॊ ऽसि पुरा हि नस तवं; धनंजयस्यात्म समः सखासि

7

इतॊ गत्वा संजय कषिप्रम एव; उपातिष्ठेथा बराह्मणान ये तद अर्हाः

विशुद्धवीर्यांश चरणॊपपन्नान; कुले जातान सर्वधर्मॊपपन्नान

8

सवाध्यायिनॊ बराह्मणा भिक्षवश च; तपस्विनॊ ये च नित्या वनेषु

अभिवाद्या वै मद्वचनेन वृद्धास; तथेतरेषां कुशलं वदेथाः

9

पुरॊहितं धृतराष्ट्रस्य राज्ञ; आचार्याश च ऋत्विजॊ ये च तस्य

तैश च तवं तात सहितैर यथार्हं; संगच्छेथाः कुशलेनैव सूत

10

आचार्य इष्टॊ ऽनपगॊ विधेयॊ; वेदान ईप्सन बरह्मचर्यं चचार

यॊ ऽसत्रं चतुष्पात पुनर एव चक्रे; दरॊणः परसन्नॊ ऽभिवाद्यॊ यथार्हम

11

अधीत विद्यश चरणॊपपन्नॊ; यॊ ऽसत्रं चतुष्पात पुनर एव चक्रे

गन्धर्वपुत्र परतिमं तरस्विनं; तम अश्वत्थामानं कुशलं सम पृच्छेः

12

शारद्वतस्यावसथं सम गत्वा; महारथस्यास्त्रविदां वरस्य

तवं माम अभीक्ष्णं परिकीर्तयन वै; कृपस्य पादौ संजय पाणिना सपृशेः

13

यस्मिञ शौर्यम आनृशंस्यं तपश च; परज्ञा शीलं शरुतिसत्त्वे धृतिश च

पादौ गृहीत्वा कुरुसत्तमस्य; भीष्मस्य मां तत्र निवेदयेथाः

14

परज्ञा चक्षुर यः परणेता कुरूणां; बहुश्रुतॊ वृद्धसेवी मनीषी

तस्मै राज्ञे सथविरायाभिवाद्य; आचक्षीथाः संजय माम अरॊगम

15

जयेष्ठः पुत्रॊल्धृतराष्ट्रस्य मन्दॊ; मूर्खः शठः संजय पापशीलः

परशास्ता वै पृथिवी येन सर्वा; सुयॊधनं कुशलं तात पृच्छेः

16

भराता कनीयान अपि तस्य मन्दस; तथाशीलः संजय सॊ ऽपि शश्वत

महेष्वासः शूरतमः कुरूणां; दुःशासनं कुशलं तात पृच्छेः

17

वृन्दारकं कविम अर्थेष्व अमूढं; महाप्रज्ञं सर्वधर्मॊपपन्नम

न तस्य युद्धं रॊचते वै कदा चिद; वैश्यापुत्रं कुशलं तात पृच्छेः

18

निकर्तने देवने यॊ ऽदवितीयश; छन्नॊपधः साधु देवी मताक्षः

यॊ दुर्जयॊ देवितव्येन संख्ये; स चित्रसेनः कुशलं तात वाच्यः

19

यस्य कामॊ वर्तते नित्यम एव; नान्यः शमाद भारतानाम इति सम

स बाह्लीकानाम ऋषभॊ मनस्वी; पुरा यथा माभिवदेत परसन्नः

20

गुणैर अनेकैः परवरैश च युक्तॊ; विज्ञानवान नैव च निष्ठुरॊ यः

सनेहाद अमर्षं सहते सदैव; स सॊमदत्तः पूजनीयॊ मतॊ मे

21

अर्हत्तमः कुरुषु सौमदत्तिः; स नॊ भराता संजय मत सखा च

महेष्वासॊ रथिनाम उत्तमॊ यः; सहामात्यः कुशलं तस्य पृच्छेः

22

ये चैवान्ये कुरुमुख्या युवानः; पुत्राः पौत्रा भरातरश चैव ये नः

यं यम एषां येन येनाभिगच्छेर; अनामयं मद्वचनेन वाच्यः

23

ये राजानः पाण्डवायॊधनाय; समानीता धार्तराष्ट्रेण के चित

वसातयः शाल्वकाः केकयाश च; तथाम्बष्ठा ये तरिगर्ताश च मुख्याः

24

पराच्यॊदीच्या दाक्षिणात्याश च शूरास; तथा परतीच्याः पार्वतीयाश च सर्वे

अनृशंसाः शीलवृत्तॊपपन्नास; तेषां सर्वेषां कुशलं तात पृच्छेः

25

हस्त्यारॊहा रथिनः सादिनश च; पदातयश चार्यसंघा महान्तः

आख्याय मां कुशलिनं सम तेषाम; अनामयं परिपृच्छेः समग्रान

26

तथा राज्ञॊ हय अर्थयुक्तान अमात्यान; दौवारिकान ये च सेनां नयन्ति

आयव्ययं ये गणयन्ति युक्ता; अर्थाश च ये महतश चिन्तयन्ति

27

गान्धारराजः शकुनिः पार्वतीयॊ; निकर्तने यॊ ऽदवितीयॊ ऽकषदेवी

