Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 43

Book 9. Chapter 43

The Mahabharata In Sanskrit


Book 9

Chapter 43

1

[ज]

सरस्वत्याः परभावॊ ऽयम उक्तस ते दविजसात्तम

कुमारस्याभिषेकं तु बरह्मन वयाख्यातुम अर्हसि

2

यस्मिन काले च देशे च यथा च वदतां वर

यैश चाभिषिक्तॊ भगवान विधिना येन च परभुः

3

सकन्दॊ यथा च दैत्यानाम अकरॊत कदनं महत

तथा मे सर्वम आचक्ष्व परं कौतूहलं हि मे

4

[वै]

कुरुवंशस्य सदृशम इदं कौतूहलं तव

हर्षाम उत्पादयत्य एतद वचॊ मे जनमेजय

5

हन्त ते कथयिष्यामि शृण्वानस्य जनाधिप

अभिषेकं कुमारस्य परभावं च महात्मनः

6

तेजॊ माहेश्वरं सकन्नम अग्नौ परपतितं पुरा

तत सर्वभक्षॊ भगवान नाशकद दग्धुम अक्षयम

7

तेनासीदति तेजस्वी दीप्तिमान हव्यहावनः

न चैव धारयाम आस गर्भं तेजॊमयं तदा

8

सा गङ्गाम अभिसांगम्य नियॊगाद बरह्मणः परभुः

गर्भम आहितवान दिव्यं भास्करॊपम तेजसम

9

अथ गङ्गापि तं गर्भम असहन्ती विधारणे

उत्ससर्ज गिरौ रम्ये हिमवत्य अमरार्चिते

10

स तत्र ववृधे लॊकान आवृत्य जवलनात्मजः

ददृशुर जवलनाकारं तं गर्भम अथ कृत्तिकाः

11

शरस्तम्बे महात्मानम अनलात्मजम ईश्वरम

ममायम इति ताः सर्वाः पुत्रार्थिन्यॊ ऽभिचक्रमुः

12

तासां विदित्वा भावं तं मातॄणां भगवान परभुः

परस्नुतानां पयः षड्भिर वदनैर अपिबत तदा

13

तं परभावं समालक्ष्य तस्य बालस्य कृत्तिकाः

परं विस्मयम आपन्ना देव्यॊ दिव्यवपुर धराः

14

यत्रॊत्सृष्टः स भगवान गङ्गया गिरिमूर्धनि

स शैलः काञ्चनः सर्वः संबभौ कुरुसत्तम

15

वर्धता चैव गर्भेण पृथिवी तेन रञ्जिता

अतश च सर्वे संवृत्ता गिरयः काञ्चनाकराः

16

कुमारश च महावीर्यः कार्त्तिकेय इति समृतः

गाङ्गेयः पूर्वम अभवन महायॊगबलान्वितः

17

स देवस तपसा चैव वीर्येण च समन्वितः

ववृधे ऽतीव राजेन्द्र चन्द्रवत परियदर्शनः

18

स तस्मिन काञ्चने दिव्ये शरस्तम्बे शरिया वृतः

सतूयमानस तदा शेते गन्धर्वैर मुनिभिस तथा

19

तथैनम अन्वनृत्यन्त देवकन्याः सहस्रशः

दिव्यवादित्र नृत्तज्ञाः सतुवन्त्यश चारुदर्शनाः

20

अन्वास्ते च नदी देवं गङ्गा वै सरितां वरा

दधार पृथिवी चैनं बिभ्रती रूपम उत्तमम

21

जातकर्मादिकास तस्य करियाश चक्रे बृहस्पतिः

वेदश चैनं चतुर्मूर्तिर उपतस्थे कृताञ्जलिः

22

धनुर्वेदश चतुष्पादः शस्त्रग्रामः ससंग्रहः

तथैनं समुपातिष्ठात साक्षाद वाणी च केवला

23

स ददर्श महावीर्यं देवदेवम उमापतिम

शैलपुत्र्या सहासीनं भूतसंघ शतैर वृतम

24

निकाया भूतसंघानां परंमाद्भुत दर्शनाः

विकृता विकृताकारा विकृताभरण धवजाः

25

वयाघ्रसिंहर्क्ष वदना बिडाल मकराननाः

वृषदंश मुखाश चान्ये गजॊष्ट्रवदनास तथा

26

उलूक वदनाः के चिद गृध्रगॊमायुदर्शनाः

करौञ्चपारावत निभैर वदनै राङ्कवैर अपि

