Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 133

Book 7. Chapter 133

The Mahabharata In Sanskrit


Book 7

Chapter 133

1

[स]

उदीर्यमाणं तद दृष्ट्वा पाण्डवानां महद बलम

अविषह्यं च मन्वानः कर्णं दुर्यॊधनॊ ऽबरवीत

2

अयं स कालः संप्राप्तॊ मित्राणां मित्रवत्सल

तरायस्व समरे कर्ण सर्वान यॊधान महाबल

3

पाञ्चालैर मत्स्यकैकेयैः पाण्डवैश च महारथैः

वृतान समन्तात संक्रुद्धैर निःश्वसद्भिर इवॊरगैः

4

एते नदन्ति संहृष्टाः पाण्डवा जितकाशिनः

शक्रॊपमाश च बहवः पाञ्चालानां रथव्रजाः

5

[कर्ण]

परित्रातुम इह पराप्तॊ यदि पार्थ पुरंदरः

तम अप्य आशु पराजित्य ततॊ हन्तास्मि पाण्डवम

6

सत्यं ते परतिजानामि समाश्वसिहि भारत

हन्तास्मि पाण्डुतनयान पाञ्चालांश च समागतान

7

जयं ते परतिजानामि वासवस्येव पावकिः

परियं तव मया कार्यम इति जीवामि पार्थिव

8

सर्वेषाम एव पार्थानां फल्गुनॊ बलवत्तरः

तस्यामॊघां विमॊक्ष्यामि शक्तिं शक्र विनिर्मिताम

9

तस्मिन हते महेष्वासे भरातरस तस्य मानद

तव वश्या भविष्यन्ति वनं यास्यन्ति वा पुनः

10

मयि जीवति कौरव्य विषादं मा कृथाः कव चित

अहं जेष्यामि समरे सहितान सर्वपाण्डवान

11

पाञ्चालान केकयांश चैव वृष्णींश चापि समागतान

बाणौघैः शकलीकृत्य तव दास्यामि मेदिनीम

12

[स]