मानं कुर्वन धार्तराष्ट्रस्य सूत; मिथ्या बुद्धेः कुशलं तात पृच्छेः

28

यः पाण्डवानेक रथेन वीरः; समुत्सहत्य अप्रधृष्यान विजेतुम

यॊ मुह्यतां मॊहयिताद्वितीयॊ; वैकर्तनं कुशलं तात पृच्छेः

29

स एव भक्तः स गुरुः स भृत्यः; स वै पिता स च माता सुहृच च

अगाध बुद्धिर विदुरॊ दीर्घदर्शी; स नॊ मन्त्री कुशलं तात पृच्छेः

30

वृद्धाः सत्रियॊ याश च गुणॊपपन्ना; या जञायन्ते संजय मातरस ताः

ताभिः सर्वाभिः सहिताभिः समेत्य; सत्रीभिर वृद्धाभिर अभिवादं वदेथाः

31

कच चित पुत्रा जीवपुत्राः सुसम्यग; वर्तन्ते वॊ वृत्तिम अनृशंस रूपाम

इति समॊक्त्वा संजय बरूहि पश्चाद; अजातशत्रुः कुशली सपुत्रः

32

या नॊ भार्याः संजय वेत्थ तत्र; तासां सर्वासां कुशलं तात पृच्छेः

सुसंगुप्ताः सुरभयॊ ऽनवद्याः; कच चिद गृहान आवसथाप्रमत्ताः

33

कच चिद वृत्तिं शवशुरेषु भद्राः; कल्याणीं वर्तध्वम अनृशंस रूपाम

यथा च वः सयुः पतयॊ ऽनुकूलास; तथा वृत्तिम आत्मनः सथापयध्वम

34

या नः सनुषाः संजय वेत्थ तत्र; पराप्ता कुलेभ्यश च गुणॊपपन्नाः

परजावत्यॊ बरूहि समेत्य ताश च; युधिष्ठिरॊ वॊ ऽभयवदत परसन्नः

35

कन्याः सवजेथः सदनेषु संजय; अनामयं मद्वचनेन पृष्ट्वा

कल्याणा वः सन्तु पतयॊ ऽनुकूला; यूयं पतीनां भवतानुकूलाः

36

अलंकृता वस्त्रवत्यः सुगन्धा; अबीभत्साः सुखिता भॊगवत्यः

लघु यासां दर्शनं वाक च लध्वी; वेश सत्रियः कुशलं तात पृच्छेः

37

दासी पुत्रा ये च दासाः कुरूणां; तदाश्रया बहवः कुब्ज खञ्जाः

आख्याय मां कुशलिनं सम तेभ्यॊ; अनामयं परिपृच्छेर जघन्यम

38

कच चिद वृत्तिर वर्तते वै पुराणी; कच चिद भॊगान धार्तराष्ट्रॊ ददाति

अङ्गहीनान कृपणान वामनांश च; आनृशंस्याद धृतराष्ट्रॊ बिभर्ति

39

अन्धाश च सर्वे सथविरास तथैव; हस्ताजीवा बहवॊ ये ऽतर सन्ति

आख्याय मां कुशलिनं सम तेषाम; अनामयं परिपृच्छेर जघन्यम

40

मा भैष्ट दुःखेन कुजीवितेन; नूनं कृतं परलॊकेषु पापम

निगृह्य शत्रून सुहृदॊ ऽनुगृह्य; वासॊभिर अन्नेन च वॊ भरिष्ये

41

सन्त्य एव मे बराह्मणेभ्यः कृतानि; भावीन्य अथॊ नॊ बत वर्तयन्ति

पश्याम्य अहं युक्तरूपांस तथैव; ताम एव सिद्धिं शरावयेथा नृपं तम

42

ये चानाथा दुर्बलाः सर्वकालम; आत्मन्य एव परयतन्ते ऽथ मूढाः

तांश चापि तवं कृपणान सर्वथैव; अस्मद वाक्यात कुशलं तात पृच्छेः

43

ये चाप्य अन्ये संश्रिता धार्तराष्ट्रान; नानादिग्भ्यॊ ऽभयागताः सूतपुत्र

दृष्ट्वा तांश चैवार्हतश चापि सर्वान; संपृच्छेथाः कुशलं चाव्ययं च

44

एवं सर्वानागताभ्यागतांश च; राज्ञॊ दूतान सर्वदिग्भ्यॊ ऽभयुपेतान

पृष्ट्वा सर्वान कुशलं तांश च सूत; पश्चाद अहं कुशली तेषु वाच्यः

45

न हीदृशः सन्त्य अपरे पृथिव्यां; ये यॊधका धार्तराष्ट्रेण लब्धाः

धर्मस तु नित्यॊ मम धर्म एव; महाबलः शत्रुनिबर्हणाय

46

इदं पुनर वचनं धार्तराष्ट्रं; सुयॊधनं संजय शरावयेथाः

यस ते शरीरे हृदयं दुनॊति; कामः कुरून असपत्नॊ ऽनुशिष्याम

47

न विद्यते युक्तिर एतस्य का चिन; नैवंविधाः सयाम यथा परियं ते

ददस्व वा शक्र पुरं ममैव; युध्यस्व वा भारतमुख्यवीर

1

[s]