27

शवावित शक्यक गॊधानां खरैडक गवां तथा

सादृशानि वपूंष्य अन्ये तत्र तत्र वयधारयन

28

के चिच छैलाम्बुद परख्याश चक्रालात गदायुधाः

केच चिद अञ्जन पुञ्जाभाः के चिच छवेताचलप्रभाः

29

सप्त मातृगणाश चैव समाजग्मुर विशां पते

साध्या विश्वे ऽथ मरुतॊ वसवः पितरस तथा

30

रुद्रादित्यास तथा सिद्धा भुजगां दानवाः खगाः

बरह्मा सवयम्भूर भगवान सपुत्रः सह विष्णुना

31

शक्रस तथाभ्ययाद दरष्टुं कुमार वरम अच्युतम

नारदप्रमुखाश चापि देवगन्धर्वसत्तमाः

32

देवर्षयश च सिद्धाश च बृहस्पतिपुरॊगमाः

ऋब्भवॊ नाम वरदा देवानाम अपि देवताः

ते ऽपि तत्र समाजग्मुर यामा धामाश च सर्वशः

33

स तु बालॊ ऽपि भगवान महायॊगबलान्वितः

अभ्याजगाम देवेशं शूलहस्तं पिनाकिनम

34

तम आरजन्तम आलक्ष्य शिवस्यासीन मनॊगतम

युगपच छैलपुत्र्याश च गङ्गायाः पावकस्य च

35

किं नु पूर्वम अयं बालॊ गौरवाद अभ्युपैष्यति

अपि माम इति सर्वेषां तेषाम आसीन मनॊगतम

36

तेषाम एतम अभिप्रायं चतुर्णाम उपलक्ष्य सः

युगपद यॊगम आस्थाय ससार्ज विविधास तनूः

37

ततॊ ऽभवच चतुर्मूर्तिः कषणेन भगवान परभुः

सकन्दः शाखॊ विशाखश च नैगमेषश च पृष्ठतः

38

एवं स कृत्वा हय आत्मानं चतुर्धा भगवान परभुः

यतॊ रुद्रस ततः सकन्दॊ जगामाद्भुत दर्शनः

39

विशाखस तु ययौ येन देवी गिरिवरात्मजा

शाखॊ ययौ च भगवान वायुमूर्तिर विभावसुम

नैगमेषॊ ऽगमद गङ्गां कुमारः पावकप्रभः

40

सर्वे भास्वरदेहास ते चत्वारः समरूपिणः

तान समभ्ययुर अव्यग्रास तद अद्भुतम इवाभवत

41

हाहाकारॊ महान आसीद देवदानवरक्षसाम

तद दृष्ट्वा महद आश्चर्यम अद्भुतं लॊमहर्षणम

42

ततॊ रुद्रश च देवी च पावकश च पितामहम

गङ्गया सहिताः सर्वे परणिपेतुर जगत्पतिम

43

परणिपत्य ततस ते तु विधिवद राजपुंगव

इदम ऊचुर वचॊ राजन कार्त्तिकेय परियेप्सया

44

अस्य बालस्य भगवन्न आधिपत्यं यथेप्सितम

अस्मिन परियार्थं देवेश सादृशं दातुम अर्हसि

45

ततः स भगवान धीमान सर्वलॊकपितामहः

मनसा चिन्तयाम आस किम अयं लभताम इति

46

ऐश्वर्याणि हि सर्वाणि देवगन्धर्वरक्षसाम

भूतयक्षविहंगानां पन्नगानां च सर्वशः

47

पूर्वम एवादिदेशासौ निकायेषु महात्मनाम

समर्थं च तम ऐश्वर्ये महामतिर अमन्यत

48

ततॊ मुहूर्तं स धयात्वा देवानां शरेयसि सथितः

सेनापत्यं ददौ तस्मै सर्वभूतेषु भारत

49

सर्वदेव निकायानां ये राजानः परिश्रुताः

तान सर्वान वयादिदेशास्मै सर्वभूतपितामहः

50

ततः कुमारम आदाय देवा बरह्मपुरॊगमाः

अभिषेकार्थम आजग्मुः शैलेन्द्रं सहितास ततः

51

पुण्यां हैमवतीं देवीं सरिच्छ्रेष्ठां सरस्वतीम

समन्तपञ्चके या वै तरिषु लॊकेषु विश्रुता

52

तत्र तीरे सरस्वत्याः पुण्ये सर्वगुणान्विते

निषेदुर देवगन्धर्वाः सर्वे संपूर्णमानसाः

1

[j]