एवं बरुवाणं कर्णं तु कृपः शारद्वतॊ ऽबरवीत

समयन्न इव महाबाहुः सुत पुत्रम इदं वचः

13

शॊभनं शॊभनं कर्ण स नाथः कुरुपुंगवः

तवया नाथेन राधेय वचसा यदि सिध्यति

14

बहुशः कत्थसे कर्ण कौरव्यस्य समीपतः

न तु ते विक्रमः कश चिद दृश्यते बलम एव वा

15

समागमः पाण्डुसुतैर दृष्टस ते बहुशॊ युधि

सर्वत्र निर्जितश चासि पाण्डवैः सूतनन्दन

16

हरियमाणे तदा कर्ण गन्धर्वैर धृतराष्ट्रजे

तदायुध्यन्त सैन्यानि तवम एकस तु पलायथाः

17

विराटनगरे चापि समेताः सर्वकौरवाः

पार्थेन निर्जिता युद्धे तवं च कर्ण सहानुजः

18

एकस्याप्य असमर्थस तवं फल्गुनस्य रणाजिरे

कथम उत्सहसे जेतुं सुकृष्णान सर्वपाण्डवान

19

अब्रुवन कर्ण युध्यस्व बहु कत्थसि सूतज

अनुक्त्वा विक्रमेद यस तु तद वै सत्पुरुषव्रतम

20

गर्जित्वा सूतपुत्र तवं शारदाभ्रम इवाजलम

निष्फलॊ दृश्यसे कर्ण तच च राजा न बुध्यते

21

तावद गर्जसि राधेय यावत पार्थं न पश्यसि

पुरा पार्थं हि ते दृष्ट्वा दुर्लभं गर्जितं भवेत

22

तवम अनासाद्य तान बाणान फल्गुनस्य विगर्जसि

पार्थ सायकविद्धस्य दुर्लभं गर्जितं भवेत

23

बाहुभिः कषत्रियाः शूरा वाग्भिः शूरा दविजातयः

धनुषा फल्गुनः शूरः कर्णः शूरॊ मनॊरथैः

24

एवं परुषितस तेन तदा शारद्वतेन सः

कर्णः परहरतां शरेष्ठः कृपं वाक्यम अथाब्रवीत

25

शूरा गर्जन्ति सततं परावृषीव बलाहकाः

फलं चाशु परयच्छन्ति बीजम उप्तम ऋताव इव

26

दॊषम अत्र न पश्यामि शूराणां रणमूर्धनि

तत तद विकत्थमानानां भारं चॊद्वहतां मृधे

27

यं भारं पुरुषॊ वॊढुं मनसा हि वयवस्यति

दैवम अस्य धरुवं तत्र साहाय्यायॊपपद्यते

28

वयवसायद्वितीयॊ ऽहं मनसा भारम उद्वहन

गर्जामि यद्य अहं विप्र तव किं तत्र नश्यति

29

वृथा शूरा न गर्जन्ति स जला इव तॊयदाः

सामर्थ्यम आत्मनॊ जञात्वा ततॊ गर्जन्ति पण्डिताः

30

सॊ ऽहम अद्य रणे यत्तः सहितौ कृष्ण पाण्डवौ

उत्सहे तरसा जेतुं ततॊ गर्जामि गौतम

31

पश्य तवं गर्जितस्यास्य फलं मे विप्र सानुगः

हत्वा पाण्डुसुतान आजौ सह कृष्णान स सात्वतान

दुर्यॊधनाय दास्यामि पृथिवीं हतकण्टकाम

32

[कृप]

मनॊरथप्रलापॊ मे न गराह्यस तव सूतज

यदा कषिपसि वै कृष्णौ धर्मराजं च पाण्डवम

33

धरुवस तत्र जयः कर्ण यत्र युद्धविशारदौ

देवगन्धर्वयक्षाणां मनुष्यॊरगरक्षसाम

दंशितानाम अपि रणे अजेयौ कृष्ण पाण्डवौ

34

बरह्मण्यः सत्यवाग दान्तॊ गुरु दैवतपूजकः

नित्यं धर्मरतश चैव कृतास्त्रश च विशेषतः

धृतिमांश च कृतज्ञश च धर्मपुत्रॊ युधिष्ठिरः

35

भरातरश चास्य बलिनः सर्वास्त्रेषु कृतश्रमाः

गुरुवृत्ति रताः पराज्ञा धर्मनित्या यशस्विनः

36

संबन्धिनश चेन्द्र वीर्याः सवनुरक्ताः परहारिणः

धृष्टद्युम्नः शिखण्डी च दौर्मुखिर जनमेजयः

37

चन्द्र सेनॊ भद्र सेनः कीर्तिधर्मा धरुवॊ धरः

वसु चन्द्रॊ दाम चन्द्रः सिंहचन्द्रः सुवेधनः

38

दरुपदस्य तथा पुत्रा दरुपदश च महास्त्रवित

येषाम अर्थाय संयत्तॊ मत्स्यराजः सहानुगः

39

शतानीकः सुदशनः शरुतानीकः शरुतध्वजः

बलानीकॊ जयानीकॊ जयाश्वॊ रथवाहनः

40

चन्द्रॊदयः कामरथॊ विराट भरातरः शुभाः

यमौ च दरौपदेयाश च राक्षसश च घटॊत्कचः

येषाम अर्थाय युध्यन्ते न तेषां विद्यते कषयः

41

कामं खलु जगत सर्वं स देवासुरमानवम

स यक्षराक्षस गणं स भूतभुजग दविपम

निःशेषम अस्त्रवीर्येण कुर्यातां भीम फल्गुनौ

42

युधिष्ठिरश च पृथिवीं निर्दहेद घॊरचक्षुषा

अप्रमेयबलः शौरिर येषाम अर्थे च दंशितः

कथं तान संयुगे कर्ण जेतुम उत्सहसे परान

43

महान अपनयस तव एष तव नित्यं हि सूतज

यस तवम उत्सहसे यॊद्धुं समरे शौरिणा सह

44

[स]

