Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 30

Book 9. Chapter 30

The Mahabharata In Sanskrit


Book 9

Chapter 30

1

[स]

ततस तेष्व अपयातेषु रथेषु तरिषु पाण्डवाः

तं हरदं परत्यपद्यन्त यात्र दुर्यॊधनॊ ऽभवत

2

आसाद्य च कुरु शरेष्ठ तदा दवैपायन हरदम

सतम्भितं धार्तराष्ट्रेण दृष्ट्वा तं सलिलाशयम

वासुदेवम इदं वाक्यम अब्रवीत कुरुनन्दनः

3

पश्येमां धार्तराष्ट्रेण मायाम अप्सु परयॊजिताम

विष्टभ्य सलिलं शेते नास्य मानुषतॊ भयम

4

दैवीं मायाम इमां कृत्वा सलिलान्तर गतॊ हय अयम

निकृत्या निकृतिप्रज्ञॊ न मे जीवन विमॊक्ष्यते

5

यद्य अस्य समरे साह्यं कुरुते वज्रभृत सवयम

तथाप्य एनं हतं युद्धे लॊकॊ दरक्ष्यति माधव

6

[वा]

मायाविन इमां मायां मायया जहि भारत

मायावी मायया वध्यः सत्यम एतद युधिष्ठिर

7

किर्याभ्युपायैर बहुलैर मायाम अस्पु परयॊज्य ह

जहि तवं भरतश्रेष्ठ पापात्मानं सुयॊधनम

8

किर्याभ्युपायैर इन्द्रेण निहता दैत्यदानवाः

करियाभ्युपायैर बहुभिर बलिर बद्धॊमहात्मना

9

करियाभ्युपायैः पूर्वं हि हिरण्याक्षॊ महासुरः

हिरण्यकशिपुश चैव करिययैव निषूदितौ

वृत्रश च निहतॊ राजन करिययैव न संशयः

10

तथा पौलस्त्य तनयॊ रावणॊ नाम राक्षसः

रामेण निहतॊ राजन सानुबन्धः सहानुगः

करियया यॊगम आस्थाय तथा तवम अपि विक्रम

11

करियाभ्युपायैर निहतॊ मया राजन पुरातने

तारकश च महादैत्यॊ विप्रचित्तिश च वीर्यवान

12

वातापिर इल्वलश चैव तरिशिराश च तथा विभॊ

सुन्दॊपसुन्दाव असुरौ करिययैव निषूदितौ

13

करियाभ्युपायैर इन्द्रेण तरिदिवं भुज्यते विभॊ

करिया बलवती राजन नान्यत किं चिद युधिष्ठिर

14

दैत्याश च दानवाश चैव राक्षसाः पार्थिवास तथा

करियाभ्युपायैर निहताः करियां तस्मात समाचर

15

[स]