sarasvatyāḥ prabhāvo 'yam uktas te dvijasāttama

kumārasyābhiṣekaṃ tu brahman vyākhyātum arhasi

2

yasmin kāle ca deśe ca yathā ca vadatāṃ vara

yaiś cābhiṣikto bhagavān vidhinā yena ca prabhu

3

skando yathā ca daityānām akarot kadanaṃ mahat

tathā me sarvam ācakṣva paraṃ kautūhalaṃ hi me

4

[vai]

kuruvaṃśasya sadṛśam idaṃ kautūhalaṃ tava

harṣām utpādayaty etad vaco me janamejaya

5

hanta te kathayiṣyāmi śṛṇvānasya janādhipa

abhiṣekaṃ kumārasya prabhāvaṃ ca mahātmana

6

tejo māheśvaraṃ skannam agnau prapatitaṃ purā

tat sarvabhakṣo bhagavān nāśakad dagdhum akṣayam

7

tenāsīdati tejasvī dīptimān havyahāvanaḥ

na caiva dhārayām āsa garbhaṃ tejomayaṃ tadā

8

sā gaṅgām abhisāṃgamya niyogād brahmaṇaḥ prabhuḥ

garbham āhitavān divyaṃ bhāskaropama tejasam

9

atha gaṅgāpi taṃ garbham asahantī vidhāraṇe

utsasarja girau ramye himavaty amarārcite

10

sa tatra vavṛdhe lokān āvṛtya jvalanātmajaḥ

dadṛśur jvalanākāraṃ taṃ garbham atha kṛttikāḥ

11

arastambe mahātmānam analātmajam īśvaram

mamāyam iti tāḥ sarvāḥ putrārthinyo 'bhicakramu

12

tāsāṃ viditvā bhāvaṃ taṃ mātṝṇāṃ bhagavān prabhuḥ

prasnutānāṃ payaḥ ṣaḍbhir vadanair apibat tadā

13

taṃ prabhāvaṃ samālakṣya tasya bālasya kṛttikāḥ

paraṃ vismayam āpannā devyo divyavapur dharāḥ

14

yatrotsṛṣṭaḥ sa bhagavān gaṅgayā girimūrdhani

sa śailaḥ kāñcanaḥ sarvaḥ saṃbabhau kurusattama

15

vardhatā caiva garbheṇa pṛthivī tena rañjitā

ataś ca sarve saṃvṛttā girayaḥ kāñcanākarāḥ

16

kumāraś ca mahāvīryaḥ kārttikeya iti smṛtaḥ

gāṅgeyaḥ pūrvam abhavan mahāyogabalānvita

17

sa devas tapasā caiva vīryeṇa ca samanvitaḥ

vavṛdhe 'tīva rājendra candravat priyadarśana

18

sa tasmin kāñcane divye śarastambe śriyā vṛtaḥ

stūyamānas tadā śete gandharvair munibhis tathā

19

tathainam anvanṛtyanta devakanyāḥ sahasraśaḥ

divyavāditra nṛttajñāḥ stuvantyaś cārudarśanāḥ

20

anvāste ca nadī devaṃ gaṅgā vai saritāṃ varā

dadhāra pṛthivī cainaṃ bibhratī rūpam uttamam

21

jātakarmādikās tasya kriyāś cakre bṛhaspatiḥ

vedaś cainaṃ caturmūrtir upatasthe kṛtāñjali

22

dhanurvedaś catuṣpādaḥ śastragrāmaḥ sasaṃgrahaḥ

tathainaṃ samupātiṣṭhāt sākṣād vāṇī ca kevalā

23

sa dadarśa mahāvīryaṃ devadevam umāpatim

śailaputryā sahāsīnaṃ bhūtasaṃgha śatair vṛtam

24

nikāyā bhūtasaṃghānāṃ paraṃmādbhuta darśanāḥ

vikṛtā vikṛtākārā vikṛtābharaṇa dhvajāḥ

25

vyāghrasiṃharkṣa vadanā biḍāla makarānanāḥ

vṛṣadaṃśa mukhāś cānye gajoṣṭravadanās tathā

26

ulūka vadanāḥ ke cid gṛdhragomāyudarśanāḥ

krauñcapārāvata nibhair vadanai rāṅkavair api

27

vāvit śakyaka godhānāṃ kharaiḍaka gavāṃ tathā

sādṛśāni vapūṃṣy anye tatra tatra vyadhārayan