āmantraye tvā naradeva deva; gacchāmy ahaṃ pāṇḍava svasti te 'stu

kac cin na vācā vṛjinaṃ hi kiṃ cid; uccāritaṃ me manaso 'bhiṣaṅgāt

2

janārdanaṃ bhīmasenārjunau ca; mādrī sutau sātyakiṃ cekitānam

āmantrya gacchāmi śivaṃ sukhaṃ vaḥ; saumyena māṃ paśyata cakṣuṣā nṛpāḥ

3

anujñātaḥ saṃjaya svasti gaccha; na no 'kārṣīr apriyaṃ jātu kiṃ cit

vidmaś ca tvā te ca vayaṃ ca sarve; śuddhātmānaṃ madhyagataṃ sabhastham

4

pto dūtaḥ saṃjaya supriyo 'si; kalyāṇa vāk śīlavān dṛṣṭimāṃś ca

na muhyes tvaṃ saṃjaya jātu matyā; na ca krudhyer ucyamāno 'pi tathyam

5

na marmagāṃ jātu vaktāsi rūkṣāṃ; nopastutiṃ kaṭukāṃ nota śuktām

dharmārāmām arthavatīm ahiṃsrām; etāṃ vācaṃ tava jānāmi sūta

6

tvam eva naḥ priyatamo 'si dūta; ihāgacched viduro vā dvitīyaḥ

abhīkṣṇadṛṣṭo 'si purā hi nas tvaṃ; dhanaṃjayasyātma samaḥ sakhāsi

7

ito gatvā saṃjaya kṣipram eva; upātiṣṭhethā brāhmaṇān ye tad arhāḥ

viśuddhavīryāṃś caraṇopapannān; kule jātān sarvadharmopapannān

8

svādhyāyino brāhmaṇā bhikṣavaś ca; tapasvino ye ca nityā vaneṣu

abhivādyā vai madvacanena vṛddhās; tathetareṣāṃ kuśalaṃ vadethāḥ

9

purohitaṃ dhṛtarāṣṭrasya rājña; ācāryāś ca ṛtvijo ye ca tasya

taiś ca tvaṃ tāta sahitair yathārhaṃ; saṃgacchethāḥ kuśalenaiva sūta

10

cārya iṣṭo 'napago vidheyo; vedān īpsan brahmacaryaṃ cacāra

yo 'straṃ catuṣpāt punar eva cakre; droṇaḥ prasanno 'bhivādyo yathārham

11

adhīta vidyaś caraṇopapanno; yo 'straṃ catuṣpāt punar eva cakre

gandharvaputra pratimaṃ tarasvinaṃ; tam aśvatthāmānaṃ kuśalaṃ sma pṛcche

12

ś
radvatasyāvasathaṃ sma gatvā; mahārathasyāstravidāṃ varasya

tvaṃ mām abhīkṣṇaṃ parikīrtayan vai; kṛpasya pādau saṃjaya pāṇinā spṛśe

13

yasmiñ śauryam ānṛśaṃsyaṃ tapaś ca; prajñā śīlaṃ śrutisattve dhṛtiś ca

pādau gṛhītvā kurusattamasya; bhīṣmasya māṃ tatra nivedayethāḥ

14

prajñā cakṣur yaḥ praṇetā kurūṇāṃ; bahuśruto vṛddhasevī manīṣī

tasmai rājñe sthavirāyābhivādya; ācakṣīthāḥ saṃjaya mām arogam

15

jyeṣṭhaḥ putroldhṛtarāṣṭrasya mando; mūrkhaḥ śaṭhaḥ saṃjaya pāpaśīlaḥ

praśāstā vai pṛthivī yena sarvā; suyodhanaṃ kuśalaṃ tāta pṛcche

16

bhrātā kanīyān api tasya mandas; tathāśīlaḥ saṃjaya so 'pi śaśvat

maheṣvāsaḥ śūratamaḥ kurūṇāṃ; duḥśāsanaṃ kuśalaṃ tāta pṛcche