एवम उक्तस तु राधेयः परहसन भरतर्षभ

अब्रवीच च तदा कर्णॊ गुरुं शारद्वतं कृपम

45

सत्यम उक्तं तवया बरह्मन पाण्डवान परति यद वचः

एते चान्ये च बहवॊ गुणाः पाण्डुसुतेषु वै

46

अजय्याश च रणे पार्था देवैर अपि स वासवैः

स दैत्य यक्षगन्धर्वपिशाचॊरगराक्षसैः

तथापि पार्थाञ जेष्यामि शक्त्या वासव दत्तया

47

ममाप्य अमॊघा दत्तेयं शक्तिः शक्रेण वै दविज

एतया निहनिष्यामि सव्यसाचिनम आहवे

48

हते तु पाण्डवे कृष्णॊ भरातरश चास्य सॊदराः

अनर्जुना न शक्ष्यन्ति महीं भॊक्तुं कथं चन

49

तेषु नष्टेषु सर्वेषु पृथिवीयं ससागरा

अयत्नात कौरवेयस्य वशे सथास्यति गौतम

50

सुनीतैर इह सर्वार्थाः सिध्यन्ते नात्र संशयः

एतम अर्थम अहं जञात्वा ततॊ गर्जामि गौतम

51

तवं तु वृद्धश च विप्रश च अशक्तश चापि संयुगे

कृतस्नेहश च पार्थेषु मॊहान माम अवमन्यसे

52

यद्य एवं वक्ष्यसे भूयॊ माम अप्रियम इह दविज

ततस ते खड्गम उद्यम्य जिह्वां छेत्स्यामि दुर्मते

53

यच चापि पाण्डवान विप्र सतॊतुम इच्छसि संयुगे

भीषयन सर्वसैन्यानि कौरवेयाणि दुर्मते

अत्रापि शृणु मे वाक्यं यथावद गदतॊ दविज

54

दुर्यॊधनश च दरॊणश च शकुनिर दुर्मुखॊ जयः

दुःशासनॊ वृषसेनॊ मद्रराजस तवम एव च

सॊमदत्तश च भूरिश च तथा दरौणिर विविंशतिः

55

तिष्ठेयुर दंशिता यत्र सर्वे युद्धविशारदाः

जयेद एतान रणे कॊ नु शक्रतुल्यबलॊ ऽपय अरिः

56

शूराश च हि कृतास्त्राश च बलिनः सवर्गलिप्सवः

धर्मज्ञा युद्धकुशला हन्युर युद्धे सुरान अपि

57

एते सथास्यन्ति संग्रामे पाण्डवानां वधार्थिनः

जयम आकाङ्क्षमाणा हि कौरवेयस्य दंशिताः

58

दैवायत्तम अहं मन्ये जयं सुबलिनाम अपि

यत्र भीष्मॊ महाबाहुः शेते शरशताचितः

59

विकर्णश चित्रसेनश च बाह्लीकॊ ऽथ जयद्रथः

भूरिश्रवा जयश चैव जलसंधः सुदक्षिणः

60

शलश च रथिनां शरेष्ठॊ भगदत्तश च वीर्यवान

एते चान्ये च राजानॊ देवैर अपि सुदुर्जयाः

61

निहताः समरे शूराः पाण्डवैर बलवत्तराः

किम अन्यद दैवसंयॊगान मन्यसे पुरुषाधम

62

यांश च तान सतौषि सततं दुर्यॊधन रिपून दविज

तेषाम अपि हताः शूराः शतशॊ ऽतः सहस्रशः

63

कषीयन्ते सर्वसैन्यानि कुरूणां पाण्डवैः सह

परभावं नात्र पश्यामि पाण्डवानां कथं चन

64

यांस तान बलवतॊ नित्यं मन्यसे तवं दविजाधम

यतिष्ये ऽहं यथाशक्ति यॊद्धुं तैः सह संयुगे

दुर्यॊधनहितार्थाय जयॊ दैवे परतिष्ठितः

1

[s]

