Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 63

Book 5. Chapter 63

The Mahabharata In Sanskrit


Book 5

Chapter 63

1

[धृ]

दुर्यॊधन विजानीहि यत तवां वक्ष्यामि पुत्रक

उत्पथं मन्यसे मार्गम अनभिज्ञ इवाध्वगः

2

पञ्चानां पाण्डुपुत्राणां यत तेजः परमिमीषसि

पञ्चानाम इव भूतानां महतां सुमहात्मनाम

3

युधिष्ठिरं हि कौन्तेयं परं धर्मम इहास्थितम

परां गतिम असंप्रेक्ष्य न तवं वेत्तुम इहार्हसि

4

भीमसेनं च कौन्तेयं यस्य नास्ति समॊ बले

रणान्तकं तर्कयसे महावातम इव दरुमः

5

सर्वशस्त्रभृतां शरेष्ठं मेरुं शिखरिणाम इव

युधि गाण्डीवधन्वानं कॊ नु युध्येत बुद्धिमान

6

धृष्टद्युम्नश च पाञ्चाल्यः कम इवाद्य न शातयेत

शत्रुमध्ये शरान मुञ्चन देवराड अशनीम इव

7

सात्यकिश चापि दुर्धर्षः संमतॊ ऽनधकवृष्णिषु

धवंसयिष्यति ते सेनां पाण्डवेय हिते रतः

8

यः पुनः परतिमानेन तरीँल लॊकान अतिरिच्यते

तं कृष्णं पुण्डरीकाक्षं कॊ नु युध्येत बुद्धिमान

9

एकतॊ हय अस्य दाराश च जञातयश च स बान्धवाः

आत्मा च पृथिवी चेयम एकतश च धनंजयः

10

वासुदेवॊ ऽपि दुर्धर्षॊ यतात्मा यत्र पाण्डवः

अविषह्यं पृथिव्यापि तद बलं यत्र केशवः

11

तिष्ठ तात सतां वाक्ये सुहृदाम अर्थवादिनाम

वृद्धं शांतनवं भीष्मं तितिक्षस्व पितामहम

12

मां च बरुवाणं शुश्रूष कुरूणाम अर्थवादिनम

दरॊणं कृपं विकर्णं च महाराजं च बाह्लिकम

13

एते हय अपि यथैवाहं मन्तुम अर्हसि तांस तथा

सर्वे धर्मविदॊ हय एते तुल्यस्नेहाश च भारत

14

यत तद विराटनगरे सह भरातृभिर अग्रतः

उत्सृज्य गाः सुसंत्रस्तं बलं ते समशीर्यत

15

यच चैव तस्मिन नगरे शरूयते महद अद्भुतम

एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम

16

अर्जुनस तत तथाकार्षीत किं पुनः सर्व एव ते

स भरातॄन अभिजानीहि वृत्त्या च परतिपादय

1

[dhṛ]

duryodhana vijānīhi yat tvāṃ vakṣyāmi putraka

utpathaṃ manyase mārgam anabhijña ivādhvaga

2

pañcānāṃ pāṇḍuputrāṇāṃ yat tejaḥ pramimīṣasi

pañcānām iva bhūtānāṃ mahatāṃ sumahātmanām

3

yudhiṣṭhiraṃ hi kaunteyaṃ paraṃ dharmam ihāsthitam

parāṃ gatim asaṃprekṣya na tvaṃ vettum ihārhasi

4

bhīmasenaṃ ca kaunteyaṃ yasya nāsti samo bale

raṇāntakaṃ tarkayase mahāvātam iva druma

5

sarvaśastrabhṛtāṃ śreṣṭhaṃ meruṃ śikhariṇām iva

yudhi gāṇḍīvadhanvānaṃ ko nu yudhyeta buddhimān

6

dhṛṣṭadyumnaś ca pāñcālyaḥ kam ivādya na śātayet

śatrumadhye śarān muñcan devarāḍ aśanīm iva

7

sātyakiś cāpi durdharṣaḥ saṃmato 'ndhakavṛṣṇiṣu

dhvaṃsayiṣyati te senāṃ pāṇḍaveya hite rata

8

yaḥ punaḥ pratimānena trīṁl lokān atiricyate

taṃ kṛṣṇaṃ puṇḍarīkākṣaṃ ko nu yudhyeta buddhimān

9

ekato hy asya dārāś ca jñātayaś ca sa bāndhavāḥ

tmā ca pṛthivī ceyam ekataś ca dhanaṃjaya

10

vāsudevo 'pi durdharṣo yatātmā yatra pāṇḍavaḥ

aviṣahyaṃ pṛthivyāpi tad balaṃ yatra keśava

11

tiṣṭha tāta satāṃ vākye suhṛdām arthavādinām

vṛddhaṃ śātanavaṃ bhīṣmaṃ titikṣasva pitāmaham

12

māṃ ca bruvāṇaṃ śuśrūṣa kurūṇām arthavādinam

droṇaṃ kṛpaṃ vikarṇaṃ ca mahārājaṃ ca bāhlikam

13

ete hy api yathaivāhaṃ mantum arhasi tāṃs tathā

sarve dharmavido hy ete tulyasnehāś ca bhārata

14

yat tad virāṭanagare saha bhrātṛbhir agrataḥ

utsṛjya gāḥ susaṃtrastaṃ balaṃ te samaśīryata

15

yac caiva tasmin nagare śrūyate mahad adbhutam

ekasya ca bahūnāṃ ca paryāptaṃ tannidarśanam

16

arjunas tat tathākārṣīt kiṃ punaḥ sarva eva te

sa bhrātṝn abhijānīhi vṛttyā ca pratipādaya
people smuggled people sold people| tho' i get home how late how late
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 63