28

ke cic chailāmbuda prakhyāś cakrālāta gadāyudhāḥ

kec cid añjana puñjābhāḥ ke cic chvetācalaprabhāḥ

29

sapta mātṛgaṇāś caiva samājagmur viśāṃ pate

sādhyā viśve 'tha maruto vasavaḥ pitaras tathā

30

rudrādityās tathā siddhā bhujagāṃ dānavāḥ khagāḥ

brahmā svayambhūr bhagavān saputraḥ saha viṣṇunā

31

akras tathābhyayād draṣṭuṃ kumāra varam acyutam

nāradapramukhāś cāpi devagandharvasattamāḥ

32

devarṣayaś ca siddhāś ca bṛhaspatipurogamāḥ

bbhavo nāma varadā devānām api devatāḥ

te 'pi tatra samājagmur yāmā dhāmāś ca sarvaśa

33

sa tu bālo 'pi bhagavān mahāyogabalānvitaḥ

abhyājagāma deveśaṃ śūlahastaṃ pinākinam

34

tam ārajantam ālakṣya śivasyāsīn manogatam

yugapac chailaputryāś ca gaṅgāyāḥ pāvakasya ca

35

kiṃ nu pūrvam ayaṃ bālo gauravād abhyupaiṣyati

api mām iti sarveṣāṃ teṣām āsīn manogatam

36

teṣām etam abhiprāyaṃ caturṇām upalakṣya saḥ

yugapad yogam āsthāya sasārja vividhās tanūḥ

37

tato 'bhavac caturmūrtiḥ kṣaṇena bhagavān prabhuḥ

skandaḥ śākho viśākhaś ca naigameṣaś ca pṛṣṭhata

38

evaṃ sa kṛtvā hy ātmānaṃ caturdhā bhagavān prabhuḥ

yato rudras tataḥ skando jagāmādbhuta darśana

39

viśākhas tu yayau yena devī girivarātmajā

ś
kho yayau ca bhagavān vāyumūrtir vibhāvasum

naigameṣo 'gamad gaṅgāṃ kumāraḥ pāvakaprabha

40

sarve bhāsvaradehās te catvāraḥ samarūpiṇaḥ

tān samabhyayur avyagrās tad adbhutam ivābhavat

41

hāhākāro mahān āsīd devadānavarakṣasām

tad dṛṣṭvā mahad āścaryam adbhutaṃ lomaharṣaṇam

42

tato rudraś ca devī ca pāvakaś ca pitāmaham

gaṅgayā sahitāḥ sarve praṇipetur jagatpatim

43

praṇipatya tatas te tu vidhivad rājapuṃgava

idam ūcur vaco rājan kārttikeya priyepsayā

44

asya bālasya bhagavann ādhipatyaṃ yathepsitam

asmin priyārthaṃ deveśa sādṛśaṃ dātum arhasi

45

tataḥ sa bhagavān dhīmān sarvalokapitāmahaḥ

manasā cintayām āsa kim ayaṃ labhatām iti

46

aiśvaryāṇi hi sarvāṇi devagandharvarakṣasām

bhūtayakṣavihaṃgānāṃ pannagānāṃ ca sarvaśa

47

pūrvam evādideśāsau nikāyeṣu mahātmanām

samarthaṃ ca tam aiśvarye mahāmatir amanyata

48

tato muhūrtaṃ sa dhyātvā devānāṃ śreyasi sthitaḥ

senāpatyaṃ dadau tasmai sarvabhūteṣu bhārata

49

sarvadeva nikāyānāṃ ye rājānaḥ pariśrutāḥ

tān sarvān vyādideśāsmai sarvabhūtapitāmaha

50

tataḥ kumāram ādāya devā brahmapurogamāḥ

abhiṣekārtham ājagmuḥ śailendraṃ sahitās tata

51

puṇyāṃ haimavatīṃ devīṃ saricchreṣṭhāṃ sarasvatīm

samantapañcake yā vai triṣu lokeṣu viśrutā

52

tatra tīre sarasvatyāḥ puṇye sarvaguṇānvite

niṣedur devagandharvāḥ sarve saṃpūrṇamānasāḥ
antwerp polyglot bible| antwerp polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 43