Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 54

Book 6. Chapter 54

The Mahabharata In Sanskrit


Book 6

Chapter 54

1

[स]

ततस ते पार्थिवाः करुद्धाः फल्गुनं वीक्ष्य संयुगे

रथैर अनेकसाहस्रैः समन्तात पर्यवारयन

2

अथैनं रथवृन्देन कॊष्टकी कृत्यभारत

शरैः सुबहु साहस्रैः समन्ताद अभ्यवारयन

3

शक्तीश च विमलास तीक्ष्णा गदाश च परिघैः सह

परासान परश्वधांश चैव मुद्गरान मुसलान अपि

चिक्षिपुः समरे करुद्धाः फल्गुनस्य रथं परति

4

शस्त्राणाम अथ तां वृष्टिं शलभानाम इवायतिम

रुरॊध सर्वतः पार्थः शरैः कनकभूषणैः

5

तत्र तल लाघवं दृष्ट्वा बीभत्सॊर अतिमानुषम

देवदानवगन्धर्वाः पिशाचॊरगराक्षसाः

साधु साध्व इति राजेन्द्र फल्गुनं परत्यपूजयन

6

सात्यकिं चाभिमन्युं च महत्या सेनया सह

गान्धाराः समरे शूरा रुरुधुः सह सौबलाः

7

तत्र सौबलकाः करुद्धा वार्ष्णेयस्य रथॊत्तमम

तिलशश चिच्छिदुः करॊधाच छस्त्रैर नानाविधैर युधि

8

सात्यकिस तु रथं तयक्त्वा वर्तमाने महाभये

अभिमन्यॊ रथं तूर्णम आरुरॊह परंतपः

9

ताव एकरथसंयुक्तौ सौबलेयस्य वाहिनीम

वयधमेतां शितैस तूर्णं शरैः संनतपर्वभिः

10

दरॊण भीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम

नाशयेतां शरैस तीक्ष्णैः कङ्कपत्र परिच्छदैः

11

ततॊ धर्मसुतॊ राजा माद्रीपुत्रौ च पाण्डवौ

मिषतां सर्वसैन्यानां दरॊणानीकम उपाद्रवन

12

तत्रासीत सुमहद युद्धं तुमुलं लॊमहर्षणम

यथा देवासुरं युद्धं पूर्वम आसीत सुदारुणम

13

कुर्वाणौ तु महत कर्म भीमसेन घटॊत्कचौ

दुर्यॊधनस ततॊ ऽभयेत्य ताव उभाव अभ्यवारयत

14

तत्राद्भुतम अपश्याम हैडिम्बस्य पराक्रमम

अतीत्य पितरं युद्धे यद अयुध्यत भारत

15

भीमसेनस तु संक्रुद्धॊ दुर्यॊधनम अमर्षणम

हृद्य अविध्यत पृषत्केन परहसन्न इव पाण्डवः

16

ततॊ दुर्यॊधनॊ राजा परहार वरमॊहितः

निषसाद रथॊपस्थे कश्मलं च जगाम ह

17

तं विसं जञम अथॊ जञात्वा तवरमाणॊ ऽसय सारथिः

अपॊवाह रणाद राजंस ततः सैन्यम अभिद्यत

18

ततस तां कौरवीं सेनां दरवमाणां समन्ततः

निघ्नन भीमः शरैस तीक्ष्णैर अनुवव्राज पृष्ठतः

19

पार्षतश च रतः शरेष्ठॊ धर्मपुत्रश च पाण्डवः

दरॊणस्य पश्यतः सैन्यं गाङ्गेयस्य च पश्यतः

जघ्नतुर विशिखैस तीक्ष्णैः परानीक विशातनैः

20

दरवमाणं तु तत सैन्यं तव पुत्रस्य संयुगे

नाशक्नुतां वारयितुं भीष्मद्रॊणौ महारथौ

21

वार्यमाणं हि भीष्मेण दरॊणेन च विशां पते

विद्रवत्य एव तत सैन्यं पश्यतॊर दरॊण भीष्मयॊः

