Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 1

Book 7. Chapter 1

The Mahabharata In Sanskrit


Book 7 Chapter 1

1

[ज]

तम अप्रतिमसत्त्वौजॊ बलवीर्यपराक्रमम

हतं देवव्रतं शरुत्वा पाञ्चाल्येन शिखण्डिना

2

धृतराष्ट्रस तदा राजा शॊकव्याकुल चेतनः

किम अचेष्टत विप्रर्षे हते पितरि वीर्यवान

3

तस्य पुत्रॊ हि भगवन भीष्मद्रॊणमुखै रथैः

पराजित्य महेष्वासान पाण्डवान राज्यम इच्छति

4

तस्मिन हते तु भगवन केतौ सर्वधनुष्मता

यद अचेष्टत कौरव्यस तन मे बरूहि दविजॊत्तम

5

[व]

निहतं पितरं शरुत्वा धृतराष्ट्रॊ जनाधिपः

लेभे न शान्तिं कौरव्यश चिन्ताशॊकपरायणः

6

तस्य चिन्तयतॊ दुःखम अनिशं पार्थिवस्य तत

आजगाम विशुद्धात्मा पुनर गावल्गणिस तदा

7

शिबिरात संजयं पराप्तं निशि गानाह्वयं पुरम

आम्बिकेयॊ महाराज धृतराष्ट्रॊ ऽनवपृच्छत

8

शरुवा भीष्मस्य निधनम अप्रहृष्टमना भृशम

पुत्राणां जयम आकाङ्क्षन विललापातुरॊ यथा

9

[धृ]

संसाध्य तु महात्मानं भीष्मं भीमपराक्रमम

किम अकार्षुः परं तात कुरवः कालचॊदिताः

10

तस्मिन विनिहते शूरे दुराधर्षे महौजसि

किं नु सवित कुरवॊ ऽकार्षुर निमग्नाः शॊकसागरे

11

तद उदीर्णं महत सैन्यं तरैलॊक्यस्यापि संजय

भयम उत्पादयेत तीव्रं पाण्डवानां महात्मनाम

12

देवव्रते तु निहते कुरूणाम ऋषभे तदा

यद अकार्षुर नृपतयस तन ममाचक्ष्व संजय

13

[स]