इत्य उक्तॊ वासुदेवेन पाण्डवः संशितव्रतः

जलस्थं तं महाराज तव पुत्रं मला बलम

अभ्यभाषत कौन्तेयः परहसन्न इव भारत

16

सुयॊधन किमर्थॊ ऽयम आरम्भॊ ऽसपु कृतस तवया

सर्वं कषत्रं घातयित्वा सवकुलं च विशां पते

17

जलाशयं परविष्टॊ ऽदय वाञ्छञ जीवितम आत्मनः

उत्तिष्ठ राजन युध्यस्व सहास्माभिः सुयॊधन

18

स च दर्पॊ नरश्रेष्ठ स च मानः कव ते गतः

यस तवं संस्तभ्य सलिलं भीतॊ राजन वयवस्थितः

19

सर्वे तवां शूर इत्य एव जना जल्पन्ति संसदि

वयर्थं तद भवतॊ मन्ये शौर्यं सलिलशायिनः

20

उत्तिष्ठ राजन युध्यस्व कषत्रियॊ ऽसि कुलॊद्भवः

कौरवेयॊ विशेषेण कुले जन्म च संस्मर

21

स कथं कौरवे वंशे परशंसञ जन्म चात्मनः

युद्धाद भीतस ततस तॊयं परविश्य परतितिष्ठसि

22

अयुद्धम अव्यवस्थानं नैष धर्मः सनातनः

अनार्यजुष्टम अस्वर्ग्यं रणे राजन पलायनम

23

कथं पारम अगत्वा हि युद्धे तवं वै जिजीविषुः

इमान निपतितान दृष्ट्वा पुत्रान भरातॄन पितॄंस तथा

24

संबन्धिनॊ वयस्यांश च मातुलान बान्धवांस तथा

घातयित्वा कथं तात हरदे तिष्ठसि सांप्रतम

25

शूरमानी न शूरस तवं मिथ्या वदसि भारत

शूरॊ ऽहम इति दुर्बुद्धे सर्वलॊकस्य शृण्वतः

26

न हि शूराः पलायन्ते शत्रून दृष्ट्वा कथं चन

बरूहि वा तवं यया धृत्या शूर तयजसि संगरम

27

स तवम उत्तिष्ठ युध्यस्व विनीय भयम आत्मनः

घातयित्वा सर्वसैन्यं भरातॄंश चैव सुयॊधन

28

नेदानीं जीविते बुद्धिः कार्या धर्मचिकीर्षया

कषत्रधर्मम अपाश्रित्य तवद्विधेन सुयॊधन

29

यत तत कर्णम उपाश्रित्य शकुनिं चापि सौबलम

अमर्त्य इव संमॊहात तवम आत्मानं न बुद्धवान

30

तत पापं सुमहत कृत्व परतियुध्यस्व भारत

कथं हि तवद्विधॊ मॊहाद रॊचयेत पलायनम

31

कव ते तत पौरुषं यातं कव च मानः सुयॊधन

कव च विक्रान्तता याता कव च विस्फूर्जितं महत

32

कव ते कृतास्त्रता याता किं च शेषे जलाशये

स तवम उत्तिष्ठ युध्यस्व अक्षत्र धर्मेण भारत

33

अस्मान वा तवं पराजित्य परशाधि पृथिवीम इमाम

अथ वा निहतॊ ऽसमाभिर भूमौ सवप्स्यसि भारत

34

एष ते परथमॊ धर्मः सृष्टॊ धात्रा महात्मना

तं कुरुष्व यथातथ्यं राजा भव महारथ

35

[दुर]

नैतच चित्रं महाराज यद भीः पराणिनम आविशत

न च पराणभयाद भीतॊ वयपयातॊ ऽसमि भारत

36

अरथश चानिषङ्गी च निहतः पार्ष्णिसारथिः

एकश चाप्य अगणः संख्ये परत्याश्वासम अरॊचयम

37

न पराणहेतॊर न भयान न विषादाद विशां पते

इदम अम्भः परविष्टॊ ऽसमि शरमात तव इदम अनुष्ठितम

38

तवं चाश्वसिहि कौन्तेय ये चाप्य अनुगतास तव

अहम उत्थाय वः सर्वान परतियॊत्स्यामि संयुगे

39

[य]

आश्वस्ता एव सर्वे सम चिरं तवां मृगयामहे

तद इदानीं समुत्तिष्ठ युध्यस्वेह सुयॊधन

40

हत्वा वा समरे पार्थान सफीतं राज्यम अवाप्नुहि

निहतॊ वा रणे ऽसमाभिर वीरलॊकम अवाप्स्यसि

41

[दुर]