22

ततॊ रथसहस्रेषु विद्रवत्सु ततस ततः

ताव आस्थिताव एकरथं सौभद्र शिनिपुंगवौ

सौबलीं समरे सेनां शातयेतां समन्ततः

23

शुशुभाते तदा तौ तु शैनेय कुरुपुंगवौ

अमावास्यां गतौ यद्वत सॊमसूर्यौ नभस्तले

24

अर्जुनस तु ततः करुद्धस तव सैन्यं विशां पते

ववर्ष शरवर्षेण धाराभिर इव तॊयदः

25

वध्यमानं ततस तत तु शरैः पार्थस्य संयुगे

दुद्राव कौरवं सैन्यं विषादभयकम्पितम

26

दरवतस तान समालॊक्य भीष्मद्रॊणौ महारथौ

नयवारयेतां संरब्धौ दुर्यॊधनहितैषिणौ

27

ततॊ दुर्यॊधनॊ राजा समाश्वस्य विशां पते

नयवर्तयत तत सैन्यं दरवमाणं समन्ततः

28

यत्र यत्र सुतं तुभ्यं यॊ यः पश्यति भारत

तत्र तत्र नयवर्तन्त कषत्रियाणां महारथाः

29

तान निवृत्तान समीक्ष्यैव ततॊ ऽनये ऽपीतरे जनाः

अन्यॊन्यस्पर्धया राजँल लज्जयान्ये ऽवतस्थिरे

30

पुनरावर्ततां तेषां वेग आसीद विशां पते

पूर्यतः सागरस्येव चन्द्रस्यॊदयनं परति

31

संनिवृत्तांस ततस तांस तु दृष्ट्वा राजा सुयॊधनः

अब्रवीत तवरितॊ गत्वा भीष्मं शांतनवं वचः

32

पितामह निबॊधेदं यत तवा वक्ष्यामि भारत

नानुरूपम अहं मन्ये तवयि जीवति कौरव

33

दरॊणे चास्त्रविदां शरेष्ठे सपुत्रे स सुहृज्जने

कृपे चैव महेष्वासे दरवतीयं वरूथिनी

34

न पाण्डवाः परतिबलास तव राजन कथं चन

तथा दरॊणस्य संग्रामे दरौणेश चैव कृपस्य च

35

अनुग्राह्याः पाण्डुसुता नूनं तव पितामह

यथेमां कषमसे वीरवध्यमानां वरूथिनीम

36

सॊ ऽसमि वाच्यस तवया राजन पूर्वम एव समागमे

न यॊत्स्ये पाण्डवान संख्ये नापि पार्षत सात्यकी

37

शरुत्वा तु वचनं तुभ्यम आचार्यस्य कृपस्य च

कर्णेन सहितः कृत्यं चिन्तयानस तदैव हि

38

यदि नाहं परित्याज्यॊ युवाभ्याम इह संयुगे

विक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ

39

एतच छरुत्वा वचॊ भीष्मः परहसन वै मुहुर मुहुः

अब्रवीत तनयं तुभ्यं करॊधाद उद्वृत्य चक्षुषी

40

बहुशॊ हि मया राजंस तथ्यम उक्तं हितं वचः

अजेयाः पाण्डवा युद्धे देवैर अपि स वासवैः

41

यत तु शक्यं मया कर्तुं वृद्धेनाद्य नृपॊत्तम

करिष्यामि यथाशक्ति परेक्षेदानीं स बान्धवः

42

अद्य पाण्डुसुतान सर्वान स सैन्यान सह बन्धुभिः

मिषतॊ वारयिष्यामि सर्वलॊकस्य पश्यतः

43

एवम उक्ते तु भीष्मेण पुत्रास तव जनेश्वर

दध्मुः शङ्खान मुदा युक्ता भेरीश च जघ्निरे भृशम

44

पाण्डवापि ततॊ राजञ शरुत्वा तं निनदं महत

दध्मुः शङ्खांश च भेरीश च मुरजांश च वयनादयन

1

[s]