शृणु राजन्न एकमना वचनं बरुवतॊ मम

यत ते पुत्रास तदाकार्षुर हते देवव्रते मृधे

14

निहते तु तदा भीष्मे राजन सत्यपराक्रमे

तावकाः पाण्डवेयाश च पराध्यायन्त पृथक पृथक

15

विस्मिताश च परहृष्टाश च कषत्रधर्मं निशाम्य ते

सवधर्मं निन्दमानाश च परणिपत्य महात्मने

16

शयनं कल्पयाम आसुर भीष्मायामित तेजसे

सॊपधानं नरव्याघ्र शरैः संनतपर्वभिः

17

विधाय रक्षां भीष्माय समाभाष्य परस्परम

अनुमान्य च गाङ्गेयं कृत्वा चापि परदक्षिणम

18

करॊधसंरक्तनयनाः समवेक्ष्य परस्परम

पुनर युद्धाय निर्जग्मुः कषत्रियाः कालचॊदिताः

19

ततस तूर्यनिनादैश च भेरीणां च महास्वनैः

तावकानाम अनीकानि परेषां चापि निर्ययुः

20

वयावृत्ते ऽहनि राजेन्द्र पतिते जाह्नवीसुते

अमर्षवशम आपन्नाः कालॊपहतचेतसः

21

अनादृत्य वचः पथ्यं गाङ्गेयस्य महात्मनः

निर्ययुर भरतश्रेष्ठः शस्त्राण्य आदाय सर्वशः

22

मॊहात तव सपुत्रस्य वधाच छांतनवस्य च

कौरव्या मृत्युसाद भूताः सहिताः सर्वजारभिः

23

अजावय इवागॊपा वने शवापद संकुले

भृशम उद्विग्नमनसॊ हीना देवव्रतेन ते

24

पतिते भरतश्रेष्ठे बभूव कुरु वाहिनी

दयौर इवापेत नक्षत्रा हीनं खम इव वायुना

25

विपन्नसस्येव मही वाक चैवासंस्कृता यथा

आसुरीव यथा सेना निगृहीते पुरा बलौ

26

विधवेव वरारॊहा शुष्कतॊयेव निम्नगा

वृकैर इव वने रुद्धा पृषती हतयूथपा

27

सवाधर्ष हतसिंहेव महती गिरिकन्दरा

भारती भरतश्रेष्ठ पतिते जाह्नवीसुते

28

विष्वग वातहता रुग्णा नौर इवासीन महार्णवे

बलिभिः पाण्डवैर वीरैर लब्धलक्षैर भृशार्दिता

29

सा तदासीद भृशं सेना वयाकुलाश्वरथद्विपा

विषण्णभूयिष्ठ नरा कृपणा दरष्टुम आबभौ

30

तस्यां तरस्ता नृपतयः सैनिकाश च पृथग्विधाः

पाताल इव मज्जन्तॊ हीना देव वतेन ते

कर्णं हि कुरवॊ ऽसमार्षुः स हि देवव्रतॊपमः

31

सर्वशस्त्रभृतां शरेष्ठं रॊचमानम इवातिथिम

बन्धुम आपद गतस्येव तम एवॊपागमन मनः

32

चुक्रुशुः कर्ण कर्णेति तत्र भारत पार्थिवाः

राधेयं हितम अस्माकं सूतपुत्रं तनुत्यजम

33

स हि नायुध्यत तदा दशाहानि महायशाः

सामात्यबन्धुः कर्णॊ वै तम आह्वयत माचिरम

34

भीष्मेण हि महाबाहुः सर्वक्षत्रस्य पश्यतः

रथेषु गण्यमानेषु बलविक्रम शालिषु

संख्यातॊ ऽरधरथः कर्णॊ दविगुणः सन नरर्षभः

35

रथातिरथ संखायां यॊ ऽगरणीः शूर संमतः

पितृवित्ताम्बुदेवेषान अपि यॊ यॊद्धुम उत्सहेत

36

स तु तेनैव कॊपेन राजन गाङ्गेयम उक्तवान

तवयि जीवति कौरव्य नाहं यॊत्स्ये कथं चन

37

तवया तु पाण्डवेयेषु निहतेषु महामृधे

दुर्यॊधनम अनुज्ञाप्य वनं यास्यामि कौरव

38

पाण्डवैर वा हते भीष्मे तवयि सवर्गम उपेयुषि

हन्तास्म्य एकरथेनैव कृत्स्नान यान मन्यसे रथान

39

एवम उक्त्वा महाराज दशाहानि महायशाः

नायुध्यत ततः कर्णः पुत्रस्य तव संमते

40

भीष्मः समरविक्रान्तः पाण्डवेयस्य पार्थिव

जघान समरे यॊधान असंख्येयपराक्रमः

41

तस्मिंस तु निहते शूरे सत्यसंधे महौजसि

तवत्सुताः कर्णम अस्मार्षुस तर्तुकामा इव पलवम

42

तावकास तव पुत्राश च सहिताः सर्वराजभिः

का कर्ण इति चाक्रन्दन कालॊ ऽयम इति चाब्रुवन

43

जामदग्न्याभ्यनुज्ञातम अस्त्रे दुर्वार पौरुषम

अगमन नॊ मनःकर्णं बन्धुम आत्ययिकेष्व इव

44

स हि शक्तॊ रणे राजंस तरातुम अस्मान महाभयात

तरिदशान इव गॊविन्दः सततं सुमहाभयात

45

[व]

तथा कर्णं युधि वरं कीर्तयन्तं पुनः पुनः

आशीविषवद उच्छ्वस्य धृतराष्ट्रॊ ऽबरवीद इदम

46

यत तद वैकर्तनं कर्णम अगमद वॊ मनस तदा

अप्य अपश्यत राधेयं सूतपुत्रं तनुत्यजम

47

अपि तन न मृषाकार्षीद युधि सत्यपराक्रमः

संभ्रान्तानां तदार्तानां तरस्तानां तराणम इच्छताम

48

अपि तत पूरयां चक्रे धनुर्धर वरॊ युधि

यत तद विनिहते भीष्मे कौरवाणाम अपावृतम

49

तत खण्डं पूरयाम आस परेषाम आदधद भयम

कृतवान मम पुत्राणां जयाशां सफलाम अपि

1

[j]

