Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 113

Book 7. Chapter 113

The Mahabharata In Sanskrit


Book 7

Chapter 113

1

[धृ]

महान अपनयः सूत ममैवात्र विशेषतः

स इदानीम अनुप्राप्तॊ मन्ये संजय शॊचतः

2

यद गतं तद्गतम इति ममासीन मनसि सथितम

इदानीम अत्र किं कार्यं परकरिष्यामि संजय

3

यथा तव एष कषयॊ वृत्तॊ ममापनय संभवः

वीराणां तन ममाचक्ष्व सथिरी भूतॊ ऽसमि संजय

4

[स]

कर्ण भीमौ महाराज पराक्रान्तौ महाहवे

बाणवर्षाण्य अवर्षेतां वृष्टिमन्ताव इवाम्बुदौ

5

भीम नामाङ्किता बाणाः सवर्णपुङ्खाः शिलाशिताः

विविशुः कर्णम आसाद्य भिन्दन्त इव जीवितम

6

तथैव कर्ण निर्मुक्तैः स विषैर इव पन्नगैः

अकीर्यत रणे भीमः शतशॊ ऽथ सहस्रशः

7

तयॊः शरैर महाराज संपतद्भिः समन्ततः

बभूव तव सैन्यानां संक्षॊभः सागरॊपमः

8

भीमचापच्युतैर बाणैस तव सैन्यम अरिंदम

अवध्यत चमूमध्ये घॊरैर आशीविषॊपमैः

9

वारणैः पतितै राजन वाजिभिश च नरैः सह

अदृश्यत मही कीर्णा वातनुन्नैर दरुमैर इव

10

ते वध्यमानाः समरे भीमचापच्युतैः शरैः

दराद्रवंस तावका यॊधाः किम एतद इति चाब्रुवन

11

ततॊ वयुदस्तं तत सैन्यं सिन्धुसौवीरकौरवम

परॊत्सारितं महावेगैः कर्ण पाण्डवयॊः शरैः

12

ते शरातुर भूयिष्ठा हताश्वनरवाहनाः

उत्सृज्य कर्णं भीमं च पराद्रवन सर्वतॊदिशम

13

नूनं पार्थार्थम एवास्मान मॊहयन्ति दिवौकसः

यत कर्ण भीम परभवैर वध्यते नॊ बलं शरैः

14

एवं बरुवन्तॊ यॊधास ते तावका भयपीडिताः

शरपातं समुत्सृज्य सथिता युद्धदिदृक्षवः

15

ततः परावर्तत नदी घॊररूपा महाहवे

बभूव च विशेषेण भीरूणां भयवर्धिनी

16

वारणाश्वमनुष्याणां रुधिरौघसमुद्भवा

संवृता गतसत्त्वैश च मनुष्यगजवाजिभिः

17

सानुकर्ष पताकैश च दविपाश्वरथभूषणैः

सयन्दनैर अपविद्धैश च भग्नचक्राक्ष कूबरैः

18

जातरूपपरिष्कारैर धनुर्भिः सुमहाधनैः

सुवर्णपुङ्खैर इषुभिर नाराचैश च सहस्रशः

19

कर्ण पाण्डव निर्मुक्तैर निर्मुक्तैर इव पन्नगैः

परासतॊमर संघातैः खड्गैश च सपरश्वधैः

20

सुवर्णविकृतैश चापि गदामुसलपट्टिशैः

वज्रैश च विविधाकारैः शक्तिभिः परिघैर अपि

शतघ्नीभिश च चित्राभिर बभौ भारत मेदिनी

21

कनकाङ्गद केयूरैः कुण्डलैर मणिभिः शुभैः

तनुत्रैः स तरत्रैश च हारैर निष्कैश च भारत

22

वस्त्रैश छत्रैश च विध्वस्तैश चामरा वयजनैर अपि

जगाश्वमौनजिर भिन्नैः शस्त्रैः सयन्दनभूषणैः

23

तैस तैश च विविधैर भावैस तत्र तत्र वसुंधरा

पतितैर अपविद्धैश च संबभौ दयौर इव गरहैः

24

अचिन्त्यम अद्भुतं चैव तयॊः कर्मातिमानुषम

दृष्ट्वा चारणसिद्धानां विस्मयः समपद्यत

25

अग्नेर वायुसहायस्य गतिः कक्ष इवाहवे

आसीद भीम सहायस्य रौद्रम आधिरथेर गतम

निपातितध्वजरथं हतवाजि नरद्विपम

26

गजाभ्यां संप्रयुक्ताभ्याम आसीन नडवनं यथा

तथा भूतं महत सैन्यम आसीद भारत संयुगे

विमर्दः कर्ण भीमाभ्याम आसीच च परमॊ रणे

1

[dhṛ]

