Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 33

Rig Veda Book 5. Hymn 33

Rig Veda Book 5 Hymn 33

महि महे तवसे दीध्ये नॄन इन्द्रायेत्था तवसे अतव्यान

यो अस्मै सुमतिं वाजसातौ सतुतो जने समर्यश चिकेत

स तवं न इन्द्र धियसानो अर्कैर हरीणां वर्षन योक्त्रम अश्रेः

या इत्था मघवन्न अनु जोषं वक्षो अभि परार्यः सक्षि जनान

न ते त इन्द्राभ्य अस्मद रष्वायुक्तासो अब्रह्मता यद असन

तिष्ठा रथम अधि तं वज्रहस्ता रश्मिं देव यमसे सवश्वः

पुरू यत त इन्द्र सन्त्य उक्था गवे चकर्थोर्वरासु युध्यन

ततक्षे सूर्याय चिद ओकसि सवे वर्षा समत्सु दासस्य नाम चित

वयं ते त इन्द्र ये च नरः शर्धो जज्ञाना याताश च रथाः

आस्माञ जगम्याद अहिशुष्म सत्वा भगो न हव्यः परभ्र्थेषु चारुः

पप्र्क्षेण्यम इन्द्र तवे हय ओजो नर्म्णानि च नर्तमानो अमर्तः

स न एनीं वसवानो रयिं दाः परार्य सतुषे तुविमघस्य दानम

एवा न इन्द्रोतिभिर अव पाहि गर्णतः शूर कारून

उत तवचं ददतो वाजसातौ पिप्रीहि मध्वः सुषुतस्य चारोः

उत तये मा पौरुकुत्स्यस्य सूरेस तरसदस्योर हिरणिनो रराणाः

वहन्तु मा दश शयेतासो अस्य गैरिक्षितस्य करतुभिर नु सश्चे

उत तये मा मारुताश्वस्य शोणाः करत्वामघासो विदथस्य रातौ

सहस्रा मे चयवतानो ददान आनूकम अर्यो वपुषे नार्चत

उत तये मा धवन्यस्य जुष्टा लक्ष्मण्यस्य सुरुचो यतानाः

मह्ना रायः संवरणस्य रषेर वरजं न गावः परयता अपि गमन


mahi mahe tavase dīdhye nṝn indrāyetthā tavase atavyān

yo asmai sumatiṃ vājasātau stuto jane samaryaś ciketa

sa tvaṃ na indra dhiyasāno arkair harīṇāṃ vṛṣan yoktram aśreḥ

yā itthā maghavann anu joṣaṃ vakṣo abhi prāryaḥ sakṣi janān

na te ta indrābhy asmad ṛṣvāyuktāso abrahmatā yad asan

tiṣṭhā ratham adhi taṃ vajrahastā raśmiṃ deva yamase svaśva


purū yat ta indra santy ukthā ghave cakarthorvarāsu yudhyan

tatakṣe sūryāya cid okasi sve vṛṣā samatsu dāsasya nāma cit

vayaṃ te ta indra ye ca naraḥ śardho jajñānā yātāś ca rathāḥ

smāñ jaghamyād ahiśuṣma satvā bhagho na havyaḥ prabhṛtheṣu cāru


papṛkṣeṇyam indra tve hy ojo nṛmṇāni ca nṛtamāno amartaḥ

sa na enīṃ vasavāno rayiṃ dāḥ prārya stuṣe tuvimaghasya dānam

evā na indrotibhir ava pāhi ghṛṇataḥ śūra kārūn

uta tvacaṃ dadato vājasātau piprīhi madhvaḥ suṣutasya cāro


uta tye mā paurukutsyasya sūres trasadasyor hiraṇino rarāṇāḥ


vahantu mā daśa śyetāso asya ghairikṣitasya kratubhir nu saśce

uta tye mā mārutāśvasya śoṇāḥ kratvāmaghāso vidathasya rātau

sahasrā me cyavatāno dadāna ānūkam aryo vapuṣe nārcat

uta tye mā dhvanyasya juṣṭā lakṣmaṇyasya suruco yatānāḥ


mahnā rāyaḥ saṃvaraṇasya ṛṣer vrajaṃ na ghāvaḥ prayatā api ghman
veda yajur veda sama veda atharva veda| veda yajur veda sama veda atharva veda
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 33