Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 40

Book 7. Chapter 40

The Mahabharata In Sanskrit


Book 7

Chapter 40

1

[स]

सॊ ऽभिगर्जन धनुष्पाणिर जयां विकर्षन पुनः पुनः

तयॊर महात्मनॊस तूर्णं रथान्तरम अवापतत

2

सॊ ऽविध्यद दशभिर बाणैर अभिमन्युं दुरासदम

सच छत्त्र धवजयन्तारं साश्वम आशु समयन्न इव

3

पितृपैतामहं कर्म कुर्वाणम अतिमानुषम

दृष्ट्वार्दितं शरैः कार्ष्णिं तवदीया हृषिताभवन

4

तस्याभिमन्युर आयम्य समयन्न एकेन पत्रिणा

शिरः परच्यावयाम आस स रथात परपतद भुवि

5

कर्णिकारम इवॊद्धूतं वातेन मथितं नगात

भरातरं निहतं दृष्ट्वा राजन कर्णॊ वयथां ययौ

6

विमुखीकृत्य कर्णं तु सौभद्रः कङ्कपत्रिभिः

अन्यान अपि महेष्वासांस तूर्णम एवाभिदुद्रुवे

7

ततस तद विततं जालं हस्त्यश्वरथपत्तिमत

झषः करुद्ध इवाभिन्दद अभिमन्युर महायशाः

8

कर्णस तु बहुभिर बाणैर अर्द्यमानॊ ऽभिमन्युना

अपायाज जवनैर अश्वैस ततॊ ऽनीकम अभिद्यत

9

शलभैर इव चाकाशे धाराभिर इव चावृते

अभिमन्यॊः शरै राजन न पराज्ञायत किं चन

10

तावकानां तु यॊधानां वध्यतां निशितैः शरैः

अन्यत्र सैन्धवाद राजन न सम कश चिद अतिष्ठत

11

सौभद्रस तु ततः शङ्खं परध्माप्य पुरुषर्षभः

शीघ्रम अभ्यपतत सेनां भारतीं भरतर्षभ

12

स कक्षे ऽगनिर इवॊत्सृष्टॊ निर्दहंस तरसा रिपून

मध्ये भारत सैन्यानाम आर्जुनिः पर्यवर्तत

13

रथनागाश्वमनुजान अर्दयन निशितैः शरैः

स परविश्याकरॊद भूमिं कबन्ध गणसंकुलाम

14

सौभद्र चापप्रभवैर निकृत्ताः परमेषुभिः

सवान एवाब्निमुखान घन्तः परद्रवज जीवितार्थिनः

15

ते घॊरा रौद्रकर्माणॊ विपाठाः पृथवः शिताः

निघ्नन्तॊ रघ नागाश्वाञ जग्मुर आशु वसुंधराम

16

सायुधाः साङ्गुलि तराणाः स खड्गाः साङ्गदा रणे

दृश्यन्ते बाहवश छिन्ना हेमाभरण भूषिताः

17

शराश चापानि खड्गाश च शरीराणि शिरांसि च

सकुण्डलानि सरग्वीणि भूमाव आसन सहस्रशः

18

अपस्करैर अधिष्ठानैर ईषा दण्डकबन्धुरैः

अक्षैर विमथितैश चक्रैर भग्नैश च बहुधा रथैः

शक्तिचापायुधैश चापि पतिपैश च महाध्वजैः

19

निहतैः कषत्रियैर अश्वैर वारणैश च विशां पते

अगम्यकल्पा पृथिवी कषणेनासीत सुदारुणा

20

वध्यतां राजपुत्राणां करन्दताम इतरेतरम

परादुरासीन महाशब्दॊ भीरूणां भयवर्धनः

स शब्दॊ भरतश्रेष्ठ दिशः सर्वा वयनादयत

21

सौभद्रश चाद्रवत सेनां निघ्नन्न अश्वरथद्विपान

वयचरत स दिशः सर्वाः परदिशश चाहितान रुजन

22

तं तदा नानुपश्याम सैन्येन रजसावृतम

आददानं गजाश्वानां नृणां चायूंषि भारत

23

कषणेन भूयॊ ऽपश्याम सूर्यं मध्यं दिने यथा

अभिमन्युं महाराज परतपन्तं दविषद गणान

24

स वासव समः संख्ये वासवस्यात्मजात्मजः

अभिमन्युर महाराज सैन्यमध्ये वयरॊचत

1

[s]