udīryamāṇaṃ tad dṛṣṭvā pāṇḍavānāṃ mahad balam

aviṣahyaṃ ca manvānaḥ karṇaṃ duryodhano 'bravīt

2

ayaṃ sa kālaḥ saṃprāpto mitrāṇāṃ mitravatsala

trāyasva samare karṇa sarvān yodhān mahābala

3

pāñcālair matsyakaikeyaiḥ pāṇḍavaiś ca mahārathaiḥ

vṛtān samantāt saṃkruddhair niḥśvasadbhir ivoragai

4

ete nadanti saṃhṛṣṭāḥ pāṇḍavā jitakāśinaḥ

śakropamāś ca bahavaḥ pāñcālānāṃ rathavrajāḥ

5

[karṇa]

paritrātum iha prāpto yadi pārtha puraṃdaraḥ

tam apy āśu parājitya tato hantāsmi pāṇḍavam

6

satyaṃ te pratijānāmi samāśvasihi bhārata

hantāsmi pāṇḍutanayān pāñcālāṃś ca samāgatān

7

jayaṃ te pratijānāmi vāsavasyeva pāvakiḥ

priyaṃ tava mayā kāryam iti jīvāmi pārthiva

8

sarveṣām eva pārthānāṃ phalguno balavattaraḥ

tasyāmoghāṃ vimokṣyāmi śaktiṃ śakra vinirmitām

9

tasmin hate maheṣvāse bhrātaras tasya mānada

tava vaśyā bhaviṣyanti vanaṃ yāsyanti vā puna

10

mayi jīvati kauravya viṣādaṃ mā kṛthāḥ kva cit

ahaṃ jeṣyāmi samare sahitān sarvapāṇḍavān

11

pāñcālān kekayāṃś caiva vṛṣṇīṃś cāpi samāgatān

bāṇaughaiḥ śakalīkṛtya tava dāsyāmi medinīm

12

[s]