mahān apanayaḥ sūta mamaivātra viśeṣataḥ

sa idānīm anuprāpto manye saṃjaya śocata

2

yad gataṃ tadgatam iti mamāsīn manasi sthitam

idānīm atra kiṃ kāryaṃ prakariṣyāmi saṃjaya

3

yathā tv eṣa kṣayo vṛtto mamāpanaya saṃbhavaḥ

vīrāṇāṃ tan mamācakṣva sthirī bhūto 'smi saṃjaya

4

[s]

karṇa bhīmau mahārāja parākrāntau mahāhave

bāṇavarṣāṇy avarṣetāṃ vṛṣṭimantāv ivāmbudau

5

bhīma nāmāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ

viviśuḥ karṇam āsādya bhindanta iva jīvitam

6

tathaiva karṇa nirmuktaiḥ sa viṣair iva pannagaiḥ

akīryata raṇe bhīmaḥ śataśo 'tha sahasraśa

7

tayoḥ śarair mahārāja saṃpatadbhiḥ samantataḥ

babhūva tava sainyānāṃ saṃkṣobhaḥ sāgaropama

8

bhīmacāpacyutair bāṇais tava sainyam ariṃdama

avadhyata camūmadhye ghorair āśīviṣopamai

9

vāraṇaiḥ patitai rājan vājibhiś ca naraiḥ saha

adṛśyata mahī kīrṇā vātanunnair drumair iva

10

te vadhyamānāḥ samare bhīmacāpacyutaiḥ śaraiḥ

drādravaṃs tāvakā yodhāḥ kim etad iti cābruvan

11

tato vyudastaṃ tat sainyaṃ sindhusauvīrakauravam

protsāritaṃ mahāvegaiḥ karṇa pāṇḍavayoḥ śarai

12

te śarātura bhūyiṣṭhā hatāśvanaravāhanāḥ

utsṛjya karṇaṃ bhīmaṃ ca prādravan sarvatodiśam

13

nūnaṃ pārthārtham evāsmān mohayanti divaukasaḥ

yat karṇa bhīma prabhavair vadhyate no balaṃ śarai

14

evaṃ bruvanto yodhās te tāvakā bhayapīḍitāḥ

arapātaṃ samutsṛjya sthitā yuddhadidṛkṣava

15

tataḥ prāvartata nadī ghorarūpā mahāhave

babhūva ca viśeṣeṇa bhīrūṇāṃ bhayavardhinī

16

vāraṇāśvamanuṣyāṇāṃ rudhiraughasamudbhavā

saṃvṛtā gatasattvaiś ca manuṣyagajavājibhi

17

sānukarṣa patākaiś ca dvipāśvarathabhūṣaṇaiḥ

syandanair apaviddhaiś ca bhagnacakrākṣa kūbarai

18

jātarūpapariṣkārair dhanurbhiḥ sumahādhanaiḥ

suvarṇapuṅkhair iṣubhir nārācaiś ca sahasraśa

19

karṇa pāṇḍava nirmuktair nirmuktair iva pannagaiḥ

prāsatomara saṃghātaiḥ khaḍgaiś ca saparaśvadhai

20

suvarṇavikṛtaiś cāpi gadāmusalapaṭṭiśaiḥ

vajraiś ca vividhākāraiḥ śaktibhiḥ parighair api

śataghnībhiś ca citrābhir babhau bhārata medinī

21

kanakāṅgada keyūraiḥ kuṇḍalair maṇibhiḥ śubhaiḥ

tanutraiḥ sa taratraiś ca hārair niṣkaiś ca bhārata

22

vastraiś chatraiś ca vidhvastaiś cāmarā vyajanair api

jagāśvamaunajir bhinnaiḥ śastraiḥ syandanabhūṣaṇai

23

tais taiś ca vividhair bhāvais tatra tatra vasuṃdharā

patitair apaviddhaiś ca saṃbabhau dyaur iva grahai

24

acintyam adbhutaṃ caiva tayoḥ karmātimānuṣam

dṛṣṭvā cāraṇasiddhānāṃ vismayaḥ samapadyata

25

agner vāyusahāyasya gatiḥ kakṣa ivāhave

āsīd bhīma sahāyasya raudram ādhirather gatam

nipātitadhvajarathaṃ hatavāji naradvipam

26

gajābhyāṃ saṃprayuktābhyām āsīn naḍavanaṃ yathā

tathā bhūtaṃ mahat sainyam āsīd bhārata saṃyuge

vimardaḥ karṇa bhīmābhyām āsīc ca paramo raṇe
anskrit veda| anskrit veda
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 113