17

vṛndārakaṃ kavim artheṣv amūḍhaṃ; mahāprajñaṃ sarvadharmopapannam

na tasya yuddhaṃ rocate vai kadā cid; vaiśyāputraṃ kuśalaṃ tāta pṛcche

18

nikartane devane yo 'dvitīyaś; channopadhaḥ sādhu devī matākṣaḥ

yo durjayo devitavyena saṃkhye; sa citrasenaḥ kuśalaṃ tāta vācya

19

yasya kāmo vartate nityam eva; nānyaḥ śamād bhāratānām iti sma

sa bāhlīkānām ṛṣabho manasvī; purā yathā mābhivadet prasanna

20

guṇair anekaiḥ pravaraiś ca yukto; vijñānavān naiva ca niṣṭhuro yaḥ

snehād amarṣaṃ sahate sadaiva; sa somadattaḥ pūjanīyo mato me

21

arhattamaḥ kuruṣu saumadattiḥ; sa no bhrātā saṃjaya mat sakhā ca

maheṣvāso rathinām uttamo yaḥ; sahāmātyaḥ kuśalaṃ tasya pṛcche

22

ye caivānye kurumukhyā yuvānaḥ; putrāḥ pautrā bhrātaraś caiva ye naḥ

yaṃ yam eṣāṃ yena yenābhigaccher; anāmayaṃ madvacanena vācya

23

ye rājānaḥ pāṇḍavāyodhanāya; samānītā dhārtarāṣṭreṇa ke cit

vasātayaḥ śālvakāḥ kekayāś ca; tathāmbaṣṭhā ye trigartāś ca mukhyāḥ

24

prācyodīcyā dākṣiṇātyāś ca śūrās; tathā pratīcyāḥ pārvatīyāś ca sarve

anṛśaṃsāḥ śīlavṛttopapannās; teṣāṃ sarveṣāṃ kuśalaṃ tāta pṛcche

25

hastyārohā rathinaḥ sādinaś ca; padātayaś cāryasaṃghā mahāntaḥ

ākhyāya māṃ kuśalinaṃ sma teṣām; anāmayaṃ paripṛccheḥ samagrān

26

tathā rājño hy arthayuktān amātyān; dauvārikān ye ca senāṃ nayanti

āyavyayaṃ ye gaṇayanti yuktā; arthāś ca ye mahataś cintayanti

27

gāndhārarājaḥ śakuniḥ pārvatīyo; nikartane yo 'dvitīyo 'kṣadevī

mānaṃ kurvan dhārtarāṣṭrasya sūta; mithyā buddheḥ kuśalaṃ tāta pṛcche

28

yaḥ pāṇḍavāneka rathena vīraḥ; samutsahaty apradhṛṣyān vijetum

yo muhyatāṃ mohayitādvitīyo; vaikartanaṃ kuśalaṃ tāta pṛcche

29

sa eva bhaktaḥ sa guruḥ sa bhṛtyaḥ; sa vai pitā sa ca mātā suhṛc ca

agādha buddhir viduro dīrghadarśī; sa no mantrī kuśalaṃ tāta pṛcche

30

vṛddhāḥ striyo yāś ca guṇopapannā; yā jñāyante saṃjaya mātaras tāḥ

tābhiḥ sarvābhiḥ sahitābhiḥ sametya; strībhir vṛddhābhir abhivādaṃ vadethāḥ

31

kac cit putrā jīvaputrāḥ susamyag; vartante vo vṛttim anṛśaṃsa rūpām

iti smoktvā saṃjaya brūhi paścād; ajātaśatruḥ kuśalī saputra

32

yā no bhāryāḥ saṃjaya vettha tatra; tāsāṃ sarvāsāṃ kuśalaṃ tāta pṛccheḥ

susaṃguptāḥ surabhayo 'navadyāḥ; kac cid gṛhān āvasathāpramattāḥ

