Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 58

Book 8. Chapter 58

The Mahabharata In Sanskrit


Book 8

Chapter 58

1

[स]

राजन कुरूणां परवरैर बलैर भीमम अभिद्रुतम

मज्जन्तम इव कौन्तेयम उज्जिहीर्षुर धनंजयः

2

विमृद्य सूतपुत्रस्य सेनां भारत सायकैः

पराहिणॊन मृत्युलॊकाय परवीरान धनंजयः

3

ततॊ ऽसयाम्बरम आवृत्य शरजालानि भागशः

अदृश्यन्त तथान्ये च निघ्नन्तस तव वाहिनीम

4

स पक्षिसंघाचरितम आकाशं पूरयञ शरैः

धनंजयॊ महाराज कुरूणाम अन्तकॊ ऽभवत

5

ततॊ भल्लैः कषुरप्रैश च नाराचैर निर्मलैर अपि

गात्राणि पराक्षिणॊत पार्थः शैरांसि च चकर्त ह

6

छिन्नगात्रैर विकवचैर विशिरस्कैः समन्ततः

पतितैश चपतद्भिश च यॊधैर आसीत समावृतम

7

धनंजय शराभ्यस्तैः सयन्दनाश्वनरद्विपैः

रणभूमिर अभूद राजन महावैतरणी यथा

8

इषा चक्राक्षभङ्गैश च वयश्वैः साश्वैश च युध्यताम

ससूतैर हतसूतैश च रथैः सतीर्णाभवन मही

9

सुवर्णवर्म संनाहैर यॊधैः कनकभूषणैः

आस्थिताः कृतवर्माणॊ भद्रा नित्यमदा दविपाः

करुद्धाः करुद्धैर महामात्रैः परेषितार्जुनम अभ्ययुः

10

चतुःशताः शरवर्षैर हताः पेतुः किरीटिना

पर्यस्तानीव शृङ्गाणि ससत्त्वानि महागिरेः

11

धनंजय शराभ्यस्तैः सतीर्णा भूर वरवारणैः

अभिपेदे ऽरजुन रथॊ घनान भिन्दन्निवांशुमान

12

हतैर गजमनुष्याश्वैर भग्नैश च बहुधा रथैः

विशस्त्र पत्रकवचैर युद्धशौण्डैर गतासुभिः

अपविद्धायुधैर मार्गः सतीर्णॊ ऽभूत फल्गुनेन वै

13

वयस्फूर्जयच च गाण्डीवं सुमहद भैरवस्वनम

घॊरॊ वज्रविनिष्पेषः सतनयित्नॊर इवाम्बरे

14

ततः परदीर्यत चमूर धनंजय शराहता

महावातसमाविद्धा महानौर इव सागरे

15

नानारूपाः परहरणाः शरा गाण्डीवचॊदिताः

अलातॊल्काशनि परख्यास तव सैन्यं विनिर्दहन

16

महागिरौ वेणुवनं निशि परज्वलितं यथा

तथा तव महत सैन्यं परास्फुरच छरपीडितम

17

संपिष्ट दग्धविध्वस्तं तव सैन्यं किरीटिना

हतम्प्रविहतं बाणैः सर्वतः परद्रुतं दिशः

18

महावने मृगगणा दावाग्निग्रसिता यथा

कुरवः पर्यवर्तन्त निर्दग्धाः सव्यसाचिना

19

उत्सृज्य हि महाबाहुं भीमसेनं तदा रणे

बलं कुरूणाम उद्विग्नं सर्वम आसीत पराङ्मुखम

20

ततः कुरुषु भग्नेषु बीभत्सुर अपराजितः

भीमसेनं समासाद्य मुहूर्तं सॊ ऽभयवर्तत

21

समागम्य स भीमेन मन्त्रयित्वा च फल्गुनः

विशल्यम अरुजं चास्मै कथयित्वा युधिष्ठिरम

22

भीमसेनाभ्यनुज्ञातस ततः परायाद धनंजयः

नादयन रथघॊषेण पृथिवीं दयां च भारत

23

ततः परिवृतॊ भीमैर दशभिः शत्रुपुङ्गवैः

दुःशासनाद अवरजैस तव पुत्रैर धनंजयः

24

ते तम अभ्यर्दयन बाणैर उल्काभिर इव कुञ्जरम

आततेष्व असनाः करूरा नृत्यन्त इव भारत

25

अपसव्यांस तु तांश चक्रे रथेन मधुसूदनः

ततस ते पराद्रवञ शूराः पराङ्मुख रथे ऽरजुने

26

तेषाम आपततां केतून रथांश चापानि सायकान

नाराचैर अर्धचन्द्रैश च कषिप्रं पार्थॊ नयपातयत

27

अथान्यैर दशभिर भल्लैः शिरांस्य एषां नयपातयत

रॊषसंरक्त नेत्राणि संदष्टौष्ठानि भूतले

तानि वक्त्राणि विबभुर वयॊम्नि तारागणा इव

28

तांस तु भल्लैर महावेगैर दशभिर दश कौरवान

रुक्माङ्गदान रुक्मपुङ्खैर विद्ध्वा परायाद अमित्रहा

1

[s]