so 'bhigarjan dhanuṣpāṇir jyāṃ vikarṣan punaḥ punaḥ

tayor mahātmanos tūrṇaṃ rathāntaram avāpatat

2

so 'vidhyad daśabhir bāṇair abhimanyuṃ durāsadam

sac chattra dhvajayantāraṃ sāśvam āśu smayann iva

3

pitṛpaitāmahaṃ karma kurvāṇam atimānuṣam

dṛṣṭvārditaṃ śaraiḥ kārṣṇiṃ tvadīyā hṛṣitābhavan

4

tasyābhimanyur āyamya smayann ekena patriṇā

iraḥ pracyāvayām āsa sa rathāt prapatad bhuvi

5

karṇikāram ivoddhūtaṃ vātena mathitaṃ nagāt

bhrātaraṃ nihataṃ dṛṣṭvā rājan karṇo vyathāṃ yayau

6

vimukhīkṛtya karṇaṃ tu saubhadraḥ kaṅkapatribhiḥ

anyān api maheṣvāsāṃs tūrṇam evābhidudruve

7

tatas tad vitataṃ jālaṃ hastyaśvarathapattimat

jhaṣaḥ kruddha ivābhindad abhimanyur mahāyaśāḥ

8

karṇas tu bahubhir bāṇair ardyamāno 'bhimanyunā

apāyāj javanair aśvais tato 'nīkam abhidyata

9

alabhair iva cākāśe dhārābhir iva cāvṛte

abhimanyoḥ śarai rājan na prājñāyata kiṃ cana

10

tāvakānāṃ tu yodhānāṃ vadhyatāṃ niśitaiḥ śaraiḥ

anyatra saindhavād rājan na sma kaś cid atiṣṭhata

11

saubhadras tu tataḥ śaṅkhaṃ pradhmāpya puruṣarṣabha

ś
ghram abhyapatat senāṃ bhāratīṃ bharatarṣabha

12

sa kakṣe 'gnir ivotsṛṣṭo nirdahaṃs tarasā ripūn

madhye bhārata sainyānām ārjuniḥ paryavartata

13

rathanāgāśvamanujān ardayan niśitaiḥ śaraiḥ

sa praviśyākarod bhūmiṃ kabandha gaṇasaṃkulām

14

saubhadra cāpaprabhavair nikṛttāḥ parameṣubhiḥ

svān evābnimukhān ghantaḥ pradravaj jīvitārthina

15

te ghorā raudrakarmāṇo vipāṭhāḥ pṛthavaḥ śitāḥ

nighnanto ragha nāgāśvāñ jagmur āśu vasuṃdharām

16

sāyudhāḥ sāṅguli trāṇāḥ sa khaḍgāḥ sāṅgadā raṇe

dṛśyante bāhavaś chinnā hemābharaṇa bhūṣitāḥ

17

arāś cāpāni khaḍgāś ca śarīrāṇi śirāṃsi ca

sakuṇḍalāni sragvīṇi bhūmāv āsan sahasraśa

18

apaskarair adhiṣṭhānair īṣā daṇḍakabandhuraiḥ

akṣair vimathitaiś cakrair bhagnaiś ca bahudhā rathaiḥ

śakticāpāyudhaiś cāpi patipaiś ca mahādhvajai

19

nihataiḥ kṣatriyair aśvair vāraṇaiś ca viśāṃ pate

agamyakalpā pṛthivī kṣaṇenāsīt sudāruṇā

20

vadhyatāṃ rājaputrāṇāṃ krandatām itaretaram

prādurāsīn mahāśabdo bhīrūṇāṃ bhayavardhanaḥ

sa śabdo bharataśreṣṭha diśaḥ sarvā vyanādayat

21

saubhadraś cādravat senāṃ nighnann aśvarathadvipān

vyacarat sa diśaḥ sarvāḥ pradiśaś cāhitān rujan

22

taṃ tadā nānupaśyāma sainyena rajasāvṛtam

ādadānaṃ gajāśvānāṃ nṛṇāṃ cāyūṃṣi bhārata

23

kṣaṇena bhūyo 'paśyāma sūryaṃ madhyaṃ dine yathā

abhimanyuṃ mahārāja pratapantaṃ dviṣad gaṇān

24

sa vāsava samaḥ saṃkhye vāsavasyātmajātmajaḥ

abhimanyur mahārāja sainyamadhye vyarocata
the argonautica| the argonautica
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 40