tam apratimasattvaujo balavīryaparākramam

hataṃ devavrataṃ śrutvā pāñcālyena śikhaṇḍinā

2

dhṛtarāṣṭras tadā rājā śokavyākula cetanaḥ

kim aceṣṭata viprarṣe hate pitari vīryavān

3

tasya putro hi bhagavan bhīṣmadroṇamukhai rathaiḥ

parājitya maheṣvāsān pāṇḍavān rājyam icchati

4

tasmin hate tu bhagavan ketau sarvadhanuṣmatā

yad aceṣṭata kauravyas tan me brūhi dvijottama

5

[v]

nihataṃ pitaraṃ śrutvā dhṛtarāṣṭro janādhipaḥ

lebhe na śāntiṃ kauravyaś cintāśokaparāyaṇa

6

tasya cintayato duḥkham aniśaṃ pārthivasya tat

ājagāma viśuddhātmā punar gāvalgaṇis tadā

7

ibirāt saṃjayaṃ prāptaṃ niśi gānāhvayaṃ puram

āmbikeyo mahārāja dhṛtarāṣṭro 'nvapṛcchata

8

ruvā bhīṣmasya nidhanam aprahṛṣṭamanā bhṛśam

putrāṇāṃ jayam ākāṅkṣan vilalāpāturo yathā

9

[dhṛ]

saṃsādhya tu mahātmānaṃ bhīṣmaṃ bhīmaparākramam

kim akārṣuḥ paraṃ tāta kuravaḥ kālacoditāḥ

10

tasmin vinihate śūre durādharṣe mahaujasi

kiṃ nu svit kuravo 'kārṣur nimagnāḥ śokasāgare

11

tad udīrṇaṃ mahat sainyaṃ trailokyasyāpi saṃjaya

bhayam utpādayet tīvraṃ pāṇḍavānāṃ mahātmanām

12

devavrate tu nihate kurūṇām ṛṣabhe tadā

yad akārṣur nṛpatayas tan mamācakṣva saṃjaya

13

[s]