tatas te pārthivāḥ kruddhāḥ phalgunaṃ vīkṣya saṃyuge

rathair anekasāhasraiḥ samantāt paryavārayan

2

athainaṃ rathavṛndena koṣṭakī kṛtyabhārata

śaraiḥ subahu sāhasraiḥ samantād abhyavārayan

3

aktīś ca vimalās tīkṣṇā gadāś ca parighaiḥ saha

prāsān paraśvadhāṃś caiva mudgarān musalān api

cikṣipuḥ samare kruddhāḥ phalgunasya rathaṃ prati

4

astrāṇām atha tāṃ vṛṣṭiṃ śalabhānām ivāyatim

rurodha sarvataḥ pārthaḥ śaraiḥ kanakabhūṣaṇai

5

tatra tal lāghavaṃ dṛṣṭvā bībhatsor atimānuṣam

devadānavagandharvāḥ piśācoragarākṣasāḥ

sādhu sādhv iti rājendra phalgunaṃ pratyapūjayan

6

sātyakiṃ cābhimanyuṃ ca mahatyā senayā saha

gāndhārāḥ samare śūrā rurudhuḥ saha saubalāḥ

7

tatra saubalakāḥ kruddhā vārṣṇeyasya rathottamam

tilaśaś cicchiduḥ krodhāc chastrair nānāvidhair yudhi

8

sātyakis tu rathaṃ tyaktvā vartamāne mahābhaye

abhimanyo rathaṃ tūrṇam āruroha paraṃtapa

9

tāv ekarathasaṃyuktau saubaleyasya vāhinīm

vyadhametāṃ śitais tūrṇaṃ śaraiḥ saṃnataparvabhi

10

droṇa bhīṣmau raṇe yattau dharmarājasya vāhinīm

nāśayetāṃ śarais tīkṣṇaiḥ kaṅkapatra paricchadai

11

tato dharmasuto rājā mādrīputrau ca pāṇḍavau

miṣatāṃ sarvasainyānāṃ droṇānīkam upādravan

12

tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam

yathā devāsuraṃ yuddhaṃ pūrvam āsīt sudāruṇam

13

kurvāṇau tu mahat karma bhīmasena ghaṭotkacau

duryodhanas tato 'bhyetya tāv ubhāv abhyavārayat

14

tatrādbhutam apaśyāma haiḍimbasya parākramam

atītya pitaraṃ yuddhe yad ayudhyata bhārata

15

bhīmasenas tu saṃkruddho duryodhanam amarṣaṇam

hṛdy avidhyat pṛṣatkena prahasann iva pāṇḍava

16

tato duryodhano rājā prahāra varamohitaḥ

niṣasāda rathopasthe kaśmalaṃ ca jagāma ha

17

taṃ visaṃ jñam atho jñātvā tvaramāṇo 'sya sārathiḥ

apovāha raṇād rājaṃs tataḥ sainyam abhidyata

18

tatas tāṃ kauravīṃ senāṃ dravamāṇāṃ samantataḥ

nighnan bhīmaḥ śarais tīkṣṇair anuvavrāja pṛṣṭhata

19

pārṣataś ca rataḥ śreṣṭho dharmaputraś ca pāṇḍavaḥ

droṇasya paśyataḥ sainyaṃ gāṅgeyasya ca paśyataḥ

jaghnatur viśikhais tīkṣṇaiḥ parānīka viśātanai

20

dravamāṇaṃ tu tat sainyaṃ tava putrasya saṃyuge

nāśaknutāṃ vārayituṃ bhīṣmadroṇau mahārathau

21

vāryamāṇaṃ hi bhīṣmeṇa droṇena ca viśāṃ pate

vidravaty eva tat sainyaṃ paśyator droṇa bhīṣmayo

22

tato rathasahasreṣu vidravatsu tatas tataḥ

tāv āsthitāv ekarathaṃ saubhadra śinipuṃgavau