evaṃ bruvāṇaṃ karṇaṃ tu kṛpaḥ śāradvato 'bravīt

smayann iva mahābāhuḥ suta putram idaṃ vaca

13

obhanaṃ śobhanaṃ karṇa sa nāthaḥ kurupuṃgavaḥ

tvayā nāthena rādheya vacasā yadi sidhyati

14

bahuśaḥ katthase karṇa kauravyasya samīpataḥ

na tu te vikramaḥ kaś cid dṛśyate balam eva vā

15

samāgamaḥ pāṇḍusutair dṛṣṭas te bahuśo yudhi

sarvatra nirjitaś cāsi pāṇḍavaiḥ sūtanandana

16

hriyamāṇe tadā karṇa gandharvair dhṛtarāṣṭraje

tadāyudhyanta sainyāni tvam ekas tu palāyathāḥ

17

virāṭanagare cāpi sametāḥ sarvakauravāḥ

pārthena nirjitā yuddhe tvaṃ ca karṇa sahānuja

18

ekasyāpy asamarthas tvaṃ phalgunasya raṇājire

katham utsahase jetuṃ sukṛṣṇn sarvapāṇḍavān

19

abruvan karṇa yudhyasva bahu katthasi sūtaja

anuktvā vikramed yas tu tad vai satpuruṣavratam

20

garjitvā sūtaputra tvaṃ śāradābhram ivājalam

niṣphalo dṛśyase karṇa tac ca rājā na budhyate

21

tāvad garjasi rādheya yāvat pārthaṃ na paśyasi

purā pārthaṃ hi te dṛṣṭvā durlabhaṃ garjitaṃ bhavet

22

tvam anāsādya tān bāṇān phalgunasya vigarjasi

pārtha sāyakaviddhasya durlabhaṃ garjitaṃ bhavet

23

bāhubhiḥ kṣatriyāḥ śūrā vāgbhiḥ śūrā dvijātayaḥ

dhanuṣā phalgunaḥ śūraḥ karṇaḥ śūro manorathai

24

evaṃ paruṣitas tena tadā śāradvatena saḥ

karṇaḥ praharatāṃ śreṣṭhaḥ kṛpaṃ vākyam athābravīt

25

ś
rā garjanti satataṃ prāvṛṣīva balāhakāḥ

phalaṃ cāśu prayacchanti bījam uptam ṛtāv iva

26

doṣam atra na paśyāmi śūrāṇāṃ raṇamūrdhani

tat tad vikatthamānānāṃ bhāraṃ codvahatāṃ mṛdhe

27

yaṃ bhāraṃ puruṣo voḍhuṃ manasā hi vyavasyati

daivam asya dhruvaṃ tatra sāhāyyāyopapadyate

28

vyavasāyadvitīyo 'haṃ manasā bhāram udvahan

garjāmi yady ahaṃ vipra tava kiṃ tatra naśyati

29

vṛthā śūrā na garjanti sa jalā iva toyadāḥ

sāmarthyam ātmano jñātvā tato garjanti paṇḍitāḥ

30

so 'ham adya raṇe yattaḥ sahitau kṛṣṇa pāṇḍavau

utsahe tarasā jetuṃ tato garjāmi gautama

31

paśya tvaṃ garjitasyāsya phalaṃ me vipra sānugaḥ

hatvā pāṇḍusutān ājau saha kṛṣṇn sa sātvatān

duryodhanāya dāsyāmi pṛthivīṃ hatakaṇṭakām

32

[kṛpa]

manorathapralāpo me na grāhyas tava sūtaja

yadā kṣipasi vai kṛṣṇau dharmarājaṃ ca pāṇḍavam

33

dhruvas tatra jayaḥ karṇa yatra yuddhaviśāradau

devagandharvayakṣāṇāṃ manuṣyoragarakṣasām

daṃśitānām api raṇe ajeyau kṛṣṇa pāṇḍavau

34

brahmaṇyaḥ satyavāg dānto guru daivatapūjakaḥ

nityaṃ dharmarataś caiva kṛtāstraś ca viśeṣataḥ

dhṛtimāṃś ca kṛtajñaś ca dharmaputro yudhiṣṭhira

35

bhrātaraś cāsya balinaḥ sarvāstreṣu kṛtaśramāḥ

guruvṛtti ratāḥ prājñā dharmanityā yaśasvina

36

saṃbandhinaś cendra vīryāḥ svanuraktāḥ prahāriṇaḥ

dhṛṣṭadyumnaḥ śikhaṇḍī ca daurmukhir janamejaya

37

candra seno bhadra senaḥ kīrtidharmā dhruvo dharaḥ

vasu candro dāma candraḥ siṃhacandraḥ suvedhana

38

drupadasya tathā putrā drupadaś ca mahāstravit

yeṣām arthāya saṃyatto matsyarājaḥ sahānuga

39

atānīkaḥ sudaśanaḥ śrutānīkaḥ śrutadhvajaḥ

balānīko jayānīko jayāśvo rathavāhana

40

candrodayaḥ kāmaratho virāṭa bhrātaraḥ śubhāḥ

yamau ca draupadeyāś ca rākṣasaś ca ghaṭotkacaḥ

yeṣām arthāya yudhyante na teṣāṃ vidyate kṣaya

41

kāmaṃ khalu jagat sarvaṃ sa devāsuramānavam

sa yakṣarākṣasa gaṇaṃ sa bhūtabhujaga dvipam

niḥśeṣam astravīryeṇa kuryātāṃ bhīma phalgunau

42

yudhiṣṭhiraś ca pṛthivīṃ nirdahed ghoracakṣuṣā

aprameyabalaḥ śaurir yeṣām arthe ca daṃśitaḥ

kathaṃ tān saṃyuge karṇa jetum utsahase parān

43

mahān apanayas tv eṣa tava nityaṃ hi sūtaja

yas tvam utsahase yoddhuṃ samare śauriṇā saha

44

[s]