śṛ
u rājann ekamanā vacanaṃ bruvato mama

yat te putrās tadākārṣur hate devavrate mṛdhe

14

nihate tu tadā bhīṣme rājan satyaparākrame

tāvakāḥ pāṇḍaveyāś ca prādhyāyanta pṛthak pṛthak

15

vismitāś ca prahṛṣṭāś ca kṣatradharmaṃ niśāmya te

svadharmaṃ nindamānāś ca praṇipatya mahātmane

16

ayanaṃ kalpayām āsur bhīṣmāyāmita tejase

sopadhānaṃ naravyāghra śaraiḥ saṃnataparvabhi

17

vidhāya rakṣāṃ bhīṣmāya samābhāṣya parasparam

anumānya ca gāṅgeyaṃ kṛtvā cāpi pradakṣiṇam

18

krodhasaṃraktanayanāḥ samavekṣya parasparam

punar yuddhāya nirjagmuḥ kṣatriyāḥ kālacoditāḥ

19

tatas tūryaninādaiś ca bherīṇāṃ ca mahāsvanaiḥ

tāvakānām anīkāni pareṣāṃ cāpi niryayu

20

vyāvṛtte 'hani rājendra patite jāhnavīsute

amarṣavaśam āpannāḥ kālopahatacetasa

21

anādṛtya vacaḥ pathyaṃ gāṅgeyasya mahātmanaḥ

niryayur bharataśreṣṭhaḥ śastrāṇy ādāya sarvaśa

22

mohāt tava saputrasya vadhāc chāṃtanavasya ca

kauravyā mṛtyusād bhūtāḥ sahitāḥ sarvajārabhi

23

ajāvaya ivāgopā vane śvāpada saṃkule

bhṛśam udvignamanaso hīnā devavratena te

24

patite bharataśreṣṭhe babhūva kuru vāhinī

dyaur ivāpeta nakṣatrā hīnaṃ kham iva vāyunā

25

vipannasasyeva mahī vāk caivāsaṃskṛtā yathā

āsurīva yathā senā nigṛhīte purā balau

26

vidhaveva varārohā śuṣkatoyeva nimnagā

vṛkair iva vane ruddhā pṛṣatī hatayūthapā

27

svādharṣa hatasiṃheva mahatī girikandarā

bhāratī bharataśreṣṭha patite jāhnavīsute

28

viṣvag vātahatā rugṇā naur ivāsīn mahārṇave

balibhiḥ pāṇḍavair vīrair labdhalakṣair bhṛśārditā

29

sā tadāsīd bhṛśaṃ senā vyākulāśvarathadvipā

viṣaṇṇabhūyiṣṭha narā kṛpaṇā draṣṭum ābabhau

30

tasyāṃ trastā nṛpatayaḥ sainikāś ca pṛthagvidhāḥ

pātāla iva majjanto hīnā deva vatena te

karṇaṃ hi kuravo 'smārṣuḥ sa hi devavratopama

31

sarvaśastrabhṛtāṃ śreṣṭhaṃ rocamānam ivātithim

bandhum āpad gatasyeva tam evopāgaman mana

32

cukruśuḥ karṇa karṇeti tatra bhārata pārthivāḥ

rādheyaṃ hitam asmākaṃ sūtaputraṃ tanutyajam

33

sa hi nāyudhyata tadā daśāhāni mahāyaśāḥ

sāmātyabandhuḥ karṇo vai tam āhvayata māciram

34

bhīṣmeṇa hi mahābāhuḥ sarvakṣatrasya paśyataḥ

ratheṣu gaṇyamāneṣu balavikrama śāliṣu

saṃkhyāto 'rdharathaḥ karṇo dviguṇaḥ san nararṣabha

35

rathātiratha saṃkhāyāṃ yo 'graṇīḥ śra saṃmataḥ

pitṛvittāmbudeveṣān api yo yoddhum utsahet

36

sa tu tenaiva kopena rājan gāṅgeyam uktavān

tvayi jīvati kauravya nāhaṃ yotsye kathaṃ cana

37

tvayā tu pāṇḍaveyeṣu nihateṣu mahāmṛdhe

duryodhanam anujñāpya vanaṃ yāsyāmi kaurava

38

pāṇḍavair vā hate bhīṣme tvayi svargam upeyuṣi

hantāsmy ekarathenaiva kṛtsnān yān manyase rathān

39

evam uktvā mahārāja daśāhāni mahāyaśāḥ

nāyudhyata tataḥ karṇaḥ putrasya tava saṃmate

40

bhīṣmaḥ samaravikrāntaḥ pāṇḍaveyasya pārthiva

jaghāna samare yodhān asaṃkhyeyaparākrama

41

tasmiṃs tu nihate śūre satyasaṃdhe mahaujasi

tvatsutāḥ karṇam asmārṣus tartukāmā iva plavam

42

tāvakās tava putrāś ca sahitāḥ sarvarājabhiḥ

kā karṇa iti cākrandan kālo 'yam iti cābruvan

43

jāmadagnyābhyanujñātam astre durvāra pauruṣam

agaman no manaḥkarṇaṃ bandhum ātyayikeṣv iva

44

sa hi śakto raṇe rājaṃs trātum asmān mahābhayāt

tridaśān iva govindaḥ satataṃ sumahābhayāt

45

[v]

tathā karṇaṃ yudhi varaṃ kīrtayantaṃ punaḥ puna

āś
viṣavad ucchvasya dhṛtarāṣṭro 'bravīd idam

46

yat tad vaikartanaṃ karṇam agamad vo manas tadā

apy apaśyata rādheyaṃ sūtaputraṃ tanutyajam

47

api tan na mṛṣākārṣīd yudhi satyaparākramaḥ

saṃbhrāntānāṃ tadārtānāṃ trastānāṃ trāṇam icchatām

48

api tat pūrayāṃ cakre dhanurdhara varo yudhi

yat tad vinihate bhīṣme kauravāṇām apāvṛtam

49

tat khaṇḍaṃ pūrayām āsa pareṣām ādadhad bhayam

kṛtavān mama putrāṇāṃ jayāśāṃ saphalām api
antwerp polyglot bible| antwerp polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 1