यदर्थं राज्यम इच्छामि कुरूणां कुरुनन्दन

त इमे निहताः सर्वे भरातरॊ मे जनेश्वर

42

कषीणरत्नां च पृथिवीं हतक्षत्रिय पुंगवाम

नाभ्युत्सहाम्य अहं भॊक्तुं विधवाम इव यॊषितम

43

अद्यापि तव अहम आशंसे तवां विजेतुं युधिष्ठिर

भङ्क्त्वा पाञ्चाल पाण्डूनाम उत्साहं भरतर्षभ

44

न तव इदानीम अहं मन्ये कार्यं युद्धेन कर्हि चित

दरॊणे कर्णे च संशान्ते निहते च पितामहे

45

अस्त्व इदानीम इयं राजन केवला पृथिवी तव

असहायॊ हि कॊ राजा राज्यम इच्छेत परशासितुम

46

सुहृदस तादृशान हित्वा पुत्रान भरातॄन पितॄन अपि

भवद्भिश च हृते राज्ये कॊ नु जीवेत मादृशः

47

अहं वनं गमिष्यामि हय अजिनैः परतिवासितः

रतिर हि नास्ति मे राज्ये हतपक्षस्य भारत

48

हतबान्धव भूयिष्ठा हताश्वा हतकुञ्जरा

एषा ते पृथिवी राजन भुङ्क्ष्वैनां विगतज्वरः

49

वनम एव गमिष्यामि वसामॊ मृगचर्मणी

न हि मे निर्जितस्यास्ति जीविते ऽदय सपृहा विभॊ

50

गच्छ तवं भुङ्क्ष्व राजेन्द्र पृथिवीं निहतेश्वराम

हतयॊधां नष्टरत्नां कषीणवप्रां यथासुखम

51

[य]

आर्तप्रलापान मा तात सलिलस्थः परभाषथाः

नैतन मनसि मे राजन वाशितं शकुनेर इव

52

यदि चापि समर्थः सयास तवं दानाय सुयॊधन

नाहम इच्छेयम अवनिं तवया दत्तां परशासितुम

53

अधर्मेण न गृह्णीयां तवया दत्तां महीम इमाम

न हि धर्मः समृतॊ राजन कषत्रियस्य परतिग्रहः

54

तवया दत्तां न चेच्छेयं पृथिवीम अखिलाम अहम

तवां तु युद्धे विनिर्जित्य भॊक्तास्मि वसुधाम इमाम

55

अनीश्वरश च पृथिवीं कथं तवं दातुम इच्छसि

तवयेयं पृथिवी राजन किं न दत्ता तदैव हि

56

धर्मतॊ याचमानानां शमार्थं च कुलस्य नः

वार्ष्णेयं परथमं राजन परत्याख्याय महाबलम

57

किम इदानीं ददासि तवं कॊ हि ते चित्तविभ्रमः

अभियुक्तस तु कॊ राजा दातुम इच्छेद धि मेदिनीम

58

न तवम अद्य महीं दातुम ईशः कौरवनन्दन

आच्छेत्तुं वा बलाद राजन स कथं दातुम इच्छसि

मां तु निर्जित्य संग्रामे पालयेमां वसुंधराम

59

सूच्य अग्रेणापि यद भूमेर अपि धरीयेत भारत

तन मात्रम अपि नॊ मह्य न ददाति पुरा भवान

60

स कथं पृथिवीम एतां परददासि विशां पते

सूच्य अग्रं नात्यजः पूर्वं स कथं तयजसि कषितिम

61

एवम ऐश्वर्यम आसाद्य परशास्य पृथिवीम इमाम

कॊ हि मूढॊ वयवस्येत शत्रॊर दातुं वसुमं धराम

62

तवं तु केवलमौर्ख्येण विमूढॊ नावबुध्यसे

पृथिवीं दातुकामॊ ऽपि जीवितेनाद्य मॊक्ष्यसे

63

अस्मान वा तवं पराजित्य परशाधि पृथिवीम इमाम

अथ वा निहतॊ ऽसमाभिर वरज लॊकान अनुत्तमान

64

आवयॊर जीवतॊ राजन मयि च तवायि च धरुवम

संशयः सर्वभूतानां विजये नॊ भविष्यति

65

जीवितं तव दुष्प्रज्ञ मयि संप्रति वर्तते

जीवयेयं तव अहं कामं न तु तवं जीवितुं कषमः

66

दहने हि कृतॊ यत्नस तवयास्मासु विशेषतः

आशीविषैर विषैश चापि जले चापि परवेशनैः

तवया विनिकृता राजन राज्यस्य हरणेन च

67

एतस्मात कारणात पापजीवितं ते न विद्यते

उत्तिष्ठॊत्तिष्ठ युध्यस्व तत ते शरेयॊ भविष्यति

68

[स]

