Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 72

Book 6. Chapter 72

The Mahabharata In Sanskrit


Book 6

Chapter 72

1

धृतराष्ट्र उवाच

एवं बहुगुणं सैन्यम एवं बहुविधं परम

वयूढम एवं यथाशास्त्रम अमॊघं चैव संजय

2

पुष्टम अस्माकम अत्यन्तम अभिकामं च नः सदा

परह्वम अव्यसनॊपेतं पुरस्ताद दृष्टविक्रमम

3

नातिवृद्धम अबालं च न कृशं न च पीवरम

लघुवृत्तायतप्रायं सारगात्रम अनामयम

4

आत्तसंनाहशस्त्रं च बहुशस्त्रपरिग्रहम

असियुद्धे नियुद्धे च गदायुद्धे च कॊविदम

5

परासर्ष्टितॊमरेष्व आजौ परिघेष्व आयसेषु च

भिण्डिपालेषु शक्तीषु मुसलेषु च सर्वशः

6

कम्पनेषु च चापेषु कणपेषु च सर्वशः

कषेपणीषु च चित्रासु मुष्टियुद्धेषु कॊविदम

7

अपरॊक्षं च विद्यासु वयायामेषु कृतश्रमम

शस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम

8

आरॊहे पर्यवस्कन्दे सरणे सान्तरप्लुते

सम्यक्प्रहरणे याने वयपयाने च कॊविदम

9

नागाश्वरथयानेषु बहुशः सुपरीक्षितम

परीक्ष्य च यथान्यायं वेतनेनॊपपादितम

10

न गॊष्ठ्या नॊपचारेण न च बन्धुनिमित्ततः

न सौहृदबलैश चापि नाकुलीनपरिग्रहैः

11

समृद्धजनम आर्यं च तुष्टसत्कृतबान्धवम

कृतॊपकारभूयिष्ठं यशस्वि च मनस्वि च

12

सजयैश च नरैर मुख्यैर बहुशॊ मुख्यकर्मभिः

लॊकपालॊपमैस तात पालितं लॊकविश्रुतैः

13

बहुभिः कषत्रियैर गुप्तं पृथिव्यां लॊकसंमतैः

अस्मान अभिगतैः कामात सबलैः सपदानुगैः

14

महॊदधिम इवापूर्णम आपगाभिः समन्ततः

अपक्षैः पक्षसंकाशै रथैर नागैश च संवृतम

15

नानायॊधजलं भीमं वाहनॊर्मितरङ्गिणम

कषेपण्यसिगदाशक्तिशरप्राससमाकुलम

16

धवजभूषणसंबाधं रत्नपट्टेन संचितम

वाहनैः परिसर्पद्भिर वायुवेगविकम्पितम

17

अपारम इव गर्जन्तं सागरप्रतिमं महत

दरॊणभीष्माभिसंगुप्तं गुप्तं च कृतवर्मणा

18

कृपदुःशासनाभ्यां च जयद्रथमुखैस तथा

भगदत्तविकर्णाभ्यां दरौणिसौबलबाह्लिकैः

19

गुप्तं परवीरैर लॊकस्य सारवद्भिर महात्मभिः

यद अहन्यत संग्रामे दिष्टम एतत पुरातनम

20

नैतादृशं समुद्यॊगं दृष्टवन्तॊ ऽथ मानुषाः

ऋषयॊ वा महाभागाः पुराणा भुवि संजय

21

ईदृशॊ हि बलौघस तु युक्तः शस्त्रास्त्रसंपदा

वध्यते यत्र संग्रामे किम अन्यद भागधेयतः

22

विपरीतम इदं सर्वं परतिभाति सम संजय

यत्रेदृशं बलं घॊरं नातरद युधि पाण्डवान

23

अथ वा पाण्डवार्थाय देवास तत्र समागताः

युध्यन्ते मामकं सैन्यं यद अवध्यन्त संजय

24

उक्तॊ हि विदुरेणेह हितं पथ्यं च संजय

न च गृह्णाति तन मन्दः पुत्रॊ दुर्यॊधनॊ मम

25

तस्य मन्ये मतिः पूर्वं सर्वज्ञस्य महात्मनः

आसीद यथागतं तात येन दृष्टम इदं पुरा

26

अथ वा भाव्यम एवं हि संजयैतेन सर्वथा

पुरा धात्रा यथा सृष्टं तत तथा न तद अन्यथा

1

dhṛtarāṣṭra uvāca

evaṃ bahuguṇaṃ sainyam evaṃ bahuvidhaṃ param

vyūḍham evaṃ yathāśāstram amoghaṃ caiva saṃjaya

2

puṣṭam asmākam atyantam abhikāmaṃ ca naḥ sadā