evam uktas tu rādheyaḥ prahasan bharatarṣabha

abravīc ca tadā karṇo guruṃ śāradvataṃ kṛpam

45

satyam uktaṃ tvayā brahman pāṇḍavān prati yad vacaḥ

ete cānye ca bahavo guṇāḥ pāṇḍusuteṣu vai

46

ajayyāś ca raṇe pārthā devair api sa vāsavaiḥ

sa daitya yakṣagandharvapiśācoragarākṣasaiḥ

tathāpi pārthāñ jeṣyāmi śaktyā vāsava dattayā

47

mamāpy amoghā datteyaṃ śaktiḥ śakreṇa vai dvija

etayā nihaniṣyāmi savyasācinam āhave

48

hate tu pāṇḍave kṛṣṇo bhrātaraś cāsya sodarāḥ

anarjunā na śakṣyanti mahīṃ bhoktuṃ kathaṃ cana

49

teṣu naṣṭeṣu sarveṣu pṛthivīyaṃ sasāgarā

ayatnāt kauraveyasya vaśe sthāsyati gautama

50

sunītair iha sarvārthāḥ sidhyante nātra saṃśayaḥ

etam artham ahaṃ jñātvā tato garjāmi gautama

51

tvaṃ tu vṛddhaś ca vipraś ca aśaktaś cāpi saṃyuge

kṛtasnehaś ca pārtheṣu mohān mām avamanyase

52

yady evaṃ vakṣyase bhūyo mām apriyam iha dvija

tatas te khaḍgam udyamya jihvāṃ chetsyāmi durmate

53

yac cāpi pāṇḍavān vipra stotum icchasi saṃyuge

bhīṣayan sarvasainyāni kauraveyāṇi durmate

atrāpi śṛṇu me vākyaṃ yathāvad gadato dvija

54

duryodhanaś ca droṇaś ca śakunir durmukho jayaḥ

duḥśāsano vṛṣaseno madrarājas tvam eva ca

somadattaś ca bhūriś ca tathā drauṇir viviṃśati

55

tiṣṭheyur daṃśitā yatra sarve yuddhaviśāradāḥ

jayed etān raṇe ko nu śakratulyabalo 'py ari

56

ś
rāś ca hi kṛtāstrāś ca balinaḥ svargalipsavaḥ

dharmajñā yuddhakuśalā hanyur yuddhe surān api

57

ete sthāsyanti saṃgrāme pāṇḍavānāṃ vadhārthinaḥ

jayam ākāṅkṣamāṇā hi kauraveyasya daṃśitāḥ

58

daivāyattam ahaṃ manye jayaṃ subalinām api

yatra bhīṣmo mahābāhuḥ śete śaraśatācita

59

vikarṇaś citrasenaś ca bāhlīko 'tha jayadrathaḥ

bhūriśravā jayaś caiva jalasaṃdhaḥ sudakṣiṇa

60

alaś ca rathināṃ śreṣṭho bhagadattaś ca vīryavān

ete cānye ca rājāno devair api sudurjayāḥ

61

nihatāḥ samare śūrāḥ pāṇḍavair balavattarāḥ

kim anyad daivasaṃyogān manyase puruṣādhama

62

yāṃś ca tān stauṣi satataṃ duryodhana ripūn dvija

teṣām api hatāḥ śūrāḥ śataśo 'taḥ sahasraśa

63

kṣīyante sarvasainyāni kurūṇāṃ pāṇḍavaiḥ saha

prabhāvaṃ nātra paśyāmi pāṇḍavānāṃ kathaṃ cana

64

yāṃs tān balavato nityaṃ manyase tvaṃ dvijādhama

yatiṣye 'haṃ yathāśakti yoddhuṃ taiḥ saha saṃyuge

duryodhanahitārthāya jayo daive pratiṣṭhitaḥ
the book of sacred magic of abramelin the mage| the book of sacred magic of abramelin the mage
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 133