rājan kurūṇāṃ pravarair balair bhīmam abhidrutam

majjantam iva kaunteyam ujjihīrṣur dhanaṃjaya

2

vimṛdya sūtaputrasya senāṃ bhārata sāyakaiḥ

prāhiṇon mṛtyulokāya paravīrān dhanaṃjaya

3

tato 'syāmbaram āvṛtya śarajālāni bhāgaśaḥ

adṛśyanta tathānye ca nighnantas tava vāhinīm

4

sa pakṣisaṃghācaritam ākāśaṃ pūrayañ śaraiḥ

dhanaṃjayo mahārāja kurūṇām antako 'bhavat

5

tato bhallaiḥ kṣurapraiś ca nārācair nirmalair api

gātrāṇi prākṣiṇot pārthaḥ śairāṃsi ca cakarta ha

6

chinnagātrair vikavacair viśiraskaiḥ samantataḥ

patitaiś capatadbhiś ca yodhair āsīt samāvṛtam

7

dhanaṃjaya śarābhyastaiḥ syandanāśvanaradvipaiḥ

raṇabhūmir abhūd rājan mahāvaitaraṇī yathā

8

iṣā cakrākṣabhaṅgaiś ca vyaśvaiḥ sāśvaiś ca yudhyatām

sasūtair hatasūtaiś ca rathaiḥ stīrṇābhavan mahī

9

suvarṇavarma saṃnāhair yodhaiḥ kanakabhūṣaṇaiḥ

āsthitāḥ kṛtavarmāṇo bhadrā nityamadā dvipāḥ

kruddhāḥ kruddhair mahāmātraiḥ preṣitārjunam abhyayu

10

catuḥśatāḥ śaravarṣair hatāḥ petuḥ kirīṭinā

paryastānīva śṛṅgāṇi sasattvāni mahāgire

11

dhanaṃjaya śarābhyastaiḥ stīrṇā bhūr varavāraṇaiḥ

abhipede 'rjuna ratho ghanān bhindannivāṃśumān

12

hatair gajamanuṣyāśvair bhagnaiś ca bahudhā rathaiḥ

viśastra patrakavacair yuddhaśauṇḍair gatāsubhiḥ

apaviddhāyudhair mārgaḥ stīrṇo 'bhūt phalgunena vai

13

vyasphūrjayac ca gāṇḍīvaṃ sumahad bhairavasvanam

ghoro vajraviniṣpeṣaḥ stanayitnor ivāmbare

14

tataḥ pradīryata camūr dhanaṃjaya śarāhatā

mahāvātasamāviddhā mahānaur iva sāgare

15

nānārūpāḥ praharaṇāḥ arā gāṇḍīvacoditāḥ

alātolkāśani prakhyās tava sainyaṃ vinirdahan

16

mahāgirau veṇuvanaṃ niśi prajvalitaṃ yathā

tathā tava mahat sainyaṃ prāsphurac charapīḍitam

17

saṃpiṣṭa dagdhavidhvastaṃ tava sainyaṃ kirīṭinā

hatampravihataṃ bāṇaiḥ sarvataḥ pradrutaṃ diśa

18

mahāvane mṛgagaṇā dāvāgnigrasitā yathā

kuravaḥ paryavartanta nirdagdhāḥ savyasācinā

19

utsṛjya hi mahābāhuṃ bhīmasenaṃ tadā raṇe

balaṃ kurūṇām udvignaṃ sarvam āsīt parāṅmukham

20

tataḥ kuruṣu bhagneṣu bībhatsur aparājitaḥ

bhīmasenaṃ samāsādya muhūrtaṃ so 'bhyavartata

21

samāgamya sa bhīmena mantrayitvā ca phalgunaḥ

viśalyam arujaṃ cāsmai kathayitvā yudhiṣṭhiram

22

bhīmasenābhyanujñātas tataḥ prāyād dhanaṃjayaḥ

nādayan rathaghoṣeṇa pṛthivīṃ dyāṃ ca bhārata

23

tataḥ parivṛto bhīmair daśabhiḥ śatrupuṅgavaiḥ

duḥśāsanād avarajais tava putrair dhanaṃjaya

24

te tam abhyardayan bāṇair ulkābhir iva kuñjaram

ātateṣv asanāḥ krūrā nṛtyanta iva bhārata

25

apasavyāṃs tu tāṃś cakre rathena madhusūdanaḥ

tatas te prādravañ śūrāḥ parāṅmukha rathe 'rjune

26

teṣām āpatatāṃ ketūn rathāṃś cāpāni sāyakān

nārācair ardhacandraiś ca kṣipraṃ pārtho nyapātayat

27

athānyair daśabhir bhallaiḥ śirāṃsy eṣāṃ nyapātayat

roṣasaṃrakta netrāṇi saṃdaṣṭauṣṭhāni bhūtale

tāni vaktrāṇi vibabhur vyomni tārāgaṇā iva

28

tāṃs tu bhallair mahāvegair daśabhir daśa kauravān

rukmāṅgadān rukmapuṅkhair viddhvā prāyād amitrahā
cottish folk and fairy tale| cottish fairy and folk tale
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 58