prahvam avyasanopetaṃ purastād dṛṣṭavikramam

3

nātivṛddham abālaṃ ca na kṛśaṃ na ca pīvaram

laghuvṛttāyataprāyaṃ sāragātram anāmayam

4

ttasaṃnāhaśastraṃ ca bahuśastraparigraham

asiyuddhe niyuddhe ca gadāyuddhe ca kovidam

5

prāsarṣṭitomareṣv ājau parigheṣv āyaseṣu ca

bhiṇḍipāleṣu śaktīṣu musaleṣu ca sarvaśa

6

kampaneṣu ca cāpeṣu kaṇapeṣu ca sarvaśaḥ

kṣepaṇīṣu ca citrāsu muṣṭiyuddheṣu kovidam

7

aparokṣaṃ ca vidyāsu vyāyāmeṣu kṛtaśramam

śastragrahaṇavidyāsu sarvāsu pariniṣṭhitam

8

rohe paryavaskande saraṇe sāntaraplute

samyakpraharaṇe yāne vyapayāne ca kovidam

9

nāgāśvarathayāneṣu bahuśaḥ suparīkṣitam

parīkṣya ca yathānyāyaṃ vetanenopapāditam

10

na goṣṭhyā nopacāreṇa na ca bandhunimittataḥ

na sauhṛdabalaiś cāpi nākulīnaparigrahai

11

samṛddhajanam āryaṃ ca tuṣṭasatkṛtabāndhavam

kṛtopakārabhūyiṣṭhaṃ yaśasvi ca manasvi ca

12

sajayaiś ca narair mukhyair bahuśo mukhyakarmabhiḥ

lokapālopamais tāta pālitaṃ lokaviśrutai

13

bahubhiḥ kṣatriyair guptaṃ pṛthivyāṃ lokasaṃmataiḥ

asmān abhigataiḥ kāmāt sabalaiḥ sapadānugai

14

mahodadhim ivāpūrṇam āpagābhiḥ samantataḥ

apakṣaiḥ pakṣasaṃkāśai rathair nāgaiś ca saṃvṛtam

15

nānāyodhajalaṃ bhīmaṃ vāhanormitaraṅgiṇam

kṣepaṇyasigadāśaktiśaraprāsasamākulam

16

dhvajabhūṣaṇasaṃbādhaṃ ratnapaṭṭena saṃcitam

vāhanaiḥ parisarpadbhir vāyuvegavikampitam

17

apāram iva garjantaṃ sāgarapratimaṃ mahat

droṇabhīṣmābhisaṃguptaṃ guptaṃ ca kṛtavarmaṇā

18

kṛpaduḥśāsanābhyāṃ ca jayadrathamukhais tathā

bhagadattavikarṇābhyāṃ drauṇisaubalabāhlikai

19

guptaṃ pravīrair lokasya sāravadbhir mahātmabhiḥ

yad ahanyata saṃgrāme diṣṭam etat purātanam

20

naitādṛśaṃ samudyogaṃ dṛṣṭavanto 'tha mānuṣāḥ

ayo vā mahābhāgāḥ purāṇā bhuvi saṃjaya

21

dṛśo hi balaughas tu yuktaḥ śastrāstrasaṃpadā

vadhyate yatra saṃgrāme kim anyad bhāgadheyata

22

viparītam idaṃ sarvaṃ pratibhāti sma saṃjaya

yatredṛśaṃ balaṃ ghoraṃ nātarad yudhi pāṇḍavān

23

atha vā pāṇḍavārthāya devās tatra samāgatāḥ

yudhyante māmakaṃ sainyaṃ yad avadhyanta saṃjaya

24

ukto hi vidureṇeha hitaṃ pathyaṃ ca saṃjaya

na ca gṛhṇāti tan mandaḥ putro duryodhano mama

25

tasya manye matiḥ pūrvaṃ sarvajñasya mahātmanaḥ

āsīd yathāgataṃ tāta yena dṛṣṭam idaṃ purā

26

atha vā bhāvyam evaṃ hi saṃjayaitena sarvathā

purā dhātrā yathā sṛṣṭaṃ tat tathā na tad anyathā
duty garment steamer| the village labourer the town labourer
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 72