33

kac cid vṛttiṃ śvaśureṣu bhadrāḥ; kalyāṇīṃ vartadhvam anṛśaṃsa rūpām

yathā ca vaḥ syuḥ patayo 'nukūlās; tathā vṛttim ātmanaḥ sthāpayadhvam

34

yā naḥ snuṣāḥ saṃjaya vettha tatra; prāptā kulebhyaś ca guṇopapannāḥ

prajāvatyo brūhi sametya tāś ca; yudhiṣṭhiro vo 'bhyavadat prasanna

35

kanyāḥ svajethaḥ sadaneṣu saṃjaya; anāmayaṃ madvacanena pṛṣṭvā

kalyāṇā vaḥ santu patayo 'nukūlā; yūyaṃ patīnāṃ bhavatānukūlāḥ

36

alaṃkṛtā vastravatyaḥ sugandhā; abībhatsāḥ sukhitā bhogavatyaḥ

laghu yāsāṃ darśanaṃ vāk ca ladhvī; veśa striyaḥ kuśalaṃ tāta pṛcche

37

dāsī putrā ye ca dāsāḥ kurūṇāṃ; tadāśrayā bahavaḥ kubja khañjāḥ

khyāya māṃ kuśalinaṃ sma tebhyo; anāmayaṃ paripṛccher jaghanyam

38

kac cid vṛttir vartate vai purāṇī; kac cid bhogān dhārtarāṣṭro dadāti

aṅgahīnān kṛpaṇān vāmanāṃś ca; ānṛśaṃsyād dhṛtarāṣṭro bibharti

39

andhāś ca sarve sthavirās tathaiva; hastājīvā bahavo ye 'tra santi

ākhyāya māṃ kuśalinaṃ sma teṣām; anāmayaṃ paripṛccher jaghanyam

40

mā bhaiṣṭa duḥkhena kujīvitena; nūnaṃ kṛtaṃ paralokeṣu pāpam

nigṛhya śatrūn suhṛdo 'nugṛhya; vāsobhir annena ca vo bhariṣye

41

santy eva me brāhmaṇebhyaḥ kṛtāni; bhāvīny atho no bata vartayanti

paśyāmy ahaṃ yuktarūpāṃs tathaiva; tām eva siddhiṃ śrāvayethā nṛpaṃ tam

42

ye cānāthā durbalāḥ sarvakālam; ātmany eva prayatante 'tha mūḍhāḥ

tāṃś cāpi tvaṃ kṛpaṇān sarvathaiva; asmad vākyāt kuśalaṃ tāta pṛcche

43

ye cāpy anye saṃśritā dhārtarāṣṭrān; nānādigbhyo 'bhyāgatāḥ sūtaputra

dṛṣṭvā tāṃś caivārhataś cāpi sarvān; saṃpṛcchethāḥ kuśalaṃ cāvyayaṃ ca

44

evaṃ sarvānāgatābhyāgatāṃś ca; rājño dūtān sarvadigbhyo 'bhyupetān

pṛṣṭvā sarvān kuśalaṃ tāṃś ca sūta; paścād ahaṃ kuśalī teṣu vācya

45

na hīdṛśaḥ santy apare pṛthivyāṃ; ye yodhakā dhārtarāṣṭreṇa labdhāḥ

dharmas tu nityo mama dharma eva; mahābalaḥ śatrunibarhaṇāya

46

idaṃ punar vacanaṃ dhārtarāṣṭraṃ; suyodhanaṃ saṃjaya śrāvayethāḥ

yas te śarīre hṛdayaṃ dunoti; kāmaḥ kurūn asapatno 'nuśiṣyām

47

na vidyate yuktir etasya kā cin; naivaṃvidhāḥ syāma yathā priyaṃ te

dadasva vā śakra puraṃ mamaiva; yudhyasva vā bhāratamukhyavīra
apostolic polyglot bible| apostolic polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 30