saubalīṃ samare senāṃ śātayetāṃ samantata

23

uśubhāte tadā tau tu śaineya kurupuṃgavau

amāvāsyāṃ gatau yadvat somasūryau nabhastale

24

arjunas tu tataḥ kruddhas tava sainyaṃ viśāṃ pate

vavarṣa śaravarṣeṇa dhārābhir iva toyada

25

vadhyamānaṃ tatas tat tu śaraiḥ pārthasya saṃyuge

dudrāva kauravaṃ sainyaṃ viṣādabhayakampitam

26

dravatas tān samālokya bhīṣmadroṇau mahārathau

nyavārayetāṃ saṃrabdhau duryodhanahitaiṣiṇau

27

tato duryodhano rājā samāśvasya viśāṃ pate

nyavartayata tat sainyaṃ dravamāṇaṃ samantata

28

yatra yatra sutaṃ tubhyaṃ yo yaḥ paśyati bhārata

tatra tatra nyavartanta kṣatriyāṇāṃ mahārathāḥ

29

tān nivṛttān samīkṣyaiva tato 'nye 'pītare janāḥ

anyonyaspardhayā rājaṁl lajjayānye 'vatasthire

30

punarāvartatāṃ teṣāṃ vega āsīd viśāṃ pate

pūryataḥ sāgarasyeva candrasyodayanaṃ prati

31

saṃnivṛttāṃs tatas tāṃs tu dṛṣṭvā rājā suyodhanaḥ

abravīt tvarito gatvā bhīṣmaṃ śātanavaṃ vaca

32

pitāmaha nibodhedaṃ yat tvā vakṣyāmi bhārata

nānurūpam ahaṃ manye tvayi jīvati kaurava

33

droṇe cāstravidāṃ śreṣṭhe saputre sa suhṛjjane

kṛpe caiva maheṣvāse dravatīyaṃ varūthinī

34

na pāṇḍavāḥ pratibalās tava rājan kathaṃ cana

tathā droṇasya saṃgrāme drauṇeś caiva kṛpasya ca

35

anugrāhyāḥ pāṇḍusutā nūnaṃ tava pitāmaha

yathemāṃ kṣamase vīravadhyamānāṃ varūthinīm

36

so 'smi vācyas tvayā rājan pūrvam eva samāgame

na yotsye pāṇḍavān saṃkhye nāpi pārṣata sātyakī

37

rutvā tu vacanaṃ tubhyam ācāryasya kṛpasya ca

karṇena sahitaḥ kṛtyaṃ cintayānas tadaiva hi

38

yadi nāhaṃ parityājyo yuvābhyām iha saṃyuge

vikrameṇānurūpeṇa yudhyetāṃ puruṣarṣabhau

39

etac chrutvā vaco bhīṣmaḥ prahasan vai muhur muhuḥ

abravīt tanayaṃ tubhyaṃ krodhād udvṛtya cakṣuṣī

40

bahuśo hi mayā rājaṃs tathyam uktaṃ hitaṃ vacaḥ

ajeyāḥ pāṇḍavā yuddhe devair api sa vāsavai

41

yat tu śakyaṃ mayā kartuṃ vṛddhenādya nṛpottama

kariṣyāmi yathāśakti prekṣedānīṃ sa bāndhava

42

adya pāṇḍusutān sarvān sa sainyān saha bandhubhiḥ

miṣato vārayiṣyāmi sarvalokasya paśyata

43

evam ukte tu bhīṣmeṇa putrās tava janeśvara

dadhmuḥ śaṅkhān mudā yuktā bherīś ca jaghnire bhṛśam

44

pāṇḍavāpi tato rājañ śrutvā taṃ ninadaṃ mahat

dadhmuḥ śaṅkhāṃś ca bherīś ca murajāṃś ca vyanādayan
apostolic bible polyglot| apostolic bible polyglot
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 54