एवं तु विविधा वाचॊ जय युक्ताः पुनः पुनः

कीर्तयन्ति सम ते वीरास तत्र तत्र जनाधिप

1

[s]

tatas teṣv apayāteṣu ratheṣu triṣu pāṇḍavāḥ

taṃ hradaṃ pratyapadyanta yātra duryodhano 'bhavat

2

sādya ca kuru śreṣṭha tadā dvaipāyana hradam

stambhitaṃ dhārtarāṣṭreṇa dṛṣṭvā taṃ salilāśayam

vāsudevam idaṃ vākyam abravīt kurunandana

3

paśyemāṃ dhārtarāṣṭreṇa māyām apsu prayojitām

viṣṭabhya salilaṃ śete nāsya mānuṣato bhayam

4

daivīṃ māyām imāṃ kṛtvā salilāntar gato hy ayam

nikṛtyā nikṛtiprajño na me jīvan vimokṣyate

5

yady asya samare sāhyaṃ kurute vajrabhṛt svayam

tathāpy enaṃ hataṃ yuddhe loko drakṣyati mādhava

6

[vā]

māyāvina imāṃ māyāṃ māyayā jahi bhārata

māyāvī māyayā vadhyaḥ satyam etad yudhiṣṭhira

7

kiryābhyupāyair bahulair māyām aspu prayojya ha

jahi tvaṃ bharataśreṣṭha pāpātmānaṃ suyodhanam

8

kiryābhyupāyair indreṇa nihatā daityadānavāḥ

kriyābhyupāyair bahubhir balir baddhomahātmanā

9

kriyābhyupāyaiḥ pūrvaṃ hi hiraṇyākṣo mahāsuraḥ

hiraṇyakaśipuś caiva kriyayaiva niṣūditau

vṛtraś ca nihato rājan kriyayaiva na saṃśaya

10

tathā paulastya tanayo rāvaṇo nāma rākṣasaḥ

rāmeṇa nihato rājan sānubandhaḥ sahānugaḥ

kriyayā yogam āsthāya tathā tvam api vikrama

11

kriyābhyupāyair nihato mayā rājan purātane

tārakaś ca mahādaityo vipracittiś ca vīryavān

12

vātāpir ilvalaś caiva triśirāś ca tathā vibho

sundopasundāv asurau kriyayaiva niṣūditau

13

kriyābhyupāyair indreṇa tridivaṃ bhujyate vibho

kriyā balavatī rājan nānyat kiṃ cid yudhiṣṭhira

14

daityāś ca dānavāś caiva rākṣasāḥ pārthivās tathā

kriyābhyupāyair nihatāḥ kriyāṃ tasmāt samācara

15

[s]

ity ukto vāsudevena pāṇḍavaḥ saṃśitavrataḥ

jalasthaṃ taṃ mahārāja tava putraṃ malā balam

abhyabhāṣata kaunteyaḥ prahasann iva bhārata

16

suyodhana kimartho 'yam ārambho 'spu kṛtas tvayā

sarvaṃ kṣatraṃ ghātayitvā svakulaṃ ca viśāṃ pate

17

jalāśayaṃ praviṣṭo 'dya vāñchañ jīvitam ātmanaḥ

uttiṣṭha rājan yudhyasva sahāsmābhiḥ suyodhana

18

sa ca darpo naraśreṣṭha sa ca mānaḥ kva te gataḥ

yas tvaṃ saṃstabhya salilaṃ bhīto rājan vyavasthita

19

sarve tvāṃ śūra ity eva janā jalpanti saṃsadi

vyarthaṃ tad bhavato manye śauryaṃ salilaśāyina

20

uttiṣṭha rājan yudhyasva kṣatriyo 'si kulodbhavaḥ

kauraveyo viśeṣeṇa kule janma ca saṃsmara

21

sa kathaṃ kaurave vaṃśe praśaṃsañ janma cātmanaḥ

yuddhād bhītas tatas toyaṃ praviśya pratitiṣṭhasi

22

ayuddham avyavasthānaṃ naiṣa dharmaḥ sanātanaḥ

anāryajuṣṭam asvargyaṃ raṇe rājan palāyanam

23

kathaṃ pāram agatvā hi yuddhe tvaṃ vai jijīviṣuḥ

imān nipatitān dṛṣṭvā putrān bhrātṝn pitṝṃs tathā

24

saṃbandhino vayasyāṃś ca mātulān bāndhavāṃs tathā

ghātayitvā kathaṃ tāta hrade tiṣṭhasi sāṃpratam

25

ś
ramānī na śūras tvaṃ mithyā vadasi bhārata

śūro 'ham iti durbuddhe sarvalokasya śṛṇvata

26

na hi śūrāḥ palāyante śatrūn dṛṣṭvā kathaṃ cana

brūhi vā tvaṃ yayā dhṛtyā śūra tyajasi saṃgaram

27

sa tvam uttiṣṭha yudhyasva vinīya bhayam ātmanaḥ

ghātayitvā sarvasainyaṃ bhrātṝṃś caiva suyodhana

28

nedānīṃ jīvite buddhiḥ kāryā dharmacikīrṣayā

kṣatradharmam apāśritya tvadvidhena suyodhana

29

yat tat karṇam upāśritya śakuniṃ cāpi saubalam

amartya iva saṃmohāt tvam ātmānaṃ na buddhavān

30

tat pāpaṃ sumahat kṛtva pratiyudhyasva bhārata

kathaṃ hi tvadvidho mohād rocayeta palāyanam

31

kva te tat pauruṣaṃ yātaṃ kva ca mānaḥ suyodhana

kva ca vikrāntatā yātā kva ca visphūrjitaṃ mahat

32

kva te kṛtāstratā yātā kiṃ ca śeṣe jalāśaye

sa tvam uttiṣṭha yudhyasv akṣatra dharmeṇa bhārata

33

asmān vā tvaṃ parājitya praśādhi pṛthivīm imām

atha vā nihato 'smābhir bhūmau svapsyasi bhārata

34

eṣa te prathamo dharmaḥ sṛṣṭo dhātrā mahātmanā

taṃ kuruṣva yathātathyaṃ rājā bhava mahāratha

35

[dur]

naitac citraṃ mahārāja yad bhīḥ prāṇinam āviśat

na ca prāṇabhayād bhīto vyapayāto 'smi bhārata

36

arathaś cāniṣaṅgī ca nihataḥ pārṣṇisārathiḥ

ekaś cāpy agaṇaḥ saṃkhye pratyāśvāsam arocayam

37

na prāṇahetor na bhayān na viṣādād viśāṃ pate

idam ambhaḥ praviṣṭo 'smi śramāt tv idam anuṣṭhitam

38

tvaṃ cāśvasihi kaunteya ye cāpy anugatās tava

aham utthāya vaḥ sarvān pratiyotsyāmi saṃyuge

39

[y]

āśvastā eva sarve sma ciraṃ tvāṃ mṛgayāmahe

tad idānīṃ samuttiṣṭha yudhyasveha suyodhana

40

hatvā vā samare pārthān sphītaṃ rājyam avāpnuhi

nihato vā raṇe 'smābhir vīralokam avāpsyasi

41

[dur]

yadarthaṃ rājyam icchāmi kurūṇāṃ kurunandana

ta ime nihatāḥ sarve bhrātaro me janeśvara

42

kṣīṇaratnāṃ ca pṛthivīṃ hatakṣatriya puṃgavām

nābhyutsahāmy ahaṃ bhoktuṃ vidhavām iva yoṣitam

43

adyāpi tv aham āśaṃse tvāṃ vijetuṃ yudhiṣṭhira

bhaṅktvā pāñcāla pāṇḍūnām utsāhaṃ bharatarṣabha

44

na tv idānīm ahaṃ manye kāryaṃ yuddhena karhi cit

droṇe karṇe ca saṃśānte nihate ca pitāmahe

45

astv idānīm iyaṃ rājan kevalā pṛthivī tava

asahāyo hi ko rājā rājyam icchet praśāsitum

46

suhṛdas tādṛśān hitvā putrān bhrātṝn pitṝn api

bhavadbhiś ca hṛte rājye ko nu jīveta mādṛśa

47

ahaṃ vanaṃ gamiṣyāmi hy ajinaiḥ prativāsitaḥ

ratir hi nāsti me rājye hatapakṣasya bhārata

48

hatabāndhava bhūyiṣṭhā hatāśvā hatakuñjarā

eṣā te pṛthivī rājan bhuṅkṣvaināṃ vigatajvara

49

vanam eva gamiṣyāmi vasāmo mṛgacarmaṇī

na hi me nirjitasyāsti jīvite 'dya spṛhā vibho

50

gaccha tvaṃ bhuṅkṣva rājendra pṛthivīṃ nihateśvarām

hatayodhāṃ naṣṭaratnāṃ kṣīṇavaprāṃ yathāsukham

51

[y]

ārtapralāpān mā tāta salilasthaḥ prabhāṣathāḥ

naitan manasi me rājan vāśitaṃ śakuner iva

52

yadi cāpi samarthaḥ syās tvaṃ dānāya suyodhana

nāham iccheyam avaniṃ tvayā dattāṃ praśāsitum

53

adharmeṇa na gṛhṇīyāṃ tvayā dattāṃ mahīm imām

na hi dharmaḥ smṛto rājan kṣatriyasya pratigraha

54

tvayā dattāṃ na ceccheyaṃ pṛthivīm akhilām aham

tvāṃ tu yuddhe vinirjitya bhoktāsmi vasudhām imām

55

anīśvaraś ca pṛthivīṃ kathaṃ tvaṃ dātum icchasi

tvayeyaṃ pṛthivī rājan kiṃ na dattā tadaiva hi

56

dharmato yācamānānāṃ śamārthaṃ ca kulasya naḥ

vārṣṇeyaṃ prathamaṃ rājan pratyākhyāya mahābalam

57

kim idānīṃ dadāsi tvaṃ ko hi te cittavibhramaḥ

abhiyuktas tu ko rājā dātum icched dhi medinīm

58

na tvam adya mahīṃ dātum īśaḥ kauravanandana

ācchettuṃ vā balād rājan sa kathaṃ dātum icchasi

māṃ tu nirjitya saṃgrāme pālayemāṃ vasuṃdharām

59

sūcy agreṇāpi yad bhūmer api dhrīyeta bhārata

tan mātram api no mahya na dadāti purā bhavān

60

sa kathaṃ pṛthivīm etāṃ pradadāsi viśāṃ pate

sūcy agraṃ nātyajaḥ pūrvaṃ sa kathaṃ tyajasi kṣitim

61

evam aiśvaryam āsādya praśāsya pṛthivīm imām

ko hi mūḍho vyavasyeta śatror dātuṃ vasumṃ dharām

62

tvaṃ tu kevalamaurkhyeṇa vimūḍho nāvabudhyase

pṛthivīṃ dātukāmo 'pi jīvitenādya mokṣyase

63

asmān vā tvaṃ parājitya praśādhi pṛthivīm imām

atha vā nihato 'smābhir vraja lokān anuttamān

64

vayor jīvato rājan mayi ca tvāyi ca dhruvam

saṃśayaḥ sarvabhūtānāṃ vijaye no bhaviṣyati

65

jīvitaṃ tava duṣprajña mayi saṃprati vartate

jīvayeyaṃ tv ahaṃ kāmaṃ na tu tvaṃ jīvituṃ kṣama

66

dahane hi kṛto yatnas tvayāsmāsu viśeṣata

āś
viṣair viṣaiś cāpi jale cāpi praveśanaiḥ

tvayā vinikṛtā rājan rājyasya haraṇena ca

67

etasmāt kāraṇāt pāpajīvitaṃ te na vidyate

uttiṣṭhottiṣṭha yudhyasva tat te śreyo bhaviṣyati

68

[s]

evaṃ tu vividhā vāco jaya yuktāḥ punaḥ punaḥ

kīrtayanti sma te vīrās tatra tatra janādhipa
the tenth circle chapter summary| the tenth circle